ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      8. Sallasuttavaṇṇanā
      [580] Animittanti sallasuttaṃ. Kā uppatti? bhagavato kira upaṭṭhāko
eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ
nirāhāro ahosi. Taṃ anukampanto bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ
idaṃ 1- suttamabhāsi.
      Tattha animittanti kiriyākāranimittavirahitaṃ. Yathā hi "yadā ahaṃ akkhiṃ
vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ
avaharā"tiādīsu kiriyākāranimittaṃ atthi, na evaṃ jīvite. Na hi sakkā laddhuṃ
"yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā miyyā"ti. Anaññātanti
ato eva na sakkā ekaṃsena aññātuṃ "ettakaṃ vā ettakaṃ vā kālaṃ
iminā jīvitabban"ti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ
parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.
      Kasiranti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ, na sukhayāpanīyaṃ. Tathā hi
taṃ assāsapaṭibaddhañca passāsapaṭibaddhañca mahābhūtapaṭibaddhañca kabaḷīkārāhāra-
paṭibaddhañca usmāpaṭibaddhañca viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati
@Footnote: 1 cha.Ma. imaṃ
Apassasantopi. Catūsu ca dhātūsu kaṭṭhamukhādiāsīvisadaṭṭho viya kāyo
paṭhavīdhātuppakopena tāva thaddho hoti kaliṅgarasadiso yathāha:-
            "patthaddho bhavatī kāyo      daṭṭho kaṭṭhamukhena vā
            paṭhavīdhātuppakopena         hoti kaṭṭhamukheva so"ti. 1-
      Āpodhātuppakopena pūtibhāvaṃ āpajjitvā paggharitapubbamaṃsalohito
aṭṭhicammāvasesova hoti. Yathāha:-
            "pūtiko bhavatī kāyo        daṭṭho pūtimukhena vā
            āpodhātuppakopena        hoti pūtimukheva so"ti. 1-
      Tejodhātuppakopena aṅgārakāsuyaṃ pakkhitto viya samantā paridayhati.
Yathāha:-
            "santatto bhavatī kāyo      daṭṭho aggimukhena vā
            tejodhātuppakopena        hoti aggimukheva so"ti. 1-
      Vāyodhātuppakopena sañchijjamānasandhibandhano pāsāṇehi koṭṭetvā
sañcuṇṇiyamānaṭṭhiko viya ca hoti. Yathāha:-
            "sañchinno bhavatī kāyo      daṭṭho satthamukhena vā
            vāyodhātuppakopena        hoti satthamukheva so"ti. 1-
      Dhātuppakopabyāpannakāyopi ca na jīvati. Yadā pana tā dhātuyo
aññamaññaṃ patiṭṭhānādikiccaṃ sādhentāpi samaṃ vahanti, tadā jīvitaṃ pavattati.
Evaṃ mahābhūtapaṭibaddhañca jīvitaṃ. Dubbhikkhādīsu pana āhārupacchedanena sattānaṃ
jīvitakkhayo pākaṭo eva. Evaṃ kabaḷīkārāhārapaṭibaddhañca jīvitaṃ. Tathā
@Footnote: 1 abhi.A. 1/359
Asitapītādiparipāke kammajateje khīṇe sattā jīvitakkhayaṃ pāpuṇantāpi pākaṭā
eva. Usmāpaṭibaddhañca jīvitaṃ. Viññāṇe pana niruddhe niruddhato pabhuti
sattānaṃ na hoti jīvitanti evampi loke pākaṭameva. Evaṃ viññāṇapaṭibaddhañca
jīvitaṃ. Evamanekappaccayapaṭibaddhavuttibhāvato kasiraṃ veditabbaṃ.
      Parittañcāti appakaṃ, devānaṃ jīvitaṃ upanidhāya tiṇagge ussāvabindusadisaṃ,
cittakkhaṇato uddhaṃ abhāvena vā parittaṃ. Atidīghāyukopi hi satto atītena
cittena jīvittha, na jīvati, na jīvissati, anāgatena jīvissati, na jīvati, na jīvittha,
paccuppannena jīvati, na jīvittha, na jīvissati. Vuttaṃ cetaṃ:-
             "jīvitaṃ attabhāvo ca           sukhadukkhā ca kevalā
             ekacittasamāyuttā            lahuso vattatī 1- khaṇo.
             Cullāsītisahassāni             kappe 2- tiṭṭhanti ye marū
             natveva tepi jīvanti           dvīhi cittehi samāhitāti. 3-
      Tañca dukkhena saṃyutanti tañca 4- jīvitaṃ evaṃ animittamanaññātaṃ kasiraṃ
parittañca samānampi sītuṇhaḍaṃsamakasādisamphassakhuppipāsāsaṅkhāradukkhavipariṇāmadukkha-
dukkhadukkhehi saṃyuttaṃ. Kiṃ vuttaṃ hoti? yasmā īdisaṃ maccānaṃ jīvitaṃ, tasmā
tvaṃ yāva taṃ parikkhayaṃ na gacchati, tāva dhammacariyameva brūhaya, mā
puttamanusocāti.
      [581] Athāpi maññeyyāsi "sabbūpakaraṇehi puttamanurakkhantassāpi me
so mato, tena socāmī"ti, evampi mā soci. Na hi so upakkamo atthi,
yena jātā na miyyare, na hi sakkā kenaci upakkamena jātā sattā mā
@Footnote: 1 cha.Ma. vattate  2 cha.Ma. kappā
@3 cha.Ma.,i. saṃyutāti, khu.mahā. 29/49/49 (syā)  4 ka. taṃ cetaṃ
Marantūti rakkhitunti vuttaṃ hoti. Tato yasmā so "jaraṃ patvā nāma bhante
maraṇaṃ anurūpaṃ, atidaharo me putto mato"ti cintesi, tasmā āha "jarampi
patvā maraṇaṃ, evaṃdhammā hi pāṇino"ti, jaraṃ patvāpi appatvāpi maraṇaṃ, natthi
ettha niyamoti vuttaṃ hoti.
      [582] Idāni tamatthaṃ nidassanena sādhento "phalānamiva pakkānan"ti-
ādimāha. Tassattho:- yathā phalānaṃ pakkānaṃ yasmā sūriyuggamanato pabhuti
sūriyātapena santappamāne rukkhe paṭhaviraso ca āporaso ca pattato sākhaṃ
sākhato khandhaṃ khandhato mūlanti evaṃ anukkamena mūlato paṭhavimeva pavisati,
ogamanato pabhuti pana paṭhavito mūlaṃ mūlato khandhanti evaṃ anukkamena
sākhāpattapallavādīni puna ārohati, evaṃ ārohanto ca paripākagataphalaṃ 1-
vaṇṭamūlaṃ na pavisati. Atha sūriyātapena tappamāne vaṇṭamūle pariḷāho
uppajjati. Tena tāni phalāni pāto pāto niccakālaṃ patanti, nesaṃ pāto
patanato 2- bhayaṃ hoti, patanā bhayaṃ hotīti attho. Evaṃ jātānaṃ maccānaṃ niccaṃ
maraṇato bhayaṃ. Pakkaphalasadisā hi sattāti.
      [583-6] Kiñca bhiyyo:- "yathāpi kumbhakārassa .pe. Jīvitanti.
Tasmā "daharā ca .pe. Parāyanā"ti evaṃ gaṇha, evañca gahetvā "tesaṃ
maccu .pe. Ñātī vā pana ñātake"ti evampi gaṇha. Yasmā ca na pitā
tāyate puttaṃ, ñātī vā pana ñātake, tasmā pekkhataṃyeva .pe. Niyyati.
      Tattha ayaṃ yojanā:- passamānānaṃyeva ñātīnaṃ "amma tātā"tiādinā
nayena puthu anekappakārakaṃ lālapataṃyeva maccānaṃ ekameko macco yathā go
vajjho evaṃ niyyati, evaṃ passa upāsaka yāva atāṇo lokoti.
@Footnote: 1 Sī.,i. paripākagataphale, cha.Ma. paripākagate phale  2 Sī.,i., Ma. patato
      [587] Tattha ye buddhapaccekabuddhādayo dhitisampannā, te "evamabbhāhato
loko maccunā ca jarāya ca, so na sakkā kenaci parittāṇaṃ kātun"ti 1-
yasmā jānanti, tasmā dhīrā na socanti viditvā lokapariyāyaṃ, imaṃ lokasabhāvaṃ
ñatvā na socantīti vuttaṃ hoti.
      [588] Tvaṃ pana yassa maggaṃ .pe. Paridevasi. Kiṃ vuttaṃ hoti? yassa
Mātukucchismiṃ āgatassa āgatamaggaṃ vā, ito cavitvā aññattha gatassa gatamaggaṃ
vā na jānāsi, tassa ime ubho ante asampassaṃ niratthaṃ paridevasi. Dhīrā
pana te passantā viditvā lokapariyāyaṃ nānusocantīti.
      [589] Idāni "niratthaṃ paridevasī"ti ettha vuttaparidevanāya niratthakabhāvaṃ
sādhento "paridevayamāno ce"tiādimāha. Tattha udabbaheti ubbaheyya
dhāreyya, attani sañjaneyyāti attho. Sammūḷho hiṃsamattānanti sammūḷho
hutvā attānaṃ hiṃsanto. 2- Kayirā cenaṃ vicakkhaṇoti yadi tādiso kañci atthaṃ
udabbahe, vicakkhaṇopi naṃ paridevaṃ kareyya.
      [590] Na hi ruṇṇenāti etthāyaṃ yojanā:- na pana koci ruṇṇena
vā sokena vā cetaso santiṃ pappoti, apica  kho pana rodato ca socato ca
bhiyyo assa uppajjate dukkhaṃ, sarīrañca dubbaṇṇiyādīhi upahaññatīti.
      [591] Na tena petāti tena paridevanena kālakatā na pālenti na
yāpenti, na taṃ tesaṃ upakārāya hoti. Tasmā niratthā paridevanāti.
      [592] Na kevalañca niratthā, anatthampi āvahati. Kasmā? yasmā
Sokamappajahaṃ .pe. Vasamanvagūti. Tattha anutthunantoti anusocanto. Vasamanvagūti
vasaṃ gato.
@Footnote: 1 ka. parittāpetunti  2 cha.Ma.,i. bādhento
      [593] Evampi niratthakattaṃ anatthāvahattañca sokassa dassetvā idāni
sokavinayatthaṃ ovadanto "aññepi passā"tiādimāha. Tattha gamineti gamike,
paralokagamanasajje ṭhiteti vuttaṃ hoti. Phandantevidha pāṇineti 1- maraṇabhayena
phandamāneyeva idha satte.
      [594] Yena yenāti yenākārena maññanti "dīghāyuko bhavissati,
arogo bhavissatī"ti. Tato taṃ aññathāyeva hoti, so evaṃ maññito maratipi,
rogīpi hoti. Etādiso ayaṃ vinābhāvo maññitappaccanīkena hoti, passa upāsaka
lokasabhāvanti evamettha adhippāyayojanā veditabbā.
      [596] Arahato sutvāti imaṃ evarūpaṃ arahato dhammadesanaṃ sutvā.
Neso labbhā mayā itīti so peto "idāni mayā puna jīvatū"ti na labbhā
iti parijānanto, vineyya paridevitanti vuttaṃ hoti.
      [597] Kiñca bhiyyo:- "yathā saraṇamādittaṃ .pe. Dhaṃsaye"ti. Tat
dhīro dhitisampadāya, sappañño sasambhārikapaññāya, 2- paṇḍito bāhusaccapaññāya,
kusalo cintakajātikatāya veditabbo. Cintāmayasutamayabhāvanāmayapaññāhi vā
yojetabbaṃ.
      [598-9] Na kevalañca sokameva, paridevaṃ .pe. Sallamattano. Tattha
pajappanti taṇhaṃ. Domanassanti cetasikaṃ dukkhaṃ. Abbaheti uddhare. Sallanti
etameva tippakāraṃ dunnīharaṇaṭṭhena antovijjhanaṭṭhena ca sallaṃ, pubbe vuttaṃ
sattavidhaṃ vā rāgādisallaṃ. Etasmiṃ hi abbuḷhe salle abbuḷhasallo .pe.
Nibbutoti arahattanikūṭena desanaṃ niṭṭhāpesi. Tattha asitoti taṇhādiṭṭhīhi
@Footnote: 1 cha.Ma.....noti  2 cha.Ma.,i. sābhāvikapaññāya
Anissito. Pappuyyāti pāpuṇitvā. Sesaṃ idha ito pubbe vuttattā
uttānatthameva, tasmā na vaṇṇitanti.
                    Paramatthajotikāya   khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       sallasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 29 page 284-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6411              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6411              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9284              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]