ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    306. 9. Sandhitattheragāthāvaṇṇanā
assatthe haritobhāseti āyasmato sandhitattherassa gāthā. Kā uppatti?
ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekatiṃse kappe sikhissa bhagavato kāle eko gopālako ahosi. So satthari
parinibbute aññataraṃ theraṃ upasaṅkamitvā tassa santike buddhaguṇapaṭisaṃyuttaṃ dhammaṃ
sutvā pasannamānaso "kuhiṃ bhagavā"ti pucchitvā parinibbutabhāvaṃ sutvā "evaṃ
mahānubhāvā buddhāpi nāma aniccatāvasaṃ gacchanti, aho saṅkhārā addhuvā"ti
aniccasaññaṃ paṭilabhi. Taṃ thero bodhipūjāya ussāhesi. So kālena kālaṃ bodhirukkhasamīpaṃ
gantvā vipassanaṃ paṭṭhapetvā buddhaguṇe anussaranto bodhiṃ vandati. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule
nibbattitvā sandhitoti laddhanāmo vayappatto aniccatāpaṭisaṃyuttaṃ dhammakathaṃ 1-
sutvā saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā ñāṇassa paripākaṃ gatattā na
cirasseva chaḷabhiñño ahosi. So attano pubbenivāsaṃ anussaranto sikhissa bhagavato
kāle bodhivandanaṃ buddhānussatiṃ aniccasaññāpaṭilābhañca anussaritvā tadupanissayena
@Footnote: 1 Sī., i. dhammiṃ kathaṃ
Attano visesādhigamaṃ pakāsento:-
    [217] "assatthe haritobhāse     saṃvirūḷhamhi pādape
           ekaṃ buddhagataṃ saññaṃ       alabhitthaṃ patissato.
    [218]  Ekatiṃse ito kappeyaṃ    saññamalabhiṃ tadā
           tassā saññāya vāhasā    patto me āsavakkhayo"ti
dve gāthā abhāsi.
      Tattha assattheti assatthaṭṭhānīye, yesvāyaṃ 1- etarahi amhākaṃ bhagavato
bodhirukkho assattho, etassa ṭhāne tadā sikhissa bhagavato bodhirukkho puṇḍarīko
ṭhitoti so assatthaṭṭhānīyatāya "assattho"ti 2- vuttaṃ. Assatthoti sattānaṃ
assāsajananato vā. Apare pana "assattharukkhamūle nisīditvā tadā buddhānussatiyā
bhāvitattā thero `assatthe'ti avocā"ti  vadanti. Haritobhāseti haritehi
phalikamaṇivaṇṇehi 3- obhāsamāne. Saṃvirūḷhamhīti suṭṭhu virūḷhe suppatiṭṭhite,
sughananicita- pattapalāsapallavehi virūḷhasañchanneti ca vadanti. Pādapeti rukkhe.
Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ patissatoti buddhārammaṇaṃ ārammaṇassa ekajāti-
yattā ekaṃ "itipi so bhagavā"tiādinayappavattaṃ buddhānussatisahagataṃ saññaṃ
buddhaguṇānaṃ patipatisaraṇato 4- patissato hutvā alabhiṃ.
      Kadā pana sā saññā laddhā, kīvatāya sidadhāti 5- āha "ekatiṃse ito
kappe"tiādi. Ito bhaddakappato uddhaṃ ārohanavasena ekatiṃse kappe. Yaṃ saññanti
yaṃ buddhānussatisahagataṃ saññaṃ, yaṃ vā buddhānaṃ aniccataṃ disvā tadanusārena 6-
sabbasaṅkhāresu tadā aniccasaññaṃ alabhiṃ. Tassā saññāya vāhasāti tassā yathāvuttāya
@Footnote: 1 cha.Ma. yvāyaṃ  2 cha.Ma. assattheti  3 cha.Ma. sāramaṇivaṇṇehi  4 Sī. buddhaguṇānaṃ vā
@buddhānaṃ vā paṭisaraṇato  5 Ma. kiṃ vā tāya siddhīti  6 Sī. yaṃ vā buddhānaṃ aniccataṃ
@disvā yaṃ vā  tadanussaraṇā, i. yaṃ vā buddhānaṃ aniccataṃ nissāya tadanusārena
Saññāya kāraṇabhāvena taṃ upanissayaṃ katvā. Patto me āsavakkhayoti idāni
mayā āsavānaṃ khayo nirodho adhigatoti, imāyeva ca imassa therassa apadānagāthāpi.
Yathāha 1- :-
           "assatthe haritobhāse .pe. Patto me āsavakkhayo.
             Ito terasakappamhi        dhammiko 2- nāma khattiyo
             sattaratanasampanno         cakkavattī mahabbalo.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
                    Sandhitattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       pañcamavaggavaṇṇanā niṭṭhitā.
                    Dukanipātassa atthavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 khu.apa. 32/27/288 sandhitattherāpadāna    2 pāli. vaniddho, cha.Ma. dhaniṭṭho



             The Pali Atthakatha in Roman Book 32 page 520-522. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11639              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11639              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=306              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6036              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6165              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]