ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {150} Nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti suṇātu
me bhante saṅgho .pe. Āvikatā hissa phāsu hotīti imaṃ
nidānaṃ uddisitvā uddiṭṭhaṃ kho āyasmanto nidānaṃ tatthāyasmante
pucchāmi kaccittha parisuddhā dutiyampi pucchāmi .pe. Evametaṃ
dhārayāmīti vatvā sutā kho panāyasmantehi cattāro pārājikā
dhammā .pe. Avivadamānehi sikkhitabbanti evaṃ avasesaṃ sutena
sāvetabbaṃ. Etena nayena sesā cattāro pāṭimokkhuddesā
veditabbā. Sañcarabhayanti aṭavīmanussabhayaṃ. Rājantarāyoti-
ādīsu sace bhikkhūsu uposathaṃ karissāmāti nisinnesu rājā
āgacchati ayaṃ rājantarāyo. Corā āgacchanti ayaṃ
corantarāyo. Davadāho vā āgacchati āvāse vā aggi
uṭṭhahati ayaṃ agyantarāyo. Megho vā uṭṭhahati ogho vā
āgacchati ayaṃ udakantarāyo. Bahū manussā āgacchanti ayaṃ
manussantarāyo. Bhikkhuṃ yakkho gaṇhāti ayaṃ amanussantarāyo.
Byagghādayo caṇḍamigā āgacchanti ayaṃ vāḷantarāyo. Bhikkhuṃ
sappādayo ḍaṃsanti ayaṃ siriṃsapantarāyo. Bhikkhu gilāno hoti
kālaṃ vā karoti verino vā taṃ māretukāmā gaṇhanti ayaṃ
jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā
cāvetukāmā gaṇhanti ayaṃ brahmacariyantarāyo. Evarūpesu
antarāyesu saṅkhittena pāṭimokkho uddisitabbo. Paṭhamo vā
uddeso uddisitabbo ādimhi dve vā tayo vā cattāro
vā. Ettha ca dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo
hoti sopi sutteneva sāvetabbo.



             The Pali Atthakatha in Roman Book 3 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2995              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2995              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4535              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]