ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         7. Selasuttavaṇṇanā
      evamme sutanti  selasuttaṃ. Kā uppatti? ayamevassa 1- nidāne vuttā.
Atthavaṇṇanākkamepi cassa pubbasadisaṃ pubbe vuttanayeneva veditabbaṃ. Yaṃ
pana avuttaṃ, 2- taṃ uttānatthāni padāni pariharantā vaṇṇayissāma. Aṅguttarāpesūti
aṅgā eva so janapado, gaṅgāya pana yā uttarena āpo, tāsaṃ avidūrattā
"uttarāpo"tipi vuccati. Kataragaṅgāya uttarena yā āpoti? mahāmahīgaṅgāya.
      Tatrāyaṃ tassā nadiyā āvibhāvatthaṃ ādito pabhuti vaṇṇanā:- ayaṃ kira
jambudīpo dasasahassayojanappamāṇo. 3- Tattha catusahassayojanappamāṇo 3- padeso
udakena ajjhotthato "samuddo"ti saṅkhaṃ gato. Tisahassayojanappamāṇe manussā
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 cha.Ma.,i. apubbaṃ  3 cha.Ma..... yojanaparimāṇo
Vasanti. Tisahassayojanappamāṇe himavā patiṭṭhito ubbedhena pañcayojanasatiko 1-
caturāsītisahassakūṭehi paṭimaṇḍito samantato sandamānapañcamahānadīvicitro, 2-
yattha āyāmavitthārena gambhīratāya ca paññāsapaññāsayojanā diyaḍḍhayojanasataparimaṇḍalā
pūraḷāsasuttavaṇṇanāyaṃ vuttā anotattādayo satta mahāsarā
patiṭṭhitā.
      Tesu anotatto sudassanakūṭaṃ citrakūṭaṃ kāḷakūṭaṃ gandhamādanakūṭaṃ kelāsakūṭanti
imehi pañcahi pabbatehi parikkhitto. Tattha sudassanakūṭaṃ suvaṇṇamayaṃ
dviyojanasatubbedhaṃ antovaṅkaṃ kākamukhasaṇṭhānaṃ tameva saraṃ paṭicchādetvā ṭhitaṃ,
citrakūṭaṃ sabbaratanamayaṃ, kāḷakūṭaṃ añjanamayaṃ. Gandhamādanakūṭaṃ masāragallamayaṃ 3- abbhantare
muggavaṇṇaṃ nānappakāraosadhasañchannaṃ kāḷapakkhuposathadivase ādittamiva aṅgāraṃ
jalantaṃ tiṭṭhati, kelāsakūṭaṃ rajatamayaṃ. Sabbāni sudassanena samānubbedhasaṇṭhānāni
tameva saraṃ paṭicchādetvā ṭhitāni. Sabbāni samānubbedhasaṇṭhānāni tameva saraṃ
paṭicchādetvā ṭhitāni. Sabbāni devānubhāvena nāgānubhāvena ca vassanti,
nadiyo ca tesu sandanti. Taṃ sabbampi udakaṃ anotattameva pavisati. Candimasūriyā
dakkhiṇena vā uttarena vā gacchantā pabbatantarena taṃ obhāsenti. Ujuṃ
gacchantā na obhāsenti. Tenevassa "anotattan"ti saṅkhā udapādi.
      Tattha manoharasilātalāni 4- nimmacchakacchapāni phalikasadisāni nimmalodakāni
nhānatiṭṭhāni supaṭiyattāni honti, yesu buddhapaccekabuddhakhīṇāsavā ca isigaṇā
ca nhāyanti, devayakkhādayo ca uyyānakīḷikaṃ kīḷanti.
      Catūsu cassa passesu sīhamukhaṃ hatthimukhaṃ assamukhaṃ usabhamukhanti cattāri
mukhāni honti, yehi catasso nadiyo sandanti. Sīhamukhena nikkhantanadītīre
@Footnote: 1 ka. pañcayojanasato  2 cha.Ma.......pañcasatanadī....
@3 cha.Ma.,i. sānumayaṃ  4 ka. maroharasilāni
Sīhā bahutarā honti, hatthimukhādīhi hatthiassausabhā. Puratthimasadisato nikkhantanadī
anotattaṃ tikkhattuṃ padakkhiṇaṃ katvā itarā tisso nadiyo anupagamma pācīnahimavanteneva
amanussapathaṃ gantvā mahāsamuddaṃ pavisati. Pacchimadisato ca uttaradisato
ca nikkhantanadiyopi tatheva padakkhiṇaṃ katvā pacchimahimavanteneva uttarahimavanteneva
ca amanussapathaṃ gantvā mahāsamuddaṃ pavisanti, dakkhiṇadisato nikkhantanadī pana
taṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇena ujukaṃ pāsāṇapiṭṭheneva saṭṭhiyojanāni
gantvā pabbataṃ paharitvā vuṭṭhāya pariṇāhena tigāvutappamāṇā udakadhārā
hutvā ākāsena saṭṭhiyojanāni gantvā tiyaggaḷe nāma pāsāṇe patitā,
pāsāṇo ca 1- udakadhārāvegena bhinno. Tatra paññāsayojanappamāṇā tiyaggaḷā
nāma pokkharaṇī jātā, pokkharaṇiyā kūlaṃ bhinditvā pāsāṇaṃ pavisitvā 2-
saṭṭhiyojanāni gatā 3- tato ghanapaṭhaviṃ bhinditvā umaṅgena 4- saṭṭhiyojanāni
gantvā vijjhaṃ 5- nāma tiracchānapabbataṃ paharitvā hatthatale pañcaaṅgulisadisā
pañcadhārā hutvā pavattati. Sā tikkhattuṃ anotattaṃ padakkhiṇaṃ katvā gataṭṭhāne
"āvaṭṭagaṅgā"ti vuccati. Ujukaṃ pāsāṇapiṭṭhena saṭṭhiyojanāni gataṭṭhāne
"kaṇhagaṅgā"ti vuccati. Ākāsena saṭṭhiyojanāni gataṭṭhāne "ākāsagaṅgā"ti
vuccati. Tiyaggaḷapāsāṇe patitvā catupaññāsayojanokāse ṭhitā 6-
"tiyaggaḷapokkharaṇī"ti vuccati. Kūlaṃ bhinditvā pāsāṇaṃ pavisiya saṭṭhiyojanāni
gataṭṭhāne "bahalagaṅgā"ti vuccati. Paṭhaviṃ bhinditvā umaṅgena saṭṭhiyojanāni gataṭṭhāne
"umaṅgagaṅgā"ti vuccati. Vijjhaṃ nāma tiracchānapabbataṃ paharitvā pañcadhārā
hutvā pavattaṭṭhāne "gaṅgā yamunā aciravatī sarabhū mahī"ti pañcadhā vuccati.
Evametā pañca mahāgaṅgā himavatā sambhavanti. Tāsu yā ayaṃ pañcamī mahī
@Footnote: 1 cha.Ma.,i. pāsāṇo  2 cha.Ma. pavisiya
@3 ka. gantvā  4 Sī.,i. ummaggena
@5 cha.Ma. viññaṃ  6 cha.Ma.,i. paññāsayojanokāse
Nāma, sā idha "mahāmahīgaṅgā"ti adhippetā. Tassā gaṅgāya uttarena yā
āpo, tāsaṃ avidūrattā so janapado "aṅguttarāpo"ti veditabbo. Tasmiṃ
janapade aṅguttarāpesu.
      Cārikaṃ caramānoti addhānagamanaṃ kurumāno. Tattha bhagavato duvidhā cārikā
turitacārikā ca aturitacārikā ca. Tattha dūrepi bhabbapuggale  disvā sahasā gamanaṃ
turitacārikā. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Taṃ paccuggacchanto hi bhagavā
muhutteneva tigāvutaṃ agamāsi, āḷavakadamanatthaṃ tiṃsayojanaṃ, tathā aṅgulimālassatthāya.
Pukkusātissa pana pañcacattāḷīsayojanaṃ, mahākappinassa, vīsayojanasataṃ,
dhaniyassatthāya sattayojanasataṃ addhānaṃ agamāsi. Ayaṃ turitacārikā nāma.
Gāmanigamanagarapaṭipāṭiyā pana piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ
aturitacārikā nāma. Ayaṃ idha adhippetā. Evaṃ cārikaṃ caramāno. Mahatāti
saṅkhyāmahatā guṇamahatā ca. Bhikkhusaṃghenāti samaṇagaṇena. Aḍḍhateḷasehīti aḍḍhena
teḷasahi, dvādasahi satehi paññāsāya ca bhikkhūhi saddhinti vuttaṃ hoti. Yena
.pe. Tadavasarīti āpaṇabahulatāya so nigamo "āpaṇo"tveva nāmaṃ labhi.
Tasmiṃ kira vīsatiāpaṇamukhasahassāni vibhattāni ahesuṃ. Yena disābhāgena, maggena
vā so aṅguttarāpānaṃ raṭṭhassa nigamo osaritabbo, tena avasari tadavasari
agamāsi, taṃ nigamaṃ anupāpuṇīti vuttaṃ hoti.
      Keṇiyo jaṭiloti keṇiyoti nāmena, jaṭiloti tāpaso. So kira
brāhmaṇamahāsālo, dhanarakkhanatthāya pana tāpasapabbajjaṃ samādāya rañño
paṇṇākāraṃ datvā bhūmibhāgaṃ gahetvā tattha assamaṃ kāretvā vasati kulasahassassa
nissayo hutvā. Assamepi cassa eko tālarukkho divase ekaṃ suvaṇṇaphalaṃ
muñcatīti vadanti. So divā kāsāyāni dhāreti, jaṭā ca bandhati, rattiṃ yathāsukhaṃ
Pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Sakyaputtoti uccākula-
paridīpanaṃ. Sakyakulā pabbajitoti saddhāya pabbajitabhāvaparibhāvadīpanaṃ, kenaci
pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti
vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānaṭṭhe upayogavacanaṃ, tassa kho pana
bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ
hoti. Kittisaddoti kittiyeva. Thutighoso vā.
      Itipi so bhagavātiādimhi pana ayaṃ tāva yojanā:- so bhagavā itipi
arahaṃ, itipi sammāsambuddho .pe. Itipi bhagavāti, iminā ca iminā ca
kāraṇenāti vuttaṃ hoti. Tattha ārakattā, arīnaṃ arānaṃ ca hatattā, paccayādīnaṃ
arahattā, pāpakaraṇe  rahābhāvāti imehi tāva kāraṇehi so bhagavā arahanti
veditabbo. Ārakā hi so sabbakilesehi maggena savāsanānaṃ kilesānaṃ
viddhaṃsitattāti ārakattā arahaṃ. Te cānena kilesārayo maggena hatāti arīnaṃ
hatattāpi arahaṃ. Yañcetaṃ avijjābhavataṇhāmayanābhi puññādiabhisaṅkhārānaṃ
jarāmaraṇanemi āsavasamudayamayena akkhena vijjhitvā tibhavarathe samāyojitaṃ
anādikālapavattaṃ saṃsāracakkaṃ, tassānena bodhimaṇḍe vīriyapādehi sīlapaṭhaviyaṃ
patiṭṭhāya saddhāhatthena kammakkhayakarañāṇapharasuṃ gahetvā sabbe arā hatāti
arānaṃ hatattātipi 1- arahaṃ aggadakkhiṇeyyattā ca cīvarādipaccaye sakkāragarukārādīni
ca arahatīti paccayādīnaṃ arahattāpi arahaṃ. Yathā ca loke keci paṇḍitamānino
bālā asilokabhayena raho pāpaṃ karonti, evaṃ nāyaṃ kadāci karotīti pāpakaraṇe
rahābhāvatopi arahaṃ. Hoti cettha:-
@Footnote: 1 ka. hatattāpi
         "ārakattā hatattā ca       kilesārīna so muni
         hatasaṃsāracakkāro           paccayādīna cāraho
         na raho karoti pāpāni       arahaṃ tena pavuccatī"ti.
      Sammā sāmaṃ ca saccānaṃ buddhattā sammāsambuddho. Atisayavisuddhāhi
vijjāhi abbhuttamena caraṇena ca samannāgatattā vijjācaraṇasampanno.
Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, suṭṭhu gatattā, sammā gadattā ca
sugato. Sabbathāpi viditalokattā lokavidū. So hi bhagavā sabhāvato samudayato
nirodhato nirodhūpāyatoti sabbathā khandhāyatanādibhedaṃ saṅkhāralokaṃ avedi, "eko
loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā
tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā
pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta
viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā.
Dasa lokā dasāyatanāni, dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā
aṭṭhārasa dhātuyo"ti 1- evaṃ sabbatthāpi 2- saṅkhāralokaṃ avedi. Sattānaṃ āsayaṃ
jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, apparajakkhe mahārajakkhe
tikkhindriye mudindriye svākāre suviññāpaye duviññāpaye bhabbe abhabbe
satte jānātīti sabbathāpi sattalokaṃ avedi, tathā ekacakkavāḷaṃ āyāmato ca
vitthārato ca yojanānaṃ dvādasa satasahassāni tīṇi sahassāni aḍḍhapañcamāni
ca satāni, parikkhepato pana 3- chattiṃsa satasahassāni dasa sahassāni aḍḍhuḍḍhāni
ca satāni.
@Footnote: 1 khu.paṭi. 31/112/126  2 cha.Ma. sabbatthā
@ 3 cha.Ma. ayaṃ saddo na dissati
      Tattha:-
            duve satasahassāni           cattāri nahutāni ca
            ettakaṃ bahalattena          saṅkhātāyaṃ vasundhaRā.
            Cattāri satasahassāni         aṭṭheva nahutāni ca
            ettakaṃ bahalattena          jalaṃ vāte patiṭṭhitaṃ.
            Nava satasahassāni            māluto nabhamuggato
            saṭṭhi ceva sahassāni         esā lokassa saṇṭhiti.
      Evaṃ saṇṭhite cettha yojanānaṃ:-
            caturāsītisahassāni           ajjhogāḷho mahaṇṇave
            accuggato tāvadeva         sineru pabbatuttamo.
            Tato upaḍḍhupaḍḍhena          pamāṇena yathākkamaṃ
            ajjhogāḷhuggatā dibbā      nānāratanacittitā.
            Yugandharo isindharo 1-       karavīko sudassano
            nemindharo vinatako          assakaṇṇo giri brahā.
            Ete satta mahāselā       sinerussa samantato
            mahārājānamāvāsā         devayakkhanisevitā.
            Yojanānaṃ satānucco         himavā pañca pabbato
            yojanānaṃ sahassāni          tīṇi āyatavitthato.
            Caturāsītisahassehi           kūṭehi paṭimaṇḍito
            tipañcayojanakkhandha-         parikkhepā nagavhayā.
@Footnote: 1 cha.Ma. īsadharo
             Paññāsayojanakkhandha-         sākhāyāmā samantato
             satayojanavitthiṇṇā           tāvadeva ca uggatā.
             Jambū yassānubhāvena         jambudīpo pakāsito
             dve asītisahassāni          ajjhogāḷho mahaṇṇave.
             Accuggato tāvadeva         cakkavāḷasiluccayo
             parikkhipitvā taṃ sabbaṃ         cakkavāḷamayaṃ ṭhito.
      Tattha candamaṇḍalaṃ ekūnapaññāsayojanaṃ, sūriyamaṇḍalaṃ paññāsayojanaṃ,
tāvatiṃsabhavanaṃ dasasahassayojanaṃ, tathā asurabhavanaṃ avīcimahānirayo jambudīpo ca.
Amaragoyānaṃ 1- sattasahassayojanaṃ, tathā pubbavideho, uttarakuru aṭṭhasahassayojano,
ekameko cettha mahādīpo pañcasatapañcasataparittadīpaparivāro. Taṃ sabbampi
ekaṃ cakkavāḷaṃ ekā lokadhātu. Cakkavāḷantaresu lokantarikanirayā. Evaṃ
anantāni cakkavāḷāni anantā lokadhātuyo anantena buddhañāṇena aññāsīti
sabbathā okāsalokaṃ avedi. Evaṃ so bhagavā sabbathā viditalokattā lokavidūti
veditabbo.
      Attano 2- pana guṇehi visiṭṭhatarassa kassaci abhāvā anuttaro. Vicittehi
vinayanūpāyehi purisadamme sāretīti purisadammasārathi. Diṭṭhadhammikasamparāyikaparamatthehi
yathārahaṃ anusāsati nittāreti cāti satthā. Devamanussaggahaṇaṃ ukkaṭṭhaparicchedavasena
bhabbapuggalapariggahavasena ca kataṃ, nāgādikepi pana esa lokiyatthena anusāsati.
Yadatthi neyyaṃ nāma, sabbassa buddhattā vimokkhantikañāṇavasena 3- buddho.
Yato pana so:-
@Footnote: 1 cha.Ma.,i. apara....  2 Sī. attanā
@ 3 ka....khantikanāmavasena
         Bhāgyavā 1- bhaggavā yutto        bhagehi ca vibhattavā
         bhattavā vantagamano               bhavesu bhagavā tatoti.
Ayamettha saṅkhepo, vitthārato panetāni padāni visuddhimagge 2- vuttāni.
      So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti.
Sadevakantiādīni kasibhāradvājaāḷavakasuttesu 3- vuttanayāneva. Sayanti sāmaṃ
aparaneyyo hutvā. Abhiññāti abhiññāya. Sacchikatvāti paccakkhaṃ katvā,
pavedetīti bodhehi ñāpeti pakāseti. So dhammaṃ deseti .pe. Pariyosānakalyāṇanti
so bhagavā sattesu kāruññataṃ paṭicca anuttaraṃ vivekasukhaṃ hitvāpi dhammaṃ deseti.
Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti.
Kathaṃ? ekagāthāpi hi samantabhadrakattā dhammassa paṭhamapādena ādikalyāṇā,
Dutiyatatiyapādehi majjhekalyāṇā, pacchimapādena pariyosānakalyāṇā. Ekānusandhikaṃ
suttaṃ nidānena ādikalyāṇaṃ, nigamanena pariyosānakalyāṇaṃ, avasesena 4-
majjhekalyāṇaṃ. Nānānusandhikaṃ paṭhamānusandhinā ādikalyāṇaṃ, pacchimena
pariyosānakalyāṇaṃ, sesehi majjhekalyāṇaṃ. Sakalopi sāsanadhammo attano atthabhūtena
sīlena ādikalyāṇo, samathavipassanāmaggaphalehi majjhekalyāṇo, nibbānena
pariyosānakalyāṇo. Sīlasamādhīhi vā ādikalyāṇo, vipassanāmaggehi majjhekalyāṇo,
phalanibbānehi pariyosānakalyāṇo. Buddhasubodhitāya vā ādikalyāṇo,
dhammasudhammatāya majjhekalyāṇo, saṃghasuppaṭipattiyā pariyosānakalyāṇo. Taṃ sutvā
tathattāya paṭipannena adhigantabbāya, abhisambodhiyā vā ādikalyāṇo.
Paccekabodhiyā majjhekalyāṇo, sāvakabodhiyā pariyosānakalyāṇo. Suyyamāno
cesa nīvaraṇādivikkhambhanato savanenāpi kalyāṇameva āvahatīti ādikalyāṇo,
@Footnote: 1 cha.Ma. bhagyavā  2 visuddhi. 1/253 (syā)
@3 ka. āḷavakādisuttesu  4 cha.Ma. sesena
Paṭipajjamāno 1- samathavipassanāsukhāvahanato paṭipattiyāpi kalyāṇameva āvahatīti
majjhekalyāṇo, tathā paṭipanno ca paṭipattiphale niṭṭhite tādibhāvāvahanato
paṭipattiphalenapi kalyāṇameva āvahatīti pariyosānakalyāṇo. Nāthappabhavattā ca
pabhavasuddhiyā ādikalyāṇo, atthasuddhiyā majjhekalyāṇo, kiccasuddhiyā
pariyosānakalyāṇo. Yato appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva
desetīti veditabbo.
      Sātthaṃ sabyañjananti evamādīsu pana yasmā imaṃ dhammaṃ desento
sāsanabrahmacariyaṃ maggabrahmacariyañca pakāseti, nānānayehi dīpeti, tañca
yathāsambhavaṃ atthasampattiyā sātthaṃ, byañjanasampattiyā sabyañjanaṃ.
Saṅkāsanapakāsanavivaraṇavibhajanauttānīkaraṇapaññattiatthapadasamāyogato sātthaṃ, akkharapada-
byañjanākāraniruttiniddesasampattiyā sabyañjanaṃ. Atthagambhīratāpaṭivedhagambhīratāhi
sātthaṃ, dhammagambhīratādesanāgambhīratāhi sabyañjanaṃ. Atthapaṭibhānapaṭisambhidāvisayato
sātthaṃ, dhammaniruttipaṭisambhidāvisayato sabyañjanaṃ. Paṇḍitavedanīyato
saparikkhakajanappasādakanti 2- sātthaṃ, saddheyyato lokiyajanappasādakanti sabyañjanaṃ.
Gambhīrādhippāyato sātthaṃ, uttānapadato sabyañjanaṃ. Upanetabbassa abhāvato
sakalaparipuṇṇabhāvena kevalaparipuṇṇaṃ, apanetabbassa abhāvato niddosabhāvena
parisuddhaṃ. Sikkhāttayapariggahitattā brahmabhūtehi seṭṭhehi caritabbato tesañca
cariyabhāvato brahmacariyaṃ. Tasmā "sātthaṃ sabyañjanaṃ .pe. Brahmacariyaṃ
pakāsetī"ti vuccati.
      Apica yasmā sanidānaṃ sauppattikañca desento ādikalyāṇaṃ deseti,
veneyyajanānaṃ anurūpato atthassa aviparītatāya ca hetudāharaṇayogato ca
@Footnote: 1 paṭivijjiyamāno vi.A. 1/135 (syā)  2 ka.parikkhaka...
Majjhekalyāṇaṃ, sotūnaṃ saddhāpaṭilābhena nigamanena ca pariyosānakalyāṇaṃ. Evaṃ
desento ca brahmacariyaṃ pakāseti tañca paṭipattiyā adhigamabyattito sātthaṃ,
pariyattiyā āgamanabyattito sabyañjanaṃ, sīlādipañcadhammakkhandhayuttato
kevalaparipuṇṇaṃ, nirupakkilesato nittharaṇatthāya pavattito lokāmisanirapekkhato ca
parisuddhaṃ, seṭṭhaṭṭhena brahmabhūtānaṃ buddhapaccekabuddhasāvakānaṃ cariyato
brahmariyanti vuccati, tasmāpi "so dhammaṃ deseti .pe. Brahmacariyaṃ pakāsetī"ti
vuccati.
      Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti.
Dhammiyā kathāyāti pānakānisaṃsapaṭisaṃyuttāya. Ayañhi keṇiyo sāyanhasamaye
bhagavato āgamanaṃ assosi. "tucchahattho bhagavantaṃ dassanāya gantuṃ  lajjamāno
vikālabhojanā viratānampi pānakaṃ kappatī"ti cintetvā pañcahi kājasatehi
susaṅkhataṃ badarapānaṃ gāhāpetvā agamāsi. Yathāha bhesajjakkhandhake "atha kho
keṇiyassa jaṭilassa etadahosi, kinnu kho ahaṃ samaṇassa gotamassa
harāpeyyan"ti 1- sabbaṃ veditabbaṃ. Tato naṃ bhagavā yathā sekhasutte 2- sākiye
āvasathānisaṃsapaṭisaṃyuttāya kathāya, gosiṅgasālavane 3- tayo kulaputte sāmaggirasa-
paṭisaṃyuttāya, rathavinīte 4- jātibhūmake bhikkhū dasakathāvatthupaṭisaṃyuttāya, evaṃ taṃ
khaṇānurūpāya pānakānisaṃsapaṭisaṃyuttāya kathāya pānakadānānisaṃsaṃ sandassesi,
tathārūpānaṃ puññānaṃ punapi kattabbatāya niyojento samādapesi, abbhussāhaṃ
janento samuttejesi, sandiṭṭhikasamparāyikena phalavisesena pahaṃsanto sampahaṃsesi.
Tenāha "dhammiyā kathāya .pe. Sampahaṃsesī"ti. So bhiyyoso mattāya bhagavati
pasanno bhagavantaṃ nimantesi, bhagavā cassa tikkhattuṃ paṭikkhipitvā adhivāsesi.
Tenāha "atha kho keṇiyo jaṭilo .pe. Adhivāsesi bhagavā tuṇhībhāvenā"ti.
@Footnote: 1 vi.mahā. 4/300/83  2 Ma.Ma. 13/22-30/17-23
@3 Ma.mū. 12/325/288  4 Ma.mū. 12/252-60/215-22
      Kimatthaṃ pana paṭikkhipi bhagavāti? punappunaṃ yācanāya cassa puññavuḍḍhi
bhavissati, bahutarañca paṭiyādessati, taṃ 1- tato aḍḍhateḷasānaṃ bhikkhusatānaṃ
paṭiyattaṃ aḍḍhasoḷasannaṃ pāpuṇissatīti. Kuto aparāni tīṇi satānīti ce?
appaṭiyatteyeva hi bhatte selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ
pabbajissati, taṃ disvā bhagavā evamāhāti. Mittāmacceti mitte ca kammakare ca
ñātisālohiteti samānalohite ekayonisambandhe puttadhītādayo avasesabandhave ca.
Yenāti yasmā. Meti mayhaṃ. Kāyaveyyāvaṭikanti kāyena veyyāvaccaṃ. Maṇḍalamāḷaṃ
paṭiyādetīti setavitānamaṇḍapaṃ 2- karoti.
      Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Saha nighaṇḍunā ca
keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍu rukkhādīnaṃ vevacanappakāsakaṃ
satthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena
sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti
athabbanavedaṃ catutthaṃ katvā "itihaāsa itihaāsā"ti īdisavacanapaṭisaṃyutto
purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ
itihāsapañcamānaṃ. Padaṃ tadavasesañca byākaraṇaṃ ajjheti vedeti cāti padako
veyyākaraṇo. Lokāyate vitaṇḍavādasatthe mahāpurisalakkhaṇādhikāre ca dvādasasahasse
mahāpurisalakkhaṇasatthe anūno paripūrakārīti 3- lokāyatamahāpurisalakkhaṇesu anavayo,
avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca
sandhāretuṃ na sakkoti.
      Jaṅghāya hitaṃ vihāraṃ jaṅghāvihāraṃ, cirāsanādijanitaṃ parissamaṃ vinodetuṃ
jaṅghāpasāraṇatthaṃ adīghacārikanti vuttaṃ hoti. Anucaṅkamamānoti caṅkamamāno eva.
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dassati  2 Sī.,i. savitānaṃ maṇaḍapaṃ, dussamaṇḍapaṃ
@pa.sū. 2/396/288  3 ka. attano paripuṇṇakāriti
Anuvicaramānoti ito cito ca caramāno. Keṇiyassa jaṭilassa assamoti keṇiyassa
assamaṃ nivesanaṃ. Āvāhoti kaññāgahaṇaṃ. 1- Vivāhoti kaññādānaṃ. Mahāyaññoti
mahāyajanaṃ. Māgadhoti magadhānaṃ issaro. Mahatiyā senāya samannāgatattā seniyo.
Bimbīti suvaṇṇaṃ, tasmā sārasuvaṇṇasadisavaṇṇatāya bimbisāro. So me
nimantitoti so mayā nimantito.
      Atha brāhmaṇo pubbe katādhikārattā buddhasaddaṃ sutvāva amatenevābhisitto
vimhayarūpattā 2- āha "buddhoti bho keṇiya vadesī"ti. Itaro yathābhūtaṃ
ācikkhanto āha "buddhoti bho sela vadāmī"ti, tato naṃ punapi
daḷhīkaraṇatthaṃ pucchi, itaropi tatheva ārocesi. Atha kappasatasahassehipi
buddhasaddassa dullabhabhāvaṃ dassento āha "ghosopi kho eso dullabho
lokasmiṃ yadidaṃ buddho"ti. Tattha yadidanti nipāto, yo esoti vuttaṃ hoti.
      Atha brāhmaṇo buddhasaddaṃ sutvā "kinnu kho so saccameva buddho,
udāhu nāmamattamevassa buddho"ti vīmaṃsitukāmo cintesi, abhāsi eva vā
"āgatāni kho pana .pe. Vivaṭṭacchado"ti. Tattha mantesūti vedesu. Tathāgato
kira uppajjissatīti paṭikacceva suddhāvāsadevā brāhmaṇavesena lakkhaṇāni
pakkhipitvā vede vācenti "tadanusārena mahesakkhā sattā tathāgataṃ jānissantī"ti.
Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate
kamena antaradhāyanti, tena etarahi natthi. Mahāpurisassāti paṇidhisamādāna-
ñāṇasamādādiguṇamahato 3- purisassa. Dveva gatiyoti dve eva niṭṭhā. Kāmañcāyaṃ
gatisaddo "pañca kho imā sāriputta gatiyo"tiādīsu 4- bhavabhede, "gatī migānaṃ
@Footnote: 1 ka. kaññāvaggahaṇaṃ  2 Sī.,i. vimhayaṃ ñāpento
@3 ka....ñāṇādiguṇamahato  4 Ma.mū. 12/153/113
Pavanan"tiādīsu 1- nivāsaṭṭhāne, "evaṃ adhimattagatimanto"tiādīsu 2- paññāyaṃ,
"gatigatan"tiādīsu 3- visaṭabhāve 4- vattati. Idha pana niṭṭhāyaṃ veditabbo. Tattha
kiñcāpi yehi lakkhaṇehi samannāgato rājā hoti cakkavatti. Na tehi 5- buddho.
Jātisāmaññato pana tāniyevatānīti 6- vuccanti. Tasmā vuttaṃ "yehi
samannāgatassā"ti.
      Sace agāraṃ ajjhāvasatīti yadi agāre vasati. Rājā hoti cakkavattīti
catūhi acchariyadhammehi saṅgahavatthūhi ca lokaṃ rañjanato rājā. Cakkaratanaṃ vatteti,
catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ 7-
vatto etasmiṃ atthīti cakkavatti. Ettha ca rājāti sāmaññaṃ, cakkavattīti
visesanaṃ. Dhammena caratīti dhammiko, ñāyena samena vattatīti attho. Dhammena
rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko,
attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddarantāya
catubbidhadīpavibhūsitāya ca paṭhaviyā issaroti attho. Ajjhattaṃ kodhādipaccatthike
bahiddhā ca sabbarājāno vijesīti vijitāvī. Janapadatthāvariyappattoti janapade
ruvabhāvaṃ 8- thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ, janapado vā tamhi
thāvariyaṃ patto anussuko 9- sakakammani rato acalo asampavedhītipi
janapadatthāvariyappatto.
      Seyyathidanti nipāto, tassa tāni  10- katamānīti attho. Cakkaratanaṃ .pe.
Pariṇāyakaratanameva sattamanti tāni sabbappakārato ratanasuttavaṇṇanāyaṃ vuttāni.
Tesu ayaṃ cakkavatti rājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite
@Footnote: 1 vi.pa. 8/339/315  2 Ma.mū. 12/161/125  3 vi.cūḷa. 6/204/237
@4 ka. visadabhāve  5 cha.Ma. na tehi eva  6 ka. tāniyevetāni
@7 ka. parahitairiyāpathacakkānaṃ  8 ka. vuḍḍhibhāvaṃ
@9 ka. anussuyyako  10 cha.Ma. etāni
Yathāsukhamanuvicarati, pariṇāyakaratanena vijitamanurakkhati, sesehi upabhogaparibhogasukhamanubhavati.
1- Paṭhamena cassa ussāhasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo,
pariṇāyakaratanena santānamantasattiyogo 2- suparipuṇṇo hoti, itthimaṇiratanehi
ca tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhoti, sesehi assariyasukhaṃ.
Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti,
majjhimāni alobhakusalajanitakammānubhāvena, pacchimamekaṃ
amohakusalajanitakammānubhāvenāti veditabbaṃ.
      Parosahassanti atirekasahassaṃ. Sūrāti abhīrukajātikā. Vīraṅgarūpāti
devaputtasadisakāyā, evaṃ tāveke. Ayaṃ panettha sabhāvo vīrāti uttamā sūrā
vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgaṃ rūpaṃ
etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanāti sace
paṭimukhaṃ tiṭṭheyya parasenā, taṃ pamaddituṃ samatthāti adhippāyo. Dhammenāti
"pāṇo na hantabbo"tiādinā 3- pañcasīladhammena. Arahaṃ hoti sammāsambuddho
loke vivaṭṭacchadoti ettha rāgadosamohamānadiṭṭhiavijjāduccaritacchadanehi sattahi
paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko
hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā, dutiyena tassā
hetu tasmā 4- sammāsambuddhoti. Tatiyena buddhattahetu vivaṭṭacchadatā vuttāti
veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito
cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena sammāsambuddho chadanābhāvenāti
evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti. Dutiyena vesārajjena cettha
purimasiddhi, paṭhamena dutiyasiddhi. Tatiyacatutthehi tatiyasiddhi hoti. Purimañca
dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakakhuṃ sādhetīti veditabbaṃ.
@Footnote: 1 cha.Ma.,i. upabhogasukhamanubhavati  2 ka. santānamanti...
@3 dī.mahā. 10/244/151, Ma.u. 14/256/224  4 cha.Ma. yasmā
      Idāni bhagavato santikaṃ gantukāmo āha "kahaṃ pana bho .pe. Sammāsambuddho"ti.
Evaṃ vuttetiādīsu yenesāti yena disābhāgena esā. Nīlavanarājīti
nīlavaṇṇarukkhapanti. Vanaṃ 1- kira meghapantisadisaṃ yattha bhagavā tadā vihāsi, taṃ
niddisanto āha "yenesā bho sela nīlavanarājī"ti. Tattha "so viharatī"ti ayaṃ
panettha pāṭhaseso, bhummatthe vā karaṇavacanaṃ. Pade padanti padasamīpe padaṃ.
Tena turitagamanaṃ paṭisedheti. Durāsadā hīti kāraṇaṃ āha, yasmā te durāsadā,
tasmā evaṃ bhonto āgacchantūti. Kiṃ pana kāraṇā durāsadāti ce? sīhāva
ekacaRā. Yathā hi sīhā sahāyakiccābhāvato ekacarā, evaṃ tepi vivekakāmatāya.
"yadā cāhan"tiādinā pana te māṇavake upacāraṃ sikkhāpeti. Tattha mā
opātethāti mā pavesetha, mā kathethāti vuttaṃ hoti. Āgamentūti paṭimānentu,
yāva kathā pariyosānaṃ gacchati, tāva tuṇhī bhavantūti attho.
      Samanvesīti gavesi. Yebhuyyenāti bahukāni anappakāni 2- addasa,
appakāni na addasa tato yāni na addasa, tāni dīpento āha "ṭhapetvā
dve"ti. Kaṅkhatīti kaṅkhaṃ uppādeti patthanaṃ "aho vata passeyyan"ti. Vicikicchatīti
tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatīti tāya
vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatīti tato "paripuṇṇalakkhaṇo
ayan"ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā sudubbalavimati vuttā, vicikicchāya
majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa
kālussiyabhāvo.
      Kosohiteti vatthikosena paṭicchanne. Vatthaguyheti aṅgajāte. Bhagavato hi
varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so
@Footnote: 1 Sī.,i. vetasavanaṃ  2 cha.Ma. ayaṃ pāṭho na dissati
Vatthapaṭicchannattā apassanto, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento
tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī. Tathārūpanti kathaṃ rūpaṃ? kimettha
amhehi vattabbaṃ, vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena:-
             "dukkaraṃ bhante nāgasena bhagavatā katanti. Kiṃ mahārājāti.
         Mahājanena hirikaraṇokāsaṃ brahmāyubrāhmaṇassa ca antevāsiuttarassa
         ca bāvarissa antevāsīnaṃ soḷasannaṃ brāhmaṇānañca selassa
         brāhmaṇassa antevāsīnaṃ tisatamāṇavānañca dassesi bhanteti. Na
         mahārāja bhagavā guyhaṃ dasseti, chāyaṃ bhagavā dasseti, iddhiyā
         abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ
         dasseti mahārājāti. Chāyārūpe diṭṭhe 1- sati diṭṭho eva nanu
         bhanteti. Tiṭṭhatetaṃ mahārāja, hadayarūpaṃ disvā bujjhanakasatto
         bhaveyya, 2- hadayamaṃsaṃ nīharitvā 3- dasseyya sammāsambuddhoti. Kallosi
         bhante nāgasenā"ti.
      Ninnāmetvāti nīharitvā. Kaṇṇasotānumasanena cettha dīghabhāvo,
nāsikāsotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo.
Ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Sake vaṇṇeti attano
guṇe.
                4- Paripuṇṇakāyo surici         sujāto cārudassano
                suvaṇṇavaṇṇosi bhagavā           susukkadāṭhosi viriyavā.
                Narassa hi sujātassa            ye bhavanti viyañjanā
                sabbe te tava kāyasmiṃ         mahāpurisalakkhaṇāti. 4-
@Footnote: 1 Ma. chāyaṃ diṭṭhe  2 ka. patiṭṭhaheyya
@3 ka. ninnāmetvā  4-4 cha.Ma. ime pāṭhā na dissanti
      [554] Paripuṇṇakāyoti lakkhaṇehi paripuṇṇatāya ahīnaṅgapaccaṅgatāya
ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā
saṇṭhānasampattiyā ca sunibbatto. Cārudassanoti sucirampi passantānaṃ
atittikārakaṃ 1- appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci
pana bhaṇanti "cārudassanoti sundaranetto"ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo. Asīti
bhavasi. Etaṃ sabbapadehi yojetabbaṃ. Susukkadāṭhosīti suṭṭhu sukkadāṭho. Bhagavato
hi dāṭhāhi candakiraṇā viya ativiya paṇḍararaṃsiyo niccharanti. Tenāha
"susukkadāṭhosī"ti.
      [555] Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva padantarena 2-
nigamento āha.
      [556] Idāni tesu lakkhaṇesu attano abhirucitehi lakkhaṇehi bhagavantaṃ
thunanto āha "pasannanetto"tiādi. Bhagavā hi pañcavaṇṇappasādasampattiyā
pasannanetto, paripuṇṇacandamaṇḍalasadisamukhattā sumukho, ārohapariṇāhasampattiyā
brahā, brahmujugattatāya uju, jutimantatāya patāpavā. Yampi cettha
pubbe vuttaṃ, taṃ "majjhe samaṇasaṃghassā"ti iminā pariyāyena thunatā puna vuttaṃ.
Īdiso hi evaṃ virocati. Esa nayo uttaragāthāyapi.
      [557-8] Uttamavaṇṇinoti uttamavaṇṇasampannassa. Jambusaṇḍassāti
jambudīpassa. Pākaṭena issariyaṃ vaṇṇayanto āha, apica cakkavatti catunnampi
dīpānaṃ issaro hoti.
      [559] Khattiyāti jātikhattiyā. Bhojāti bhogiyā. Rājānoti ye keci
rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ
@Footnote: 1 cha.Ma.,i....janakaṃ  2 cha.Ma. vacanantarena
Pūjaniyo 1-  rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati
paramissaro hutvā.
      [560] Evaṃ vutte bhagavā "ye te bhavanti arahanto sammāsambuddhā,
te sake vaṇṇe bhaññamāne attānaṃ pātukarontī"ti imaṃ selassa manorathaṃ
pūrento āha "rājāhamasmī"ti. Tatrāyamadhippāyo:- yaṃ kho maṃ tvaṃ sela
yācasi "rājā arahasi bhavituṃ cakkavattī"ti, ettha appossukko hohi,
rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā
anusāsati, dve tīṇi vā cattāri vā pañca vā yojanasatāni yojanasahassaṃ vā
cakkavatti hutvāpi catudīpapariyantamahantaṃ vā nāhamevaṃ paricchinnavisayo. Ahaṃ hi
dhammarājāva 2- anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ appameyyā
lokadhātuyo anusāsāmi. Yāvatā hi apadadipadādibhedā 3- sattā, ahaṃ tesaṃ
aggo. Na hi me koci sīlena vā .pe. Vimuttiñāṇadassanena vā paṭibhāgo
atthi. Svāhaṃ evaṃ dhammarājā anuttaro anuttareneva catusatipaṭṭhānādibhedabodhi-
pakkhiyasaṅkhātena dhammena cakkaṃ vattemi "idaṃ pajahatha, idaṃ upasampajja
viharathā"tiādinā āṇācakkaṃ, "idaṃ kho pana bhikkhave dukkhaṃ ariyasaccan"ti-
ādinā 4- pariyattidhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ
appaṭivattiyaṃ hoti samaṇena vā .pe. Kenaci vā lokasminti.
      [561-2] Evaṃ attānaṃ āvikarontaṃ bhagavantaṃ disvā pītisomanassajāto
selo puna 5- daḷhīkaraṇatthaṃ "sambuddho paṭijānāsī"ti gāthādvayamāha.
Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa dhammacakkassa
anuppavattako senāpati koti pucchi.
@Footnote: 1 ka. pūjito  2 cha.Ma. dhammarājā  3 cha.Ma. apadadvi...
@4 vi.mahā 4/14/14, saṃ.mahā. 19/1081/367  5 cha.Ma. ayaṃ saddo na dissati
      [563] Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto
nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā
"mayā pavattitan"ti gāthamāha. Tattha anujāto tathāgatanti tathāgatahetu anujāto,
tathāgatena hetunā jātoti attho.
      [564] Evaṃ "ko nu senāpatī"ti pañhaṃ byākaritvā yaṃ selo āha
"sambuddho paṭijānāsī"ti, tatra naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññāmatteneva
paṭijānāmi, apicāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ "abhiññeyyan"ti
gāthamāha. Tattha abhiññeyyanti vijjā ca vimutti ca. Maggasaccasamudayasaccāni
pana bhāvetabbapahātabbāni, hetuvacanena pana phalasiddhito tesaṃ phalāni
nirodhasaccadukkhasaccānipi vuttāneva bhavanti, yato sacchikātabbaṃ sacchikataṃ
pariññeyyaṃ pariññātanti evamettha 1- vuttameva hoti. Evaṃ catusaccabhāvanāphalañca
vijjāvimuttiñca 2- dassento "bodhitabbaṃ 3- bujjhitvā buddho jātomhī"ti
vuttena hetunā buddhattaṃ sādheti. 4-
      [565-7] Evaṃ nippariyāyena attānaṃ pātukatvā attani
kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ abhittharayamāno "vinayassū"ti gāthāttayamāha. Tattha
sallakattoti rāgasallādisattasallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ
atīto upamaṃ atīto,  nirūpamoti attho. Mārasenappamaddanoti "kāmā te paṭhamā
    senā"tiādikāya 5- "pare ca avajānātī"ti 5- evaṃ vuttāya māraparisasaṅkhātāya
mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārādike
sabbapaccatthike. Vasīkatvāti attano vase vattetvā. Akutobhayoti kutoci abhayo.
@Footnote: 1 cha.Ma.,i. evampettha  2 ka. catusaccabhāvanaṃ catusaccabhāvanaphalaṃ ca vijjā ca vimuttiṃ ca
@3 cha.Ma. bujjhitabbaṃ  4 ka. sāveti
@ 5 khu.su. 25/439/416, khu.mahā. 29/134/111, khu.cūḷa. 30/289/144 (syā)
      [568-70] Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati
sañjātappasādo pabbajjāpekkho hutvā "imaṃ bhonto"ti 1- gāthāttayamāha
yathātaṃ paripākagatāya upanissayasampattiyā sammā ovadiyamāno. 2- Tattha
kaṇhābhijātikoti caṇḍālādinīcakulajātiko. 3-
      [571] Tato tepi māṇavakā tatheva pabbajjāpekkhā hutvā "evaṃ
ce 4- ruccati bhoto"ti gāthamāhaṃsu yathātaṃ teneva 5- saddhiṃ katādhikārā
kulaputtā.
      [572] Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjaṃ
yācamāno "brāhmaṇā"ti gāthamāha.
      [573] Tato bhagavā yasmā selo atīte padumuttarassa bhagavato
sāsane tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇaseṭṭho hutvā tehi saddhiṃ pariveṇaṃ
kārāpetvā dānādīni puññāni ca katvā kamena devamanussasampattiṃ anubhavamāno
pacchime bhave tesaṃyeva ācariyo hutvā nibbatto, tañca nesaṃ kammaṃ
vimuttiparipākāya paripakkaṃ ehibhikkhubhāvassa ca upanissayabhūtaṃ, tasmā te sabbeva
ehibhikkhupabbajjāya pabbājento "svākkhātan"ti gāthamāha. Tattha sandiṭṭhikanti
paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ.
Yatthāti yannimittā. Maggabrahmacariyanimittā hi pabbajjā appamattassa
sativippavāsavirahitassa tīsu sikkhāsu sikkhato amoghā hoti. Tenāha "svākkhātaṃ
.pe. Sikkhato"ti.
      Evañca vatvā "etha bhikkhavo"ti bhagavā avoca, te sabbe pattacīvaradharā
hutvā ākāsenāgamma bhagavantaṃ abhivādesuṃ, evamimaṃ tesaṃ ehibhikkhubhāvaṃ sandhāya
saṅgītikārakā 6- "alattha kho selo .pe. Upasampadan"ti āhaṃsu.
@Footnote: 1 cha.Ma. bhavantoti  2 cha.Ma. codiyamāno  3 cha.Ma....kule jāto
@4 cha.Ma.,i. etañce  5 cha.Ma. tena  6 cha.Ma. saṅgītikārā
      Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ,
apanītahatthanti vuttaṃ hoti. Tattha "upagantvā"ti pāṭhaseso daṭṭhabbo. Itarathā
hi bhagavantaṃ nisīdīti na yujjati.
      [574] Aggihuttaṃ mukhāti 1- bhagavā keṇiyassa cittānukūlavasena anumodanto
evamāha. Tattha aggiparicariyaṃ vinā brāhmaṇānaṃ yaññābhāvato "aggihuttaṃ
mukhā yaññā"ti vuttaṃ. Aggihuttaseṭṭhā aggihuttapadhānāti attho. Vede
sajjhāyantehi paṭhamaṃ sajjhāyitabbato 2- sāvittī "../../bdpicture/chandaso mukhan"ti vuttā.
Manussānaṃ seṭṭhato rājā "mukhan"ti vutto. Nadīnaṃ ādhārato paṭisaraṇato ca
sāgaro "mukhan"ti vutto. Candayogavasena "ajja kattikā ajja rohiṇī"ti
sañjānanato 3- ālokakaraṇato somabhāvato ca "nakkhattānaṃ mukhaṃ cando"ti
vutto. Tapantānaṃ aggattā ādicco "tapataṃ mukhan"ti vutto. Dakkhiṇeyyānaṃ
pana aggattā visesena tasmiṃ samaye buddhappamukhaṃ saṃghaṃ sandhāya "puññamākaṅkhamānānaṃ,
saṃgho ve yajataṃ mukhan"ti vutto. Tena saṃgho puññassa āyamukhanti
dasseti.
      [576] Yantaṃ saraṇanti aññabyākaraṇabhāvamāha. Tassattho:- pañcahi
cakakhūhi cakkhumā bhagavā yasmā mayaṃ ito aṭṭhame divase taṃ saraṇaṃ agamamha, 4-
tasmā sattarattena tava sāsane anuttarena damathena dantamha, aho te
saraṇassa ānubhāvoti.
      [577-8] Tato paraṃ bhagavantaṃ dvīhi gāthāhi thunitvā tatiyāya
vandanaṃ yācati:-
@Footnote: 1 cha.Ma. aggihuttamukhāti  2 Sī. ajjhāyantehi paṭhamaṃ ajjhetabbato
@3 ka. paññāṇato  4 ka. āgatamhā
      [579] "bhikkhavo tisatā ime       tiṭṭhanti pañjalīkatā
            pāde vīra pasārehi        nāgā vandantu satthuno"ti
                   paramatthajotikāya khuddakaṭṭhakathāya
                       suttanipātaṭṭhakathāya
                     selasuttavaṇṇanā niṭṭhitā.
                        -----------



             The Pali Atthakatha in Roman Book 29 page 262-284. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5919              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5919              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9007              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9075              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9075              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]