ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page330.

Cintetvā aladdhe "nālatthaṃ kusalan"ti tampi "sundaran"ti cintetvā ubhayeneva lābhālābhena so tādī nibbikāro hutvā rukkhaṃva upanivattati, yathāpi puriso phalagavesī rukkhaṃ upagamma phalaṃ laddhāpi evaṃ aladdhāpi ananunīto appaṭihato majjhattoyeva hutvā gacchati, kulaṃ upagamma lābhaṃ laddhāpi majjhattova hutvā gacchatīti. Sapattapāṇīti gāthā uttānatthāva. [720] Uccāvacāti imissā gāthāya sambandho:- evaṃ bhikkhācāravattasampanno hutvāpi tāvatakeneva tuṭṭhiṃ anāpajjitvā paṭipadaṃ ārādheyya. Paṭipattisāraṃ hi sāsanaṃ. Sā cāyaṃ uccāvacā .pe. Mutanti. Tassattho:- yā cāyaṃ maggapaṭipadā uttamanihīnabhedato uccāvacā buddhasamaṇena pakāsitā. Sukhāpaṭipadā hi khippābhiññā uccā. Dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamā eva vā uccā, itarā tissopi avacā. Tāya cetāya uccāya avacāya paṭipadāya vā na pāraṃ diguṇaṃ yanti. "duguṇan"ti vā pāṭho, ekamaggena dvikkhattuṃ nibbānaṃ na yantīti attho. Kasmā? yena maggena ye kilesā pahīnā, tesaṃ puna appahātabbato. Etena parihānadhammābhāvaṃ 1- dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekakkhattuṃyeva phusanārahampi na hoti. Kasmā? ekena maggena sabbakilesappahānābhāvato. Etena ekamaggeneva arahattābhāvaṃ dīpeti. [721] Idāni paṭipadānisaṃsaṃ dassento "yassa ca visatā"ti gāthamāha. Tassattho:- yassa ca evaṃ paṭipannassa bhikkhuno tāya paṭipadāya pahīnattā aṭṭhasatataṇhāvicaritabhāvena visatattā visatā taṇhā natthi, tassa kilesasotacchedena chinnasotassa kusalākusalāppahānena kiccākiccappahīnassa rāgajo vā dosajo vā appamattakopi pariḷāho na vijjatīti. @Footnote: 1 ka. aparihānadhammabhāvaṃ

--------------------------------------------------------------------------------------------- page331.

[722] Idāni yasmā imā gāthāyo sutvā nālakattherassa cittaṃ udapādi "yadi ettakaṃ moneyyaṃ sukaraṃ na dukkaraṃ, sakkā appakasirena pūretun"ti, tasmāssa bhagavā "dukkarameva moneyyan"ti dassento puna "moneyyante upaññissan"tiādimāha. Tattha upaññissanti upaññāpeyyaṃ, 1- kathayissanti vuttaṃ hoti. Khuradhārā upamā assāti khuradhārūpamo. Bhaveti bhaveyya. Ko adhippāyo? moneyyapaṭipanno bhikkhu khuradhāraṃ upamaṃ katvā paccayesu Vatteyya. Yathā madhubinduṃ 2- khuradhāraṃ lihanto chedato jivhaṃ rakkhati, evaṃ dhammena laddhe paccaye paribhuñjanto cittaṃ kilesuppattito rakkheyyāti vuttaṃ hoti. Paccayā hi parisuddhena ñāyena laddhuñca anavajjaparibhogena paribhuñjituñca na sukhena sakkāti bhagavā paccayanissitameva bahuso bhaṇati. Jivhāya tālumāhacca udare saññato siyāti jivhāya tāluṃ uppīḷetvāpi rasataṇhaṃ vinodento kiliṭṭhena maggena 3- uppannapaccaye asevanto udare saṃyato siyā. [723] Alīnacitto ca siyāti niccaṃ kusalānaṃ dhammānaṃ bhāvanāya aṭṭhitakāritāya akusītacitto ca bhaveyya na cāpi bahu cintayeti ñātijanapadāmaravitakkavasena ca bahuṃ na cinteyya. Nirāmagandho asito, brahmacariyaparāyanoti nikkileso ca hutvā taṇhādiṭṭhīhi kismiñci bhave anissito sikkhāttayasakalasāsanabrahmacariyaparāyano eva bhaveyya. [724-5] Ekāsanassāti vivittāsanassa. Āsanamukhena cettha sabbairiyāpathā vutatā. Yato sabbiriyāpathesu ekībhāvassa sikkheyyāti vuttaṃ hotīti veditabbaṃ. Ekāsanassāti ca sampadānavacanametaṃ. Samaṇūpāsanassa cāti samaṇehi @Footnote: 1 Sī.,ka. upaññassanti upaññayissaṃ @2 cha.Ma.,i. yadhudiddhaṃ 3 Sī.,Ma. manena

--------------------------------------------------------------------------------------------- page332.

Upāsitabbassa aṭṭhattiṃsārammaṇabhāvanānuyogassa, samaṇānaṃ vā upāsanabhūtassa aṭṭhattiṃsārammaṇabhedasseva. Idampi sampadānavacanameva, upāsanatthanti vuttaṃ hoti. Ettha ca ekāsanena kāyaviveko, samaṇūpāsanena cittaviveko vutto hotīti veditabbo. Ekattaṃ monamakkhātanti evamidaṃ kāyacittavivekavasena "ekattaṃ monan"ti akkhātaṃ. Eko ce abhiramissasīti idaṃ pana uttaragāthāpekkhapadaṃ, atha "bhāhisi dasa disā"ti iminā assa sambandho. Bhāhisīti bhāsissasi pakāsessasi, imaṃ paṭipadaṃ bhāvento sabbadisāsu kittiyā pākaṭo bhavissasīti vuttaṃ hoti. Sutvā dhīrānantiādīnaṃ pana catunnaṃ padānaṃ ayamattho:- yena ca kittighosena bhāhisi dasa disā taṃ dhīrānaṃ jhāyīnaṃ kāmacāginaṃ nigghosaṃ sutvā atha tvaṃ tena uddhaccamanāpajjitvā bhiyyo hiriñca saddhañca kareyyāsi, tena ghosena harāyamāno "niyyānikapaṭipadā ayan"ti saddhaṃ uppādetvā uttari paṭipattimeva brūheyyāsi. Māmakoti evaṃ hi sante mama sāvako hotīti. [726] Taṃ nadīhīti yantaṃ mayā "hiriñca saddhañca bhiyyo kubbethā"ti vadatā "uddhaccaṃ na kātabban"ti vuttaṃ, taṃ iminā nadīnidassanenāpi jānātha, tabbipariyāyañca sobbhesu ca padaresu ca jānātha. Sobbhesūti mātikāsu. Padaresūti darīsu. Kathaṃ? saṇantā yanti kusobbhā, tuṇhī yanti mahodadhīti. Kusobbhā hi sobbhapadarādibhedā sabbāpi kunnadiyo saṇantā saddaṃ karontā uddhatā hutvā yanti, gaṅgādibhedā pana mahānadiyo tuṇhī yanti, evaṃ "moneyyaṃ pūremī"ti uddhato hoti amāmako, māmako pana hiriñca saddhañca uppādetvā nīcacittova hoti. [727-9] Kiñca bhiyyo:- yadūnakaṃ .pe. Paṇḍitoti. Tattha siyā:- sace aḍḍhakumbhūpamo bālo saṇantatāya, rahado pūrova paṇḍito

--------------------------------------------------------------------------------------------- page333.

Santatāya, atha kasmā buddhasamaṇo evaṃ dhammadesanābyāvaṭo hutvā bahuṃ bhāsatīti iminā sambandhena "yaṃ samaṇo"ti gāthamāha. Tassattho:- yaṃ buddhasamaṇo bahu bhāsati upetaṃ atthasañhitaṃ, atthapetaṃ dhammupetañca hitena ca sahitaṃ, taṃ na uddhaccena, apica kho jānaṃ so dhammaṃ deseti divasampi desento nippapañcova hutvā. Tassa hi sabbaṃ vacīkammaṃ ñāṇānuparivatti. Evaṃ desento ca "idamassa hitan"ti nānappakārato jānaṃ so bahu bhāsati, na kevalaṃ bahubhāṇitāya. Avasānagāthāya sambandho:- evaṃ tāva sabbaññutaññāṇena samannāgato buddhasamaṇo jānaṃ so dhammaṃ deseti, jānaṃ so bahuṃ bhāsati. Tena desitaṃ pana dhammaṃ nibbedhabhāgiyeneva ñāṇena yo ca jānaṃ saṃyatatto, jānaṃ na bahuṃ bhāsati, sa muni monamarahati, sa muni monamajjhagāti. Tassattho:- taṃ dhammaṃ jānanto saṃyatatto guttacitto hutvā yaṃ bhāsitaṃ sattānaṃ hitasukhāvahaṃ na hoti, taṃ jānaṃ na bahu bhāsati. So evaṃvidho monatthaṃ paṭipannako muni moneyyapaṭipadāsaṅkhātaṃ monaṃ arahati. Na kevalañca arahatiyeva, apica kho pana sa muni arahattamaggañāṇasaṅkhātaṃ monaṃ ajjhagā icceva veditabboti arahattanikūṭena desanaṃ niṭṭhāpesi. Taṃ sutvā nālakatthero tīsu ṭhānesu appiccho ahosi dassane savane pucchāyāti. So hi desanāpariyosāne pasannacitto bhagavantaṃ vanditvā vanaṃ paviṭṭho, puna "aho vatāhaṃ bhagavantaṃ passeyyan"ti lolabhāvaṃ na janesi. Ayamassa dassane appicchatā. Tathā "aho vatāhaṃ puna dhammadesanaṃ suṇeyyan"ti lolabhāvaṃ na janesi. Ayamassa savane appicchatā. Tathā "aho vatāhaṃ puna moneyyapaṭipadaṃ puccheyyan"ti lolabhāvaṃ na janesi. Ayamassa pucchāya appicchatā. So evaṃ appiccho samāno pabbatapādaṃ pavisitvā ekavanasaṇḍe dve divasāni na vasi, ekarukkhamūle dve divasāni na nisīdi, ekagāme dve

--------------------------------------------------------------------------------------------- page334.

Divasāni piṇḍāya na pāvisi. Iti vanato vanaṃ, rukkhato rukkhaṃ, gāmato gāmaṃ āhiṇḍanto anurūpapaṭipadaṃ paṭipajjitvā aggaphale patiṭṭhāsi. Atha yasmā moneyyapaṭipadaṃ ukkaṭṭhaṃ katvā pūrento bhikkhu satteva māsāni jīvati, majjhimaṃ katvā pūrento sattavassāni, mandaṃ katvā pūrento soḷasavassāni, ayamesa 1- ukkaṭṭhaṃ katvā pūresi, tasmā sattamāse ṭhatvā attano āyusaṅkhāraparikkhayaṃ ñatvā nhāyitvā nivāsetvā kāyabandhanaṃ bandhitvā diguṇaṃ saṅghāṭiṃ pārupitvā dasabalābhimukho pañcapatiṭṭhitaṃ vanditvā añjaliṃ paggahetvā hiṅgulakapabbataṃ nissāya ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi. Tassa parinibbutabhāvaṃ ñatvā bhagavā bhikkhusaṃghena saddhiṃ tattha gantvā sarīrakiccaṃ dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpetvā agamāsīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya nālakasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 29 page 330-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7439&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7439&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9686              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]