ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

page147.

Gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe nisīditvā kathento viya "evameva gotami ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānaṃ patvā evaṃ na paññāyanti; evaṃ nibbānaṃ apassantānaṃ vassasataṃ jīvitato nibbānaṃ passantassa khaṇamattaṃpi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ, ekāhaṃ jīvitaṃ seyyo passato amataṃ padanti. Tattha "amataṃ padanti: maraṇarahitakoṭṭhāsaṃ amatamahānibbānanti attho. Sesaṃ purimasadisaṃ eva. Desanāvasāne kisāgotamī yathānisinnāva saha paṭisambhidāhi arahatte patiṭṭhahīti. Kisāgotamīvatthu. ------

--------------------------------------------------------------------------------------------- page148.

14. Bahuputtikātherīvatthu. (94) "yo ca vassasatanti imaṃ dhammadesanaṃ satthā jetavane viharanto bahuputtikaṃ theriṃ ārabbha kathesi. Sāvatthiyaṃ kirekasmiṃ kule satta puttā satta ca dhītaro ahesuṃ. Te sabbepi vayappattā gehe patiṭṭhahitvā attano dhammatāya sukhappattā ahesuṃ. Tesaṃ aparena samayena pitā kālamakāsi. Mahāupāsikā sāmike naṭṭhepi na tāva puttānaṃ kuṭumbaṃ vibhajati. Atha naṃ puttā āhaṃsu "amhākaṃ pitari naṭṭhe tuyhaṃ ko attho kuṭumbena, kiṃ mayaṃ taṃ upaṭṭhātuṃ na sakkomāti. Sā tesaṃ kathaṃ sutvā tuṇhī hutvā punappunaṃ tehi vuccamānā "puttā maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenāti sabbaṃ sāpateyyaṃ majjhe bhinditvā adāsi. Atha naṃ katipāhaccayena jeṭṭhaputtassa bhariyā "aho amhākaṃ ayyā `jeṭṭhaputto meti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatīti āha. Sesaputtānaṃ bhariyāpi evameva vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakālepi naṃ evameva vadiṃsu. Sā avamānappattā hutvā "kiṃ imesaṃ santike vutthena, bhikkhunī hutvā jīvissāmīti bhikkhunūpassayaṃ gantvā pabbajjaṃ yāci. Tā naṃ pabbājesuṃ. Sā laddhūpasampadā bahuputtikātherī nāma paññāyi. Sā "ahaṃ mahallakakāle pabbajitā, appamattāya me bhavitabbanti bhikkhunīnaṃ vattappaṭivattaṃ karoti 1-, "sabbarattiṃ samaṇadhammaṃ karissāmīti heṭṭhāpāsāde ekaṃ thambhaṃ hatthena gahetvā @Footnote: 1. Ma. karontī.

--------------------------------------------------------------------------------------------- page149.

Taṃ āvijjamānā 1- samaṇadhammaṃ karoti, caṅkamamānāpi "andhakāraṭṭhāne mama rukkhe vā katthaci vā sīsaṃ paṭihaññeyyāti rukkhaṃ hatthena gahetvā taṃ āvijjamānā 2- samaṇadhammaṃ karoti. "satthārā desitaṃ dhammameva karissāmīti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento "bahuputtike mayā desitadhammaṃ anāvajjantassa apassantassa vassasataṃ jīvitato mayā desitadhammaṃ passantassa muhuttampi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ, ekāhaṃ jīvitaṃ seyyo passato dhammamuttamanti. Tattha "dhammamuttamanti: navavidhaṃ lokuttaradhammaṃ. So hi uttamadhammo nāma. Yo hi taṃ na passati, tassa vassasataṃ jīvitato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhaṃpi ekakkhaṇampi jīvitaṃ seyyoti. Gāthāpariyosāne bahuputtikā therī saha paṭisambhidāhi arahatte patiṭṭhahīti. Bahuputtikātherīvatthu. Sahassavaggavaṇṇanā niṭṭhitā. Aṭṭhamo vaggo. ------ @Footnote: 1-2. porāṇapotthake pana āvijjhamānāti dissati. āviñjamānātipi


             The Pali Atthakatha in Roman Book 21 page 147-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=3035&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=21&A=3035&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=544              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=533              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]