ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ "vighātabhūmī"ti
abujjhamāno mānañca atimānañca vadatiyeva.
      [838] Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto
"sūro"ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti 1-
vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto
eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so, tena palehīti
yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti
yaṃ pana idaṃ kilesajātaṃ  yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūleyeva
pahīnanti dasseti. Sesagāthā pākaṭasambandhāyeva.
      [839-40] Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārako.
Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethoti paṭimallaṃ kiṃ labhissasi. Pasūrāti
taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi.
      [841] Pavitakkanti "jayo nu kho idha 2- me bhavissatī"tiādīni
vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ
samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthukādayo viya sīhādīhi, dhonena
saha yugaṃ gahetvā ekaṃ padampi sampayātuṃ yugaggāhameva vā sampādetuṃ na
sakkhissasīti. Sesaṃ sabbattha pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       pasūrasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 ka. ghaṭamaggenāti  2 cha.Ma. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 29 page 380. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8539              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8539              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10280              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]