ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         8. Pasūrasuttavaṇṇanā
      [831] Idheva suddhīti pasūrasuttaṃ. Kā uppatti? bhagavati kira sāvatthiyaṃ
viharante pasūro nāma paribbājako mahāvādī, so "ahamasmi sakalajambudīpe
vādena aggo, tasmā yathā jambudīpassa jambu paññāṇaṃ, evaṃ mamāpi bhavituṃ
arahatī"ti jambusākhaṃ dhajaṃ katvā sakalajambudīpe paṭivādaṃ anāsādento
anupubbena sāvatthiṃ āgantvā nagaradvāre vālikatthalaṃ katvā tattha sākhaṃ
ussāpetvā "yo mayā saddhiṃ vādaṃ kātuṃ samattho, so imaṃ sākhaṃ bhañjatū"ti
vatvā nagaraṃ pāvisi. Taṃ ṭhānaṃ mahājano parivāretvā aṭṭhāsi. Tena ca samayena
āyasmā sāriputto bhattakiccaṃ katvā sāvatthito nikkhamati, so taṃ disvā
sambahule gāmadārake pucchi "kiṃ etaṃ dārakā"ti, te sabbaṃ ācikkhiṃsu. "tenahi
naṃ tumhe uddharitvā pādehi bhañjatha, `vādatthiko vihāraṃ āgacchatū'ti ca
bhaṇathā"ti vatvā pakkāmi.
      Paribbājako piṇḍāya caritvā katabhattakicco āgantvā uddharitvā bhaggaṃ
sākhaṃ disvā "kenidaṃ kāritan"ti pucchi. "buddhasāvakena sāriputtenā"ti ca
vutte pamudito hutvā "ajja mama jayaṃ samaṇassa ca parājayañca paṇḍitā
passantū"ti pañhavīmaṃsake kāraṇike ānetuṃ sāvatthiṃ pavisitvā vīthisiṅghāṭakacaccaresu
vicaranto "samaṇassa gotamassa aggasāvakena saha vāde paññāpaṭibhānaṃ
sotukāmā bhonto nikkhamantū"ti ugghosesi. "paṇḍitānaṃ vacanaṃ sossāmā"ti
sāsane pasannāpi appasannāpi bahū manussā nikkhamiṃsu. Tato pasūro
mahājanaparivuto "evaṃ vutte evaṃ bhaṇissāmī"tiādīni vitakkento vihāraṃ
agamāsi. Thero "vihāre uccāsaddamahāsaddo janabyākulañca mā ahosī"ti
jetavanadvārakoṭṭhake āsanaṃ paññāpetvā nisīdi.
      Paribbājako theraṃ upasaṅkamitvā "tvaṃ bho pabbajita mayhaṃ jambudhajaṃ
bhañjāpesī"ti āha. "āma paribbājakā"ti ca vutte "hotu no bho kāci
kathāpavattī"ti āha. "hotu paribbājakā"ti ca therena sampaṭicchite "tvaṃ samaṇa
puccha, ahaṃ vissajjessāmī"ti āha. Tato naṃ thero avaca "kiṃ paribbājaka
dukkaraṃ pucchā, udāhu vissajjanan"ti. Vissajjanaṃ bho pabbajita, pucchāya kiṃ
dukkaraṃ, taṃ yo hi koci yaṃ kiñci pucchatīti. "tenahi paribbājaka tvaṃ puccha, ahaṃ
vissajjessāmī"ti evaṃ vutte paribbājako "sādhurūpo bhikkhu pādena sākhaṃ 1-
bhañjāpesī"ti vimhitacitto hutvā theraṃ pucchi "ko purisassa kāmo"ti.
"saṅkapparāgo purisassa kāmo"ti 2- thero āha. So taṃ sutvā there viruddhasaññī
hutvā parājayaṃ āropetukāmo āha "citravicitrārammaṇaṃ pana bho pabbajita
purisassa kāmaṃ na vadesī"ti. Āma paribbājaka na vademīti. Tato naṃ paribbājako
yāva tikkhattuṃ paṭiññaṃ kārāpetvā "suṇantu bhonto samaṇassa vāde
dosan"ti pañhavīmaṃsake ālapitvā āha "bho pabbajita tumhākaṃ sabrahmacārino
araññe viharantī"ti. Āma paribbājaka viharantīti. Te tattha viharantā
kāmavitakkādayo vitakke vitakkentīti. Āma paribbājaka puthujjanā sahasā
vitakkentīti. "yadi evaṃ tesaṃ samaṇabhāvo kuto, nanu te agārikā kāmabhogī 3-
hontīti evañca pana vatvā athāparaṃ etadavoca:-
               "na te ve kāmā yāni citrāni loke
                saṅkapparāgañca vadesi kāmaṃ
                saṅkappayaṃ akusale vitakke
                bhikkhupi te hessati kāmabhogī"ti. 4-
@Footnote: 1 cha.Ma.,i. ṭhāne sākhaṃ  2 aṅ.chakka. 22/63
@3 cha.Ma.,i. kāmabhogino  4 sā.pa. 1/62
      Atha thero paribbājakassa vāde dosaṃ dassento āha "kiṃ paribbājaka
saṅkapparāgaṃ purisassa kāmaṃ na vadesi, citravicitrārammaṇaṃ vadesī"ti. Āma bho
pabbajitāti. Tato naṃ thero yāva tikkhattuṃ paṭiññaṃ kārāpetvā "suṇātha āvuso
paribbājakassa vāde dosan"ti pañhavīmaṃsake ālapitvā āha "āvuso pasūra
tava satthā atthī"ti. Āma pabbajita atthīti. So cakkhuviññeyyaṃ rūpārammaṇaṃ
passati, saddārammaṇādīni vā sevatīti. Āma pabbajita sevatīti. "yadi evaṃ
tassa satthubhāvo kuto, nanu so agāriko kāmabhogī hotī"ti evañca pana
vatvā athāparaṃ etadavoca:-
               "te ve kāmā yāni citrāni loke
                saṅkapparāgaṃ na vadesi kāmaṃ
                passanto rūpāni manoramāni
                suṇanto saddāni manoramāni.
                Ghāyanto gandhāni manoramāni
                sāyanto rasāni manoramāni
                phusanto phassāni manoramāni
                satthāpi te hessati kāmabhogī"ti.
      Evaṃ vutte nippaṭibhāno paribbājako "ayaṃ pabbajito mahāvādī, imassa
santike pabbajitvā vādasatthaṃ sikkhissāmī"ti sāvatthiṃ pavisitvā pattacīvaraṃ
pariyesitvā jetavanaṃ paviṭṭho tattha loḷudāyiṃ 1- suvaṇṇavaṇṇakāyūpapannaṃ
sarīrākārākappesu samantapāsādikaṃ disvā "ayaṃ bhikkhu mahāpañño mahāvādī"ti
mantvā tassa santike pabbajitvā taṃ vādena niggahetvā saliṅgena taṃyeva
@Footnote: 1 cha.Ma. lāludāyiṃ
Titthāyatanaṃ pakkamitvā puna "samaṇena gotamena saddhiṃ vādaṃ karissāmī"ti
sāvatthiyaṃ purimanayeneva ugghosetvā mahājanaparivuto "evaṃ samaṇaṃ gotamaṃ
niggahessāmī"tiādīni vadanto jetavanaṃ agamāsi, jetavanadvārakoṭṭhake
adhivatthā devatā "ayaṃ abhājanabhūto"ti mukhabandhanamassa akāsi. So bhagavantaṃ
upasaṅkamitvā mūgo viya nisīdi. Manussā "idāni pucchissatī"ti 1- tassa mukhaṃ
oloketvā "vadehi bho pasūra, vadehi bho pasūrā"ti uccāsaddamahāsaddā
ahesuṃ. Atha bhagavā "kiṃ pasūro vadissatī"ti vatvā tattha sampattaparisāya
dhammadesanatthaṃ imaṃ suttamabhāsi.
      Tattha paṭhamagāthāya tāva ayaṃ saṅkhepo:- ime diṭṭhigatikā attano
diṭṭhiṃ sandhāya idheva suddhī iti vādayanti nāññesu dhammesu visuddhimāhu. 2-
Evaṃ sante attano satthārādiṃ 3- nissitā tattheva "esa vādo subho"ti evaṃ
subhaṃ vadānā 4- hutvā puthū samaṇabrāhmaṇā "sassato loko"tiādīsu
paccekasaccesu niviṭṭhā.
      [832] Evaṃ niviṭṭhā ca:- te vādakāmāti gāthā. Tattha bālaṃ
dahantī mithu aññamaññanti "ayaṃ bālo ayaṃ bālo"ti evaṃ dvepi janā
aññamaññaṃ bālaṃ dahanti, bālato passanti. Vadanti te aññasitā kathojjanti
te aññamaññaṃ satthārādiṃ nissitā kalahaṃ vadanti. Pasaṃsakāmā kusalā vadānāti
pasaṃsatthikā ubhopi "mayaṃ kusalavādā paṇḍitavādā"ti evaṃsaññino hutvā.
      [833] Evaṃ vadānesu ca tesu eko niyamato eva:- yutto kathāyanti
gāthā. Tattha yutto kathāyanti vivādakathāya ussukko. Pasaṃsamicchaṃ vinighāti hotīti
@Footnote: 1 cha.Ma.,i. idāni pucchissati, idāni pucchissatīti
@2 ka. suddhīti vadanti aññesu pana dhammesu visuddhiṃ nāhu
@3 cha.Ma.,i. satthārādīni  4 ka. subhavādā
Attano pasaṃsaṃ icchanto "kathaṃ nu kho niggahessāmī"tiādinā nayena pubbeva
sallāpā kathaṃkathī vinighātī 1- hoti. Apāhatasminti pañhavīmaṃsakehi "atthāpagataṃ
te bhaṇitaṃ, byañjanāpagataṃ te bhaṇitan"tiādinā nayena apahārite 2- vāde.
Nindāya so kuppatīti evaṃ apāhatasmiñca vāde uppannāya nindāya so
kuppati. Randhamesīti parassa randhameva gavesanto.
      [834] Na kevalañca kuppati, apica kho pana yamassa vādanti gāthā.
Tattha parihīnamāhu apāhatanti atthabyañjanādito apāhataṃ parihīnaṃ vadanti.
Paridevatīti tato nimittaṃ so "aññaṃ mayā āvajjitan"tiādīhi vippalapati.
Socatīti "tasseva jayo"tiādīni ārabbha socati. Upaccagā manti anutthunātīti
"so maṃ vādena vādaṃ atikkanto"tiādinā nayena suṭṭhutaraṃ vippalapati.
      [835] Ete vivādā samaṇesūti ettha pana samaṇā vuccanti
bāhiraparibbājakā. Etesu ugghāti nighāti hotīti etesu vādesu jayaparājayādivasena
cittassa ugghātaṃ nighātañca pāpuṇanto ugghātī nighātī ca hotīti. Virame
kathojjanti pajaheyya kalahaṃ. Na haññadatthatthi pasaṃsalābhāti na hi ettha
pasaṃsalābhato añño attho atthi.
      [836-7] Chaṭṭhagāthāyattho:- yasmā ca na haññadatthatthi pasaṃsalābhā,
tasmā paramaṃ lābhaṃ labhantopi "sundaro ayan"ti tattha diṭṭhiyā pasaṃsito vā
pana hoti taṃ vādaṃ parisāya majjhe dīpetvā, tato so tena jayatthena tuṭṭhiṃ
vā dantavidaṃsakaṃ vā āpajjanto hasati, mānena ca uṇṇamati. Kiṃkāraṇaṃ?
yasmā taṃ jayatthaṃ pappuyya yathāmano jāto, evaṃ uṇṇamato ca yā uṇṇatīti
@Footnote: 1 ka. sallāpakathaṃkathāvinighātī  2 Sī.,i.,Ma. apasādite
Gāthā. Tattha mānātimānaṃ vadate panesoti eso pana taṃ uṇṇatiṃ "vighātabhūmī"ti
abujjhamāno mānañca atimānañca vadatiyeva.
      [838] Evaṃ vāde dosaṃ dassetvā idāni tassa vādaṃ asampaṭicchanto
"sūro"ti gāthamāha. Tattha rājakhādāyāti rājakhādanīyena, bhattavetanenāti 1-
vuttaṃ hoti. Abhigajjameti paṭisūramicchanti yathā so paṭisūraṃ icchanto abhigajjanto
eti, evaṃ diṭṭhigatiko diṭṭhigatikanti dasseti. Yeneva so, tena palehīti
yena so tuyhaṃ paṭisūro, tena gaccha. Pubbeva natthi yadidaṃ yudhāyāti
yaṃ pana idaṃ kilesajātaṃ  yuddhāya siyā, taṃ etaṃ pubbeva natthi, bodhimūleyeva
pahīnanti dasseti. Sesagāthā pākaṭasambandhāyeva.
      [839-40] Tattha vivādayantīti vivadanti. Paṭisenikattāti paṭilomakārako.
Visenikatvāti kilesasenaṃ vināsetvā. Kiṃ labhethoti paṭimallaṃ kiṃ labhissasi. Pasūrāti
taṃ paribbājakaṃ ālapati. Yesīdha natthīti yesaṃ idha natthi.
      [841] Pavitakkanti "jayo nu kho idha 2- me bhavissatī"tiādīni
vitakkento. Dhonena yugaṃ samāgamāti dhutakilesena buddhena saddhiṃ yugaggāhaṃ
samāpanno. Na hi tvaṃ sakkhasi sampayātaveti kotthukādayo viya sīhādīhi, dhonena
saha yugaṃ gahetvā ekaṃ padampi sampayātuṃ yugaggāhameva vā sampādetuṃ na
sakkhissasīti. Sesaṃ sabbattha pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       pasūrasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 ka. ghaṭamaggenāti  2 cha.Ma. ayaṃ saddo na dissati



             The Pali Atthakatha in Roman Book 29 page 375-380. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8428              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8428              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10174              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10280              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]