ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Ñāṇukkāñāṇappabhādhammukkādhammappabhānaṃ dhāraṇena karaṇena ca ukkādhārātipi,
pabhaṅkarātipi, ārakattā kilesehi, anaye aniriyanato, aye ca iriyanato, nesaṃ
tathābhāvahetubhāvato sadevakena lokena araṇīyato ariyātipi, paññācakkhudhammacakkhūnaṃ
sātisayapaṭilābhena cakkhumantotipi vuccanti.
      Gāthāsu pāmojjakaraṇaṭṭhānanti nirāmisappamodassa nibbattakaṃ ṭhānaṃ
kāraṇaṃ. Etanti idāni vattabbanidassanaṃ sandhāya vadati. Vijānatanti
saṅkilesavodāne yāthāvato jānantānaṃ. Bhāvitattānanti bhāvitasabhāvānaṃ,
kāyabhāvanādīhi bhāvitasantānānanti attho. Dhammajīvinanti micchājīvaṃ pahāya
dhammena ñāyena jīvikakappanato, dhammena vā ñāyena attabhāvassa pavattanato, 1-
samāpattibahulatāya vā aggaphaladhammena jīvanato dhammajīvinaṃ. Ayamettha 2-
saṅkhepattho:- yadidaṃ bhāvitattānaṃ pariniṭṭhitasamādhipaññābhāvanānaṃ tato eva
dhammajīvinaṃ ariyānaṃ dassanaṃ, etaṃ avippaṭisāranimittānaṃ sīlādīnaṃ
pāripūrihetubhāvato vijānataṃ sappaññajātikānaṃ ekanteneva pītipāmojjakāraṇanti.
      Idāni taṃ tassa kāraṇabhāvaṃ dassetuṃ "te jotayantī"ti osānagāthādvayamāha.
Tattha teti te bhāvitattā dhammajīvino ariyā. Jotayantīti pakāsayanti.
Bhāsayantīti saddhammobhāsena lokaṃ pabhāsayanti, dhammaṃ desentīti attho. Yesanti
yesaṃ ariyānaṃ. Sāsananti ovādaṃ. Sammadaññāyāti pubbabhāgañāṇehi sammadeva
jānitvā. Sesaṃ vuttanayameva.
                       Pañcamasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. vahanato     2 cha.Ma. ayaṃ hettha



             The Pali Atthakatha in Roman Book 27 page 377. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8354              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8354              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6454              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]