ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

page87.

8. Sahassavaggavaṇṇanā 1. Tambadāṭhikacoraghātakavatthu. (81) "sahassamapi ce vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi. Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvitaṃ kappesuṃ. Atheko puriso nibbiddhapiṅgalo tambadāṭhiko tesaṃ santikaṃ gantvā "ahaṃpi tumhehi saddhiṃ jīvissāmīti āha. Atha naṃ corajeṭṭhakassa dassetvā "ayaṃpi amhākaṃ santike vasituṃ icchatīti āhaṃsu. Atha naṃ corajeṭṭhako oloketvā "ayaṃ mātu thanaṃ chinditvā pitu vā galalohitaṃ nīharitvā khādanasamattho atikakkhaḷoti cintetvā "natthetassa amhākaṃ santike vasanakiccanti paṭikkhipi. So evaṃ paṭikkhittopi agantvā ekantasseva antevāsikaṃ upaṭṭhahanto ārādhesi. So taṃ ādāya corajeṭṭhakaṃ upasaṅkamitvā "sāmi bhaddako esa amhākaṃ upakārako, saṅgaṇhatha nanti yācitvā corajeṭṭhakaṃ paṭicchāpesi. Athekadivasaṃ nāgarā rājapurisehi saddhiṃ ekato hutvā te core gahetvā vinicchayāmaccānaṃ santikaṃ nayiṃsu. Amaccā tesaṃ pharasunā sīsacchedaṃ āṇāpesuṃ. Tato "ko nu kho ime māressatīti pariyesantā te māretuṃ icchantaṃ kañci adisvā

--------------------------------------------------------------------------------------------- page88.

Corajeṭṭhakaṃ āhaṃsu "tvaṃ ime māretvā jīvitañceva labhissasi sammānañca, mārehi neti. Sopi attānaṃ nissāya vasitattā māretuṃ na icchi. Etenupāyena ekūnapañcasate pucchiṃsu. Sabbepi na icchiṃsu. Sabbapacchā taṃ nibbiddhapiṅgalaṃ tambadāṭhikaṃ pucchiṃsu. So "sādhūti sampaṭicchitvā te sabbepi māretvā jīvitañceva sammānañca labhi. Etenupāyena nagarassa dakkhiṇadisatopi pañca corasatāni ānetvā amaccānaṃ dassetvā, tehi tesaṃ sīsacchede āṇatte, corajeṭṭhakaṃ ādiṃ katvā pucchantā kañci māretuṃ icchantaṃ adisvā "purimadivase eko puriso pañcasate core māresi, kahannu kho esoti, "asukaṭṭhāne amhehi diṭṭhoti vutte, taṃ pakkosāpetvā "ime mārehi, sammānaṃ lacchasīti āṇāpesuṃ. So "sādhūti sampaṭicchitvā tepi māretvā sammānaṃ labhi. Atha te "bhaddako ayaṃ puriso, nibaddhaṃ coraghātakamevetaṃ karissāmāti mantetvā tassa taṃ ṭhānantaraṃ datvā sammānaṃ kariṃsu. So pacchimadisatopi uttaradisatopi ānīte pañcasate pañcasate core ghātesiyeva. Evaṃ catūhi disāhi ānītāni dve sahassāni māretvā tato paṭṭhāya devasikaṃ "ekaṃ dveti ānītānīte manusse mārento pañcapaṇṇāsa saṃvaccharāni coraghātakakammaṃ akāsi. So mahallakakāle ekappahārena sīsaṃ chindituṃ na sakkoti, dve tayo vāre paharanto manusse kilameti. Nāgarā cintayiṃsu "aññopi coraghātako uppajjissati, ayaṃ ativiya manusse kilameti, kiṃ imināti, tassa taṃ ṭhānantaraṃ hariṃsu. So

--------------------------------------------------------------------------------------------- page89.

Pubbe coraghātakakammaṃ karonto "ahatasāṭake nivāsetuṃ navasappinā saṅkhataṃ khīrayāguṃ pātuṃ sumanapupphāni pilandhituṃ gandhehi 1- vilimpitunti imāni cattāri na labhi. So ṭhānā cāvitadivase "khīrayāguṃ me pacathāti vatvā ahatavatthasumanamālāvilepanāni gāhāpetvā nadiṃ gantvā nahātvā ahatavatthāni nivāsetvā mālā pilandhitvā gandhehi anulittagatto gehaṃ āgantvā nisīdi. Athassa navasappisaṅkhatakhīrayāguṃ purato ṭhapetvā hatthadhovanodakaṃ āhariṃsu. Tasmiṃ khaṇe sārīputtatthero samāpattito vuṭṭhāya "kattha nu kho ajja mayā gantabbanti attano bhikkhācāraṃ olokento tassa gehe khīrayāguṃ disvā "karissati nu kho me so puriso saṅgahanti upadhārento "maṃ disvā mama saṅgahaṃ karissati, karitvā ca pana mahāsampattiṃ labhissati ayaṃ kulaputtoti ñatvā cīvaraṃ pārupitvā pattamādāya tassa gehadvāre ṭhitameva attānaṃ dassesi. So theraṃ disvāva pasannacitto cintesi "mayā ciraṃ coraghātakakammaṃ kataṃ, bahū manussā māritā; idāni me gehe khīrayāgu paṭiyattā, thero ca āgantvā mama gehadvāre ṭhito; idāni mayā ayyassa deyyadhammaṃ dātuṃ vaṭṭatīti; purato ṭhapitaṃ yāguṃ apanetvā theraṃ upasaṅkamitvā vanditvā antogehe nisīdāpetvā patte khīrayāguṃ ākiritvā navasappī āsiñcitvā theraṃ vījamāno aṭṭhāsi. Athassa dīgharattaṃ aladdhapubbatāya khīrayāguṃ pātuṃ balavā ajjhāsayo ahosi. Thero tassajjhāsayaṃ ñatvā taṃ "upāsaka attano yāguṃ pivāti āha. @Footnote: 1. Ma. gandhe.

--------------------------------------------------------------------------------------------- page90.

So aññassa hatthe vījaniṃ datvā sayaṃ yāguṃ pivi. Thero vījamānaṃ purisaṃ "gaccha, upāsakameva vījāhīti āha. So vījiyamāno kucchipūraṃ yāguṃ pivitvā āgantvā theraṃ vījamāno ṭhatvā katabhattakiccassa therassa pattaṃ aggahesi. Thero tassa anumodanaṃ ārabhi. So attano cittaṃ therassa dhammadesanānugataṃ kātuṃ nāsakkhi. Thero sallakkhetvā "upāsaka kasmā cittaṃ desanānugataṃ kātuṃ na sakkosīti pucchi. "bhante mayā dīgharattaṃ kakkhaḷakammaṃ kataṃ, bahū manussā māritā, tamahaṃ attano kammaṃ saranto cittaṃ ayyassa desanānugataṃ kātuṃ nāsakkhinti. Thero "vañcessāmi nanti cintetvā "kiṃ pana tvaṃ attano ruciyā akāsi, aññehi kāritosīti. "rājā maṃ kārāpesi bhanteti. "kiṃ nu kho te upāsaka evaṃ sante akusalaṃ hotīti. Mandadhātuko upāsako therenevaṃ vutto "natthi mayhaṃ akusalanti saññī hutvā "tenahi bhante dhammaṃ kathethāti. So there anumodanaṃ karonte, ekaggacitto hutvā dhammaṃ suṇanto sotāpattimaggassa orato anulomikaṃ khantiṃ nibbattesi. Theropi anumodanaṃ katvā pakkāmi. Upāsakaṃ thokaṃ theraṃ anugantvā nivattamānaṃ ekā yakkhinī dhenuvesena āgantvā ure paharitvā māresi. So kālaṃ katvā tusitapure nibbatti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "coraghātako pañcapaṇṇāsa vassāni kakkhaḷakammaṃ katvā ajjeva tato mutto ajjeva therassa bhikkhaṃ datvā ajjeva kālakato, kahaṃ nu kho

--------------------------------------------------------------------------------------------- page91.

Nibbattoti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "bhikkhave tusitapure so nibbattoti āha. "kiṃ bhante vadetha, ettakaṃ kālaṃ ettake manusse ghātetvā tusitavimāne nibbattoti. "āma bhikkhave, mahanto tena kalyāṇamitto laddho, so sārīputtassa dhammadesanaṃ sutvā anulomañāṇaṃ nibbattetvā ito cuto tusitavimāne nibbattoti vatvā imaṃ gāthamāha "subhāsitaṃ suṇitvāna nagare coraghātako anulomakhantiṃ laddhāna modati tidivaṅgatoti. "bhante anumodanākathā nāma na balavā 1-, tena kataṃ akusalakammaṃ mahantaṃ, kathaṃ tattakena visesaṃ nibbattesīti. Satthā "bhikkhave mayā desitadhammassa `appaṃ vā bahuṃ vāti mā pamāṇaṃ gaṇhatha, ekavācāpi hi atthanissitā seyyoevāti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "sahassamapi ce vācā anatthapadasañhitā, ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammatīti. Tattha "sahassamapīti: paricchedavacanaṃ. "ekaṃ sahassaṃ dve sahassānīti evaṃ sahassena cepi paricchinnā vācā honti, tā ca anatthapadasañhitā ākāsavaṇṇapabbatavaṇṇavanavaṇṇādīni 2- pakāsakehi anibbānadīpakehi anatthakehi padehi sañhitā, yāva @Footnote: 1. balavatīti yuttataraṃ. ña.va. 2. ākāsavaṇṇana...vaṇṇanānītipi @dissati. Sī. Ma. Yu. ākāsavaṇṇanāpabbatavaṇṇanāvanavaṇṇanādīni.

--------------------------------------------------------------------------------------------- page92.

Bahukā honti; tāva pāpikāevāti attho. Ekaṃ atthapadanti: yaṃ pana "ayaṃ kāyo, ayaṃ kāyagatā sati, tisso vijjā anuppattā, 1- kataṃ buddhānaṃ sāsananti evarūpaṃ ekaṃpi atthapadaṃ sutvā rāgādīnaṃ vūpasamena vūpasammati, taṃ atthasādhakaṃ nibbānappaṭisaṃyuttaṃ khandhadhātuāyatanaindriyabalabojjhaṅgasatipaṭṭhānaparidīpakaṃ ekaṃpi padaṃ seyyoyevāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Tambadāṭhikacoraghātakavatthu. ------- 2. Dārucīriyattheravatthu. (82) "sahassamapi ce gāthāti imaṃ dhammadesanaṃ satthā jetavane viharanto dārucīriyattheraṃ ārabbha kathesi. Ekasmiṃ hi kāle bahū manussā nāvāya mahāsamuddaṃ pakkhanditvā antomahāsamudde bhinnāya nāvāya macchakacchapabhakkhā ahesuṃ. Ekovettha ekaṃ phalakaṃ gahetvā vāyamanto suppārakapaṭṭanatīraṃ okkami. Tassa nivāsanapārupanaṃ natthi. So aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍakaṃ 2- vākehi paliveṭhetvā nivāsanapārupanaṃ katvā devakulato kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi. Manussā taṃ disvā yāgubhattādīni datvā "ayaṃ eko arahāti sambhāvesuṃ. So @Footnote: 1. Ma. anuppatto. 2. Sī. Ma. Yu. sukkhakaṭṭhadaṇḍake.

--------------------------------------------------------------------------------------------- page93.

Vatthesu upanītesu "sacāhaṃ nivāsessāmi vā pārupissāmi vā. Lābhasakkāro me parihāyissatīti ānītāni 1- pakkhipitvā dārucīrāneva paridahi. Athassa bahūhi "arahāti vuccamānassa evaṃ cetaso parivitakko udapādi "ye kho keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ tesaṃ aññataroti. Athassa purāṇasālohitā devatā evaṃ cintesi. Purāṇasālohitāti pubbe ekato katasamaṇadhammā. Pubbe kira kassapadasabalassa sāsane osakkamāne, sāmaṇerādīnaṃ vippakāraṃ disvā satta bhikkhū saṃvegappattā `yāva sāsanassa antaradhānaṃ na hoti; tāva attano patiṭṭhaṃ karissāmāti suvaṇṇacetiyaṃ vanditvā araññaṃ paviṭṭhā ekaṃ pabbataṃ disvā "jīvite sālayā nivattantu, nirālayā imaṃ pabbatamabhiruhantūti vatvā nisseṇiṃ bandhitvā sabbepi taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ kariṃsu. Tesu saṅghatthero ekarattātikkameneva arahattaṃ pāpuṇi. So anotattadahe nāgalatādantakaṭṭhaṃ khāditvā uttarakuruto piṇḍapātaṃ āharitvā te bhikkhū āha "āvuso imaṃ dantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā imaṃ piṇḍapātaṃ bhuñjathāti. "kimpana bhante amhehi evaṃ katikā katā `yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ avasesā bhuñjissantīti. "no hetaṃ āvusoti. "tenahi sace mayaṃpi tumhe viya visesaṃ nibbatteyyāma, sayaṃ āharitvā bhuñjissāmāti na icchiṃsu. @Footnote: 1. Sī. Ma. Yu. tāni.

--------------------------------------------------------------------------------------------- page94.

Dutiyadivase dutiyatthero anāgāmiphalaṃ pāpuṇi. Sopi tatheva piṇḍapātaṃ āharitvā itare nimantesi. Te evamāhaṃsu "kiṃ pana bhante amhehi evaṃ katikā katā `mahātherena ābhataṃ piṇḍapātaṃ abhuñjitvā anuttherena ābhataṃ bhuñjissāmāti. "no hetaṃ āvusoti. "evaṃ sante tumhe viya mayaṃpi visesaṃ nibbattetvā attano purisakārena bhuñjituṃ sakkontā bhuñjissāmāti na icchiṃsu. Tesaṃ 1- arahattappatto bhikkhu parinibbāyi, anāgāmī brahmaloke nibbatti, itare pañca visesaṃ nibbattetuṃ asakkontā sussitvā [2]- sattame divase kālaṃ katvā devaloke nibbattā imasmiṃ buddhuppāde tato cavitvā tattha tattha kulagharesu nibbattiṃsu. Tesu eko pukkusāti rājā ahosi, eko kumārakassapo, eko dārucīriyo, eko dabbo mallaputto, eko sabhiyo paribbājakoti. Tattha yo so brahmaloke nibbattabhikkhu, taṃ sandhāyetaṃ vuttaṃ "purāṇasālohitā devatāti. Tassa brahmuno etadahosi "ayaṃ mayā saddhiṃ nisseṇiṃ bandhitvā pabbataṃ abhiruhitvā samaṇadhammaṃ akāsi, idāni imaṃ laddhiṃ gahetvā caranto vinasseyya, saṃvejessāmi nanti. Atha naṃ upasaṅkamitvā evamāha "neva kho tvaṃ bāhiya arahā, nāpi arahattamaggaṃ samāpanno; sāpi te paṭipadā natthi, yāya tvaṃ arahā vā asi arahattamaggaṃ vā samāpannoti. Bāhiyo ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi "aho bhāriyaṃ kammaṃ kataṃ, ahaṃ `arahāmhīti @Footnote: 1. Sī. Ma. Yu. tesu. 2. Sī. Yu. etthantare "parisussitvāti atthi.

--------------------------------------------------------------------------------------------- page95.

Cintesiṃ, ayañca maṃ `na tvaṃ arahā, nāpi arahattamaggaṃ samāpannoti vadati, atthi nu kho loke añño arahāti. Atha naṃ pucchi "atthi nu kho etarahi devate loke arahā vā arahattamaggaṃ vā samāpannoti. Athassa devatā ācikkhi "atthi bāhiya uttaresu janapadesu sāvatthī nāma nagaraṃ, tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho, so hi bāhiya bhagavā arahā ceva arahattāya ca dhammaṃ desetīti. Bāhiyo rattibhāge devatāya kathaṃ sutvā saṃviggamānaso taṃkhaṇaññeva suppārakā nikkhamitvā ekarattivāsena sāvatthiṃ agamāsi. Sabbaṃ vīsayojanasatikaṃ maggaṃ ekarattivāseneva agamāsi; gacchanto ca pana devatānubhāvena gato. "buddhānubhāvenātipi vadantiyeva. Tasmiṃ pana khaṇe satthā sāvatthiṃ piṇḍāya paviṭṭho hoti. So bhuttapātarāse 1- kāyālasiyaṃ vimocanatthāya abbhokāse caṅkamante sambahule bhikkhū "kahaṃ etarahi satthāti pucchi. Bhikkhū "sāvatthiṃ piṇḍāya paviṭṭhoti vatvā taṃ pucchiṃsu "tvaṃ pana kuto āgatosīti. "suppārakato āgatomhīti. "kadā nikkhantosīti. "hiyyo sāyaṃ nikkhantomhīti. "dūratosi āgato, nisīda tāva, pāde dhovitvā telena makkhetvā thokaṃ vissamāhi āgatakāle satthāraṃ dakkhissasīti. "ahaṃ bhante satthu vā attano vā jīvitantarāyaṃ na jānāmi, ekarattenevamhi katthaci aṭṭhatvā anisīditvā vīsayojanasatikaṃ maggaṃ āgato, satthāraṃ passitvāva @Footnote: 1. Sī. Yu. bhuttapātarāso.

--------------------------------------------------------------------------------------------- page96.

Vissamissāmīti. So evaṃ vatvā taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā piṇḍāya carantaṃ disvā "cirassaṃ vata me gotamo sammāsambuddho diṭṭhoti diṭṭhaṭṭhānato paṭṭhāya onatasarīro gantvā antaravīthiyaṃ pañcappatiṭṭhitena vanditvā gopphakesu daḷhaṃ gahetvā evamāha "desetu me bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ mamassa dīgharattaṃ hitāya sukhāyāti. Atha naṃ satthā "akālo tāva bāhiya, antaravīthiṃ 1- paviṭṭhomhi piṇḍāyāti paṭikkhipi. Taṃ sutvā bāhiyo "bhante saṃsāre saṃsarantena kavaḷiṅkārāhāro na aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetheva me dhammanti. Satthā dutiyaṃpi paṭikkhipiyeva. Evaṃ kirassa ahosi "imassa maṃ diṭṭhakālato paṭṭhāya sakalasarīraṃ nirantaraṃ pītiyā ajjhotthataṃ hoti, balavappītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ, majjhattupekkhāya tāva tiṭṭhatu; ekaratteneva vīsayojanasatikaṃ maggaṃ āgatattā darathopissa balavā, sopi tāva paṭippassambhatūti; tasmā dvikkhattuṃ paṭikkhipitvā tatiyaṃpi yācito antaravīthiyaṃ ṭhitova "tasmātiha te bāhiya evaṃ sikkhitabbaṃ `diṭṭhe diṭṭhamattaṃ bhavissatītiādinā 2- nayena dhammaṃ desesi. So satthu dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi, tāvadeva ca pana bhagavantaṃ pabbajjaṃ yāci, "paripuṇṇante @Footnote: 1. Sī. Ma. Yu. antaragharaṃ. 2. khu.u. 25/81.

--------------------------------------------------------------------------------------------- page97.

Pattacīvaranti puṭṭho "na paripuṇṇanti āha. Atha naṃ satthā "tenahi pattacīvaraṃ pariyesāhīti vatvā pakkāmi. So kira vīsativassasahassāni samaṇadhammaṃ karonto "bhikkhunā nāma attanā paccaye labhitvā aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatīti ekabhikkhussapi pattena vā cīvarena vā saṅgahaṃ nākāsi. Tenassa "iddhimayapattacīvaraṃ na uppajjissatīti ñatvā ehibhikkhubhāvena pabbajjaṃ nādāsi. Tampi pattacīvaraṃ pariyesamānameva ekā yakkhinī dhenurūpena āgantvā vāmaūrumhi paharitvā jīvitakkhayaṃ pāpesi. Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhamanto bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā bhikkhū āṇāpesi "bhikkhave ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ nagarato nīharitvā jhāpetvā thūpaṃ karothāti. Bhikkhū tathā kariṃsu; katvā ca pana vihāraṃ gantvā satthāraṃ upasaṅkamitvā attanā katakiccaṃ ārocetvā tassa abhisamparāyaṃ pucchiṃsu. atha nesaṃ bhagavā tassa parinibbutabhāvaṃ ācikkhitvā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ, yadidaṃ bāhiyo dārucīriyoti etadagge 1- ṭhapesi. Atha naṃ bhikkhū pucchiṃsu "bhante tumhe `bāhiyo dārucīriyo arahattaṃ pattoti vadetha, kadā so arahattaṃ pattoti. "mama dhammaṃ sutakāle bhikkhaveti. "kadā panassa tumhehi dhammo kathitoti. "piṇḍāya carantena antaravīthiyaṃ ṭhatvāti. "appamattako hi bhante @Footnote: 1. aṅ. eka. 20/32.

--------------------------------------------------------------------------------------------- page98.

Tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo, kathaṃ so tāvatakena visesaṃ nibbattesīti. Atha ne satthā "bhikkhave mama dhammaṃ `appaṃ vā bahuṃ vāti mā minātha; 1- anekānipi hi gāthāsahassāni anatthanissitāni na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "sahassamapi ce gāthā anatthapadasañhitā; ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammatīti. Tattha "ekaṃ gāthāpadanti "appamādo amataṃ padaṃ .pe. Yathā matāti evarūpā ekā gāthāpi seyyoti attho. Sesaṃ purimanayeneva veditabbaṃ. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Dārucīriyattheravatthu. ---------- 3. Kuṇḍalakesītherīvatthu. (83) "yo ca gāthā sataṃ bhāseti imaṃ dhammadesanaṃ satthā jetavane viharanto kuṇḍalakesiṃ ārabbha kathesi. Rājagahe kira ekā seṭṭhidhītā soḷasavassuddesikā abhirūpā ahosi dassanīyā. Tasmiñca vaye ṭhitā nāriyo purisajjhāsayā honti purisalolā. Atha naṃ mātāpitaro sattabhūmikassa pāsādassa uparimatale sirigabbhe vāsesuṃ, ekamevassā dāsiṃ paricārikaṃ akaṃsu. 2- @Footnote: 1. Sī. mā cintayittha. Ma. mā pamāṇaṃ gaṇhatha. 2. Ma. dāsiparicārikaṃ adaṃsu.

--------------------------------------------------------------------------------------------- page99.

Athekaṃ kulaputtaṃ corakammaṃ karontaṃ gahetvā pacchābāhuṃ 1- bandhitvā catukke catukke kasāhi paharitvā āghātanaṃ nayiṃsu. Seṭṭhidhītā mahājanassa saddaṃ sutvā "kinnu kho etanti pāsādatale ṭhatvā olokentī taṃ disvā paṭibaddhacittā hutvā patthayamānā āhāraṃ paṭikkhipitvā mañcake nipajji. Atha naṃ mātā pucchi "kiṃ idaṃ ammāti. "sace etaṃ `coroti gahetvā nīyamānaṃ purisaṃ labhissāmi, jīvissāmi; no ce, jīvitaṃ me natthi, idheva marissāmīti. "amma mā evaṃ kari, amhākaṃ jātiyā ca bhogena ca sadisaṃ aññaṃ sāmikaṃ labhissasīti. "mayhaṃ aññena kiccaṃ natthi, imaṃ alabhamānā marissāmīti. Mātā dhītaraṃ saññāpetuṃ asakkontī pituno ārocesi. Sopi naṃ saññāpetuṃ asakkonto "kiṃ sakkā kātunti cintetvā taṃ coraṃ gāhāpetvā gacchantassa rājapurisassa sahassabhaṇḍikaṃ pesesi "imaṃ gahetvā etaṃ purisaṃ mayhaṃ dehīti. So "sādhūti kahāpaṇe gahetvā taṃ muñcitvā aññaṃ māretvā "mārito deva coroti rañño ārocesi. Seṭṭhīpi tassa dhītaraṃ adāsi. Sā [2]- "sāmikaṃ ārādhessāmīti sabbābharaṇap- paṭimaṇḍitā sayameva tassa yāguādīni saṃvidahati. Coro katipāhaccayena cintesi "kadā nu kho imaṃ māretvā etissā ābharaṇāni gahetvā ekasmiṃ surāgehe vikkīṇitvā khādituṃ labhissāmīti. So "attheso upāyoti cintetvā āhāraṃ paṭikkhipitvā mañcake @Footnote: 1. Sī. Ma. Yu. pacchābāhaṃ. @2. Sī.Ma.Yu. etthantare "tato paṭṭhāyāti atthi.

--------------------------------------------------------------------------------------------- page100.

Nipajji. Atha naṃ sā upasaṅkamitvā "kinte sāmi rujjatīti pucchi. "na kiñci bhaddeti. "kacci pana me mātāpitaro tuyhaṃ kuddhāti. "na kujjhanti bhaddeti. "atha kinnāmetanti. "bhadde ahaṃ taṃ divasaṃ bandhitvā nīyamāno corapapāte adhivatthāya devatāya balikammaṃ paṭissuṇitvā jīvitaṃ labhiṃ, tvaṃpi mayā tassāeva ānubhāvena laddhā, `taṃ me devatāya balikammaṃ ṭhapitanti cintemi bhaddeti. "sāmi mā cintayi, karissāma balikammaṃ, vadehi, kena atthoti. "appodakamadhupāyāsena ca lājapañcamaka pupphehi cāti. "sādhu sāmi, ahaṃ paṭiyādessāmīti. Sā sabbaṃ balikammaṃ paṭiyādetvā "ehi sāmi, gacchāmāti āha. "tenahi bhadde tava ñātake nivattetvā mahagghāni vatthābharaṇāni gahetvā attānaṃ alaṅkarohi, hasantā kīḷantā sukhaṃ gamissāmāti. Sā tathā akāsi. Atha naṃ so pabbatapādaṃ gatakāle āha "bhadde ito paraṃ ubho janā gamissāma, sesajanaṃ yānakena saddhiṃ nivattetvā balikammabhājanaṃ sayaṃ ukkhipitvā gaṇhāhīti. Sā tathā akāsi. Coro taṃ gahetvā corapapātapabbataṃ abhiruhi. Tassa hi ekena passena manussā abhiruhanti. Ekaṃ passaṃ chinnataṭaṃ, pabbatamatthake ṭhitā tena passena core pātenti, te khaṇḍākhaṇḍaṃ hutvā bhūmiyaṃ patanti; tasmā "corapapātoti vuccati. Sā tassa pabbatassa matthake ṭhatvā "balikammante sāmi karohīti āha. So tuṇhī ahosi. Puna tāya "kasmā sāmi tuṇhībhūtosīti vutte, taṃ āha "na mayhaṃ balikammena attho, vañcetvā pana taṃ

--------------------------------------------------------------------------------------------- page101.

Ādāya āgatomhīti. "kiṃkāraṇā sāmīti. "taṃ māretvā tava ābharaṇāni gahetvā palāyanatthāyāti. Sā maraṇabhayatajjitā āha "sāmi ahañca ābharaṇāni ca me tava santakāneva, kasmā evaṃ vadesīti. So "mā evaṃ karohīti punappunaṃ yāciyamānopi "māremievāti āha. "evaṃ sante kinte mama maraṇena, imāni ābharaṇāni gahetvā mayhaṃ jīvitaṃ dehi, ito paṭṭhāya maṃ `matāti dhārehi, dāsī vā te hutvā hatthakammaṃ karissāmīti vatvā imaṃ gāthamāha "ime suvaṇṇakeyūrā sabbe veḷuriyāmayā, sabbañca gaṇha bhaddante mamaṃ dāsiñca sāvayāti 1-. Taṃ sutvā coro "evaṃ kate, tvaṃ gantvā 2- mātāpitūnaṃ ācikkhissasi, māressāmiyeva, tvaṃ mā bāḷhaṃ paridevīti vatvā imaṃ gāthamāha "mā bāḷhaṃ paridevesi, khippaṃ bandhāhi bhaṇḍakaṃ, na tuyhaṃ jīvitaṃ atthi, sabbaṃ gaṇhāmi bhaṇḍakanti. Sā cintesi "aho idaṃ kammaṃ bhāriyaṃ; paññā nāma na pacitvā khādanatthāya katā, atha kho vicāraṇatthāya katā; jānissāmissa kattabbanti. Atha naṃ sā āha "sāmi yadā tvaṃ `coroti gahetvā nīyasi; tadā ahaṃ mātāpitūnaṃ ācikkhiṃ, te sahassaṃ vissajjetvā taṃ ānāpetvā gehe kariṃsu, tato paṭṭhāya ahaṃ tuyhaṃ upakārikā, ajja me sudiṭṭhaṃ katvā attānaṃ vandituṃ @Footnote: 1. Ma. idaṃ suvaṇṇakeyūraṃ muttā veḷuriyā bahū @sabbaṃ harassu bhaddante maṃ ca dāsīti sāvayāti. @2. Yu. evaṃ kathetvā gantvā.

--------------------------------------------------------------------------------------------- page102.

Dehīti. So "sādhu bhadde, sudiṭṭhaṃ katvā vandāhīti vatvā pabbatante aṭṭhāsi. Atha naṃ sā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā "sāmi idaṃ me pacchimadassanaṃ, idāni tuyhaṃ vā mama dassanaṃ mayhaṃ vā tava dassanaṃ natthīti purato ca pacchato ca āliṅgitvā pamattaṃ hutvā pabbatante ṭhitaṃ piṭṭhipasse ṭhatvā ekena hatthena khandhe gahetvā ekena piṭṭhikacchāya gahetvā pabbatapapāte khipi. So pabbatakucchiyaṃ paṭihato khaṇḍākhaṇḍaṃ hutvā bhūmiyaṃ pati. Corapapātamatthake adhivatthā devatā tesaṃ dvinnaṃpi kiriyaṃ disvā tassā itthiyā sādhukāraṃ datvā imaṃ gāthamāha "na so sabbesu ṭhānesu puriso hoti paṇḍito, itthīpi paṇḍitā hoti tattha tattha vicakkhaṇāti. Sāpi coraṃ papāte khipityā [cintesi] "sacāhaṃ gehaṃ gamissāmi, `sāmiko te kahanti pucchissanti; sacāhaṃ evaṃ puṭṭhā `mārito meti vakkhāmi, `dubbinīte sahassaṃ datvā sāmikaṃ ānāpetvā idāni naṃ māresīti maṃ mukhasattīhi vijjhissanti; `ābharaṇatthāya maṃ so māretukāmo ahosīti vuttepi, na saddahissanti; alaṃ me gehenāti tattheva ābharaṇāni chaḍḍetvā araññaṃ pavisitvā anupubbena vicarantī ekaṃ paribbājakānaṃ assamaṃ patvā vanditvā "mayhaṃ bhante tumhākaṃ santike pabbajjaṃ dethāti āha. Atha naṃ pabbājesuṃ. Sā pabbajitvāva pucchi "bhante tumhākaṃ

--------------------------------------------------------------------------------------------- page103.

Pabbajjāya kiṃ uttamanti. "bhadde dasasu vā kasiṇesu parikammaṃ katvā jhānaṃ nibbattetabbaṃ, vādasahassaṃ vā uggaṇhitabbaṃ, ayaṃ amhākaṃ pabbajjāya uttamatthoti. "jhānantāva nibbattetuṃ ahaṃ na sakkhissāmi, vādasahassaṃ pana uggaṇhissāmi ayyāti. Atha naṃ te vādasahassaṃ uggaṇhāpetvā "uggahitaṃ te sippaṃ, idāni tvaṃ jambudīpatale vicaritvā attanā saddhiṃ pañhaṃ kathetuṃ samatthaṃ olokehīti tassā hatthe jambusākhaṃ datvā uyyojesuṃ "gaccha bhadde; sace koci gihibhūto tayā saddhiṃ pañhaṃ kathetuṃ sakkoti, tasseva pādaparicārikā bhava; sace pabbajito sakkoti, tassa santike pabbajāhīti. Sā nāmena jambuparibbājikā nāma hutvā tato nikkhamitvā diṭṭhadiṭṭhe pañhaṃ pucchantī vicarati. Tāya saddhiṃ kathetuṃ samattho nāma nāhosi. "ito jambuparibbājikā āgacchatīti sutvāva manussā palāyanti. Sā gāmaṃ vā nigamaṃ vā bhikkhāya pavisantī gāmadvāre vālikārāsiṃ katvā tattha jamthusākhaṃ ṭhapetvā "mayā saddhiṃ kathetuṃ samattho jambusākhaṃ maddatūti vatvā gāmaṃ pāvisi. Taṃ, ṭhānaṃ koci upasaṅkamituṃ samattho nāma nāhosi. Sāpi milātāya jambusākhāya aññaṃ sākhaṃ gaṇhāti, iminā nīhārena vicarantī sāvatthiṃ patvā gāmadvāre sākhaṃ ṭhapetvā vuttanayeneva vatvā bhikkhāya pāvisi. Sambahulā dārakā sākhaṃ parivāretvā aṭṭhaṃsu. Tadā sārīputtatthero piṇḍāya caritvā katabhattakicco

--------------------------------------------------------------------------------------------- page104.

Nagarā nikkhamanto te dārake sākhaṃ parivāretvā ṭhite disvā "kiṃ idanti pucchi. Dārakā therassa taṃ pavattiṃ ācikkhiṃsu. "tenahi dārakā imaṃ sākhaṃ maddathāti. "bhāyāma bhanteti. "ahaṃ pañhaṃ kathessāmi, maddatha tumheti. Te therassa vacanena jātussāhā tathā katvā nadantā rajaṃ ukkhipiṃsu. Paribbājikā āgantvā te paribhāsitvā "tumhehi saddhiṃ mama pañhena kiccaṃ natthi; kasmā me sākhaṃ madditthāti āha. "ayyenamha maddāpitāti āhaṃsu. "bhante tumhehi me sākhā maddāpitāti. "āma bhaginīti. "tenahi mayā saddhiṃ pañhaṃ kathethāti. "sādhu, kathesāsāmīti. Sā vaḍḍhamānakacchāyāya pañhaṃ pucchituṃ therassa santikaṃ agamāsi. Sakalanagaraṃ saṅkhubhi "dvinnaṃ paṇḍitānaṃ kathaṃ sossāmāti. Nāgarā tāya saddhiṃyeva gantvā theraṃ vanditvā ekamantaṃ nisīdiṃsu. Paribbājikā theraṃ āha "bhante pucchāmi te pañhanti. "puccha bhaginīti. Sā vādasahassaṃ pucchi. Pucchitaṃ pucchitaṃ thero vissajjesi. Atha naṃ thero āha "ettakā eva te pañhā, aññepi atthīti. "ettakā eva bhanteti. "tayā bahū pañhā puṭṭhā; mayaṃpi ekaṃ pucchāma, vissajjessasi noti. "jānamānā vissajjessāmi 1-, pucchatha bhanteti. Thero "ekaṃ nāma kinti pañhaṃ pucchi. Sā "evamesa vissajjitabboti ajānantī "kiṃ nāmetaṃ @Footnote: 1. Sī. Yu. "jānamānā vissajjessāmīti. natthi.

--------------------------------------------------------------------------------------------- page105.

Bhanteti pucchi. "buddhamanto 1- nāma bhaginīti. "mayhaṃpi taṃ detha bhanteti. "sace mādisā bhavissasi, dassāmīti. "tenahi maṃ pabbājethāti. Thero bhikkhunīnaṃ ācikkhitvā pabbajāpesi. Sā pabbajitvā laddhūpasampadā kuṇḍalakesītherī nāma hutvā katipāhasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "kuṇḍalakesītheriyā dhammassavanaṃ bahuṃ natthi, pabbajitakiccamassā matthakaṃ pattaṃ, ekena kira corena saddhiṃ mahāsaṅgāmaṃ katvā jititvā āgatāti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya mnāmāti vutte, "bhikkhave mayā desitadhammaṃ `appaṃ vā bahuṃ vāti mā minātha, anatthakaṃ padaṃ sataṃpi seyyo na hoti, dhammapadaṃ pana ekampi seyyova; avasesacore jinantassa ca jayo nāma na hoti, ajjhattike kilesacore jinantasseva pana jayo nāma hotīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi "yo ca gāthā sataṃ bhāse anatthapadasañhitā; ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati. Yo sahassaṃ sahassena saṅgāme mānuse jine, ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamoti. Tattha "gāthā satanti: yo ca puggalo sataparicchedā @Footnote: 1. Sī. Yu. buddhapañhaṃ. Ma. buddhapañho.

--------------------------------------------------------------------------------------------- page106.

Bahū gāthā bhāseyyāti attho. Anatthapadasañhitāti: ākāsavaṇṇanādivasena anatthakehi padehi sañhitā. Dhammapadanti: atthasādhakaṃ khandhādippaṭisaṃyuttaṃ. "cattārīmāni paribbājakā dhammapadāni; katamāni cattāri; anabhijjhā paribbājakā dhammapadaṃ, abyāpādo paribbājakā dhammapadaṃ, sammāsati paribbājakā dhammapadaṃ, sammāsamādhi paribbājakā dhammapadanti 1- evaṃ vuttesu catūsu dhammapadesu ekampi dhammapadaṃ seyyo. Yo sahassaṃ sahassenāti: yo eko saṅgāmayodho sahassena guṇitaṃ sahassaṃ manusse ekasmiṃ saṅgāme jineyya dasa manussasatasahassāni jinitvā jayaṃ āhareyya, ayaṃpi saṅgāmajinataṃ uttamo nāma na hoti. Ekañaca jeyyamattānanti: yo pana rattiṭṭhānadivāṭṭhānesu ajjhattikakammaṭṭhānaṃ sammasanto attano lobhādikkilesajayena attānaṃ jineyya. Sa ve saṅgāmajuttamoti: so saṅgāmajinataṃ uttamo pavaro saṅgāmasīsayodhoti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Kuṇḍalakesītherīvatthu. ---------- @Footnote: 1. aṅ. catukka. 21/38.

--------------------------------------------------------------------------------------------- page107.

4. Anatthapucchakabrāhmaṇavatthu. (84) "attā haveti imaṃ dhammadesanaṃ satthā jetavane viharanto anatthapucchakabrāhmaṇaṃ ārabbha kathesi. So kira brāhmaṇo "kiṃ nu kho sammāsambuddho atthameva jānāti, udāhu anatthampi; pucchissāmi nanti satthāraṃ upasaṅkamitvā pucchi "bhante tumhe atthameva jānātha maññe, no anatthanti. "atthañcāhaṃ brāhmaṇa jānāmi anatthañcāti. "tenahi me anatthaṃ kathethāti. Athassa satthā imaṃ gāthamāha "ussūraseyyaṃ ālasyaṃ caṇḍikkaṃ dīghasottiyaṃ 1- ekassaddhānagamanaṃ paradārūpasevanaṃ etaṃ brāhmaṇa sevassu, anatthaṃ te bhavissatīti. Taṃ sutvā brāhmaṇo sādhukāramadāsi "sādhu sādhu gaṇācariya gaṇajeṭṭhaka, tumheva atthañca jānātha anatthañcāti. "evaṃ brāhmaṇa atthānatthajānanako nāma mayā sadiso natthīti. Athassa satthā ajjhāsayaṃ upadhāretvā "brāhmaṇa kena kammena jīvasīti pucchi. "jūtakammena bho gotamāti. "kiṃ pana te jayo hoti parājayoti. "jayopi parājayopīti vutte, "brāhmaṇa appamattako esa, paraṃ jinantassa jayo nāma na seyyo; yo pana kilesajayena attānaṃ jināti, tassa jayo seyyo; na hi taṃ jayaṃ koci parājayaṃ kātuṃ sakkotīti vatvā anusandhiṃ ghaṭetvā @Footnote: 1. Ma. dīghasoṇḍiyaṃ.

--------------------------------------------------------------------------------------------- page108.

Dhammaṃ desento imā gāthā abhāsi "attā have jitaṃ seyyo, yā cāyaṃ itarā pajā; attadantassa posassa niccaṃ saññatacārino neva devo na gandhabbo na māro saha brahmunā jitaṃ apajitaṃ kayirā tathārūpassa jantunoti. Tattha "haveti nipāto. Jitanti liṅgavipallāso. Attano kilesajayena attā jito seyyoti attho. Yā cāyaṃ itarā pajāti: yā panāyaṃ avasesā pajā jūtena vā dhanaharaṇena vā saṅgāme balābhibhavena vā jitā bhaveyya, taṃ jinantena yaṃ jitaṃ. Na taṃ seyyoti attho. "kasmā pana tadeva jitaṃ seyyo, idaṃ na seyyoti. "yasmā attadantassa .pe. Tathārūpassa jantunoti. Idaṃ vutti hoti "yasmā hi yvāyaṃ nikkilesatāya attadanto poso, tassa anaṅgaṇassa 1- kāyādīhi niccaṃ saññatacārino evarūpassa imehi kāyasaññamādīhi saññatassa jantuno devo vā gandhabbo vā māro vā pana brahmunā saha uṭṭhahitvā `ahamassa jitaṃ apajitaṃ karissāmi, maggabhāvanāya pahīne kilese puna uppādessāmīti ḍaṭentopi, yathā dhanādīhi parājito pakkhantaro hutvā itarena jitaṃ puna jinanto apajitaṃ kareyya: evaṃ apajitaṃ kātuṃ neva sakkuṇeyyāti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Anatthapucchakabrāhmaṇavatthu. @Footnote: 1. Ma. Yu. attadantassa.

--------------------------------------------------------------------------------------------- page109.

5. Sārīputtattherassa mātulabrāhmaṇavatthu. (85) "māse māseti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sārīputtattherassa mātulabrāhmaṇaṃ ārabbha kathesi. Thero kira tassa santikaṃ gantvā āha "kinnu kho brāhmaṇa kiñcideva kusalaṃ karosīti. "karomi bhanteti. "kiṃ karosīti. "māse māse sahassapariccāgena dānaṃ dammīti. "kassa desīti. "niggaṇṭhānaṃ bhanteti. "kiṃ patthayantoti. "brahmalokaṃ bhanteti. "kiṃ pana brahmalokassa ayaṃ maggoti. "āma bhanteti. "ko evamāhāti. "ācariyehi me kathitaṃ bhanteti. "neva tvaṃ brahmalokassa maggaṃ jānāsi, napi te ācariyā; satthā eva eko jānāti, ehi brāhmaṇa, brahmalokassa te maggaṃ kathāpessāmīti taṃ ādāya satthu santikaṃ netvā "bhante ayaṃ brāhmaṇo evamāhāti taṃ pavattiṃ ārocetvā "sādhu vatassa brahmalokamaggaṃ kathethāti āha. Satthā "evaṃ kira brāhmaṇāti pucchitvā, "āma bho gotamāti vutte, "brāhmaṇa tayā evaṃ dadamānena vassasataṃ dinnadānatopi muhuttamattaṃ pasannacittena mayhaṃ sāvakassa olokanaṃ vā kaṭacchubhikkhāmattadānaṃ vā mahapphalataranti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "māse māse sahassena yo yajetha sataṃ samaṃ, ekañca bhāvitattānaṃ muhuttamapi pūjaye, sāyeva pūjanā seyyo, yañce vassasataṃ hutanti.

--------------------------------------------------------------------------------------------- page110.

Tattha "sahassenāti: sahassapariccāgena. Yo yajetha sataṃ samanti: yo vassasataṃ māse māse sahassaṃ pariccajanto lokiyamahājanassa dānaṃ dadeyya. Ekañca bhāvitattānanti: yo ca ekaṃ guṇavasena vaḍḍhitaattānaṃ heṭṭhimakoṭiyā sotāpannaṃ uparimakoṭiyā khīṇāsavaṃ gharadvāre sampattaṃ kaṭacchubhikkhādānavasena vā yāpanamattāhāradānavasena vā thūlasāṭakadānamattena vā pūjeyya, yaṃ itarena vassasataṃ hutaṃ, tato sāyeva pūjanā seyyo seṭṭhā uttamāti attho. Desanāvasāne so brāhmaṇo sotāpattiphalaṃ patto. Aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sārīputtattherassa mātulabrāhmaṇavatthu. ---------- 6. Sārīputtattherassa bhāgineyyabrāhmaṇavatthu. (86) "yo ca vassasataṃ jantūti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sārīputtattherassa bhāgineyyaṃ ārabbha kathesi. Taṃpi hi thero upasaṅkamitvā āha "kiṃ brāhmaṇa kusalaṃ karosīti. "āma bhanteti. "kiṃ karosīti. "māse māse ekaṃ pasuṃ vadhitvā aggiṃ paricarāmīti. "kimatthaṃ evaṃ karosīti. "brahmalokamaggo kiresoti. "kenevaṃ kathitanti. "ācariyehi me bhanteti. "neva tvaṃ brahmalokamaggaṃ jānāsi, napi te ācariyā; ehi satthu santikaṃ

--------------------------------------------------------------------------------------------- page111.

Gamissāmāti taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā "imassa bhante brahmalokamaggaṃ kathethāti āha. Satthā "evaṃ kirāti pucchitvā, "evaṃ bho gotamāti vutte, "brāhmaṇa vassasataṃpi evaṃ aggiṃ paricarantassa tava aggipāricariyā mama sāvakassa khaṇamattaṃ pūjaṃpi na pāpuṇātīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jantu aggiṃ paricare vane, ekañca bhāvitattānaṃ muhuttamapi pūjaye sāyeva pūjanā seyyo, yañce vassasataṃ hutanti. Tattha "jantūti sattādhivacanametaṃ. Aggiṃ paricare vaneti: nippapañcabhāvappatthanāya vanaṃ pavisitvāpi tattha aggiṃ paricareyya. Sesaṃ purimasadisamevāti. Desanāvasāne brāhmaṇo sotāpattiphalaṃ pāpuṇi. Aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sārīputtattherassa bhāgineyyabrāhmaṇavatthu. -------------- 7. Sārīputtattherassa sahāyabrāhmaṇavatthu. (87) "yaṅkiñci yiṭṭhañcāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto sārīputtattherassa sahāyabrāhmaṇaṃ ārabbha kathesi. Tampi hi thero upasaṅkamitvā "kiṃ brāhmaṇa kiñci kusalaṃ

--------------------------------------------------------------------------------------------- page112.

Karosīti pucchi. "āma bhanteti. "kiṃ karosīti. "yiṭṭhayāgaṃ yajāmīti. Tadā kira taṃ yāgaṃ mahāpariccāgena yajanti. Ito paraṃ thero purimanayeneva pucchitvā taṃ satthu santikaṃ netvā taṃ pavattiṃ ārocetvā "imassa bhante brahmalokamaggaṃ kathethāti āha. Satthā "brāhmaṇa evaṃ kirāti pucchitvā, "āmāti vutte, "brāhmaṇa tayā saṃvaccharaṃ yiṭṭhayāgaṃ yajantena lokiyamahājanassa dinnadānaṃ pasannena cittena mama sāvakānaṃ vandantānaṃ uppannakusalacetanāya catubbhāgamattaṃpi na agghatīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yaṅkiñci yiṭṭhañca hutañca loke saṃvaccharaṃ yajetha puññapekkho; sabbampi taṃ na catubhāgameti, abhivādanā ujjugatesu seyyoti. Tattha "yaṅkiñcīti anavasesapariyādānavacanametaṃ. Yiṭṭhanti: yebhuyyena maṅgalakiriyādivasena dinnadānaṃ. Hutanti: abhisaṅkharitvā kataṃ pāhunadānañceva kammaphalaṃ saddahitvā katadānañca. Saṃvaccharaṃ yajethāti: ekasaṃvaccharaṃ nirantarameva vuttappakāraṃ dānaṃ sakalacakkavāḷepi lokiyamahājanassa dadeyya. Puññapekkhoti: puññaṃ icchanto. Ujjugatesūti: heṭṭhimakoṭiyā sotāpannesu uparimakoṭiyā khīṇāsavesu. Idaṃ vuttaṃ hoti "evarūpena 1- pasannena cittena sarīraṃ onāmetvā vandantassa kusalacetanāya yaṃ phalaṃ, tato catutthabhāgaṃpi sabbaṃ taṃ dānaṃ @Footnote: 1. Ma. evarūpesu.

--------------------------------------------------------------------------------------------- page113.

Na agghati; tasmā ujjugatesu abhivādanameva seyyoti. Desanāvasāne brāhmaṇo sotāpattiphalaṃ patto, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sārīputtattherassa sahāyabrāhmaṇavatthu. --------- 8. Āyuvaḍḍhanakumāravatthu. (88) "abhivādanasīlissāti imaṃ dhammadesanaṃ satthā dīghalambikaṃ nissāya araññakuṭikāyaṃ viharanto dīghāyukumāraṃ ārabbha kathesi. Dīghalambikavāsino kira dve brāhmaṇā bāhirakapabbajjaṃ pabbajitvā aṭṭhacattāḷīsa vassāni tapacaraṇaṃ cariṃsu. Tesu eko "paveṇi me nassissati, vibbhamissāmīti cintetvā attanā kataṃ tapaparikkhāraṃ paresaṃ vikkīṇitvā gosatena ceva kahāpaṇasatena ca saddhiṃ bhariyaṃ labhitvā kuṭumbaṃ saṇṭhāpesi. Athassa bhariyā dārakaṃ vijāyi. Itaro panassa sahāyako pavāsaṃ gantvā punadeva taṃ nagaraṃ paccāgami. So tassa āgatabhāvaṃ sutvā puttadāraṃ ādāya sahāyakassa dassanatthāya agamāsi, gantvā puttaṃ mātu hatthe datvā sayaṃ tāva vandi. Mātāpi puttaṃ pitu hatthe datvā vandi. So "dīghāyukā hothāti āha. Putte pana vandāpite, tuṇhī ahosi. Atha naṃ "kasmā pana bhante amhe vandite 1- `dīghāyukā hothāti vatvā @Footnote: 1. vandante (?) Sī. amhehi vandito. Ma. Yu. amhehi vandite.

--------------------------------------------------------------------------------------------- page114.

Imassa vandanakāle kiñci na vadethāti āha. "imassa eko antarāyo atthi brāhmaṇāti. "kittakaṃ jīvissati bhanteti. "sattāhaṃ brāhmaṇāti. "paṭibāhanakāraṇaṃ atthi bhanteti. "nāhaṃ paṭibāhanakāraṇaṃ jānāmīti. "ko pana jāneyya bhanteti. "samaṇo gotamo, tassa santikaṃ gantvā pucchāhīti. "tattha gacchanto tapaparihānito bhāyāmīti. "sace te puttasineho atthi, tapaparihāniṃ acintayitvā tassa santikaṃ gantvā pucchāhīti. So satthu santikaṃ gantvā sayaṃ tāva vandi. Satthā "dīghāyuko hohīti āha; pajāpatiyā vandanakālepi tassā tatheva vatvā puttassa vandāpanakāle tuṇhi ahosi. So purimanayeneva satthāraṃ pucchi. Satthāpissa tatheva byākāsi. So kira brāhmaṇo sabbaññutañāṇaṃ 1- appaṭivijjhitvā attano mantaṃ sabbaññutañāṇena saṃsandesi, paṭibāhanupāyaṃ pana na jānāti. Brāhmaṇo satthāraṃ pucchi "atthi pana bhante paṭibāhanupāyoti. "bhaveyya brāhmaṇāti. "kiṃ bhaveyyāti. "sace tvaṃ attano gehadvāre maṇḍapaṃ katvā tassa majjhe pīṭhakaṃ kāretvā taṃ parikkhipanto aṭṭha vā soḷasa vā āsanāni paññāpetvā tesu mama sāvake nisīdāpetvā sattāhaṃ nirantaraṃ parittaṃ kāretuṃ sakkuṇeyyāsi, evamassa antarāyo vinasseyyāti. "bho gotama mayā maṇḍapādīni sakkā kātuṃ, tumhākaṃ pana sāvake kathaṃ lacchāmīti. "tayā ettake kate, ahaṃ mama sāvake pahiṇissāmīti. "sādhu bho gotamāti so attano gehadvāre sabbantaṃ kiccaṃ @Footnote: 1. sabbaññutā eva ñāṇaṃ sabbaññutañāṇaṃ. @ākārassa rassattaṃ. ñassa dvittaṃ natthi.

--------------------------------------------------------------------------------------------- page115.

Niṭṭhāpetvā satthu santikaṃ agamāsi. Satthā bhikkhū pahiṇi. Te gantvā tattha nisīdiṃsu. Dārakampi pīṭhakāya nipajjāpesuṃ. Bhikkhū satta rattindivā 1- nirantaraṃ parittaṃ bhaṇiṃsu. Sattame divase sayaṃ satthā āgacchi. Tasmiṃ gate 2-, sabbacakkavāḷe devatā sannipatiṃsu. Eko pana avaruddhako yakkho dvādasa saṃvaccharāni vessavaṇaṃ upaṭṭhahitvā tassa santikā varaṃ labhanto "ito sattame divase imaṃ dārakaṃ gaṇheyyāsīti labhi; tasmā sopi āgantvā aṭṭhāsi. Satthari pana tattha gate, mahesakkhāsu devatāsu sannipatitāsu, appesakkhā devatā osakkitvā okāsaṃ alabhamānā dvādasa yojanāni paṭikkamiṃsu. Avaruddhakopi tatheva paṭikkanto aṭṭhāsi. Satthāpi sabbarattiṃ parittamakāsi. Sattāhe vītivatte, avaruddhako dārakaṃ na labhi. Aṭṭhame pana divase aruṇe uggatamatteyeva, dārakaṃ ānetvā satthāraṃ vandāpesuṃ. Satthā "dīghāyuko hohīti āha. "kīvaciraṃ pana bho gotama dārako ṭhassatīti. "vīsavassasataṃ brāhmaṇāti. Athassa "āyuvaḍḍhanakumāroti nāmaṃ kariṃsu. So vuḍḍhimanvāya pañcahi upāsakasatehi parivuto vicari. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "passathāvuso, āyuvaḍḍhanakumārena kira sattame divase maritabbaṃ abhavissa, so idāni [vīsavassasataṭṭhāyī hutvā] pañcahi upāsakasatehi parivuto vicarati; atthi maññe imesaṃ sattānaṃ āyuvaḍḍhanakāraṇanti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti @Footnote: 1. Ma. sattarattindivaṃ. 2. Ma. āgate.

--------------------------------------------------------------------------------------------- page116.

Pucchitvā, "imāya nāmāti vutte, "bhikkhave na kevalaṃ āyuvaḍḍhanameva, ime pana sattā guṇavanto vandantā catūhi kāraṇehi vaḍḍhanti, parissayato muccanti, yāvatāyukameva tiṭṭhantīti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "abhivādanasīlissa niccaṃ vuḍḍhāpacāyino cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balanti. Tattha "abhivādanasīlissāti: vandanasīlissa abhiṇhaṃ vandanakiccaṃ pasutassāti attho. Vuḍḍhāpacāyinoti: gihissa tadahuppabbajite daharasāmaṇerepi pabbajitassa vā pana pabbajjāya vā upasampadāya vā vuḍḍhatare guṇavuḍḍhe apacāyamānassa abhivādanena vā niccaṃ pūjentassāti attho. Cattāro dhammāti: āyumhi vaḍḍhamāne, yattakaṃ kālaṃ taṃ vaḍḍhati, itarepi tattakaṃ vaḍḍhantiyeva. Yena hi paññāsavassāyusaṃvattanikaṃ kusalaṃ kataṃ, pañcavīsativassakālepissa jīvitantarāyo uppajjeyya; so abhivādanasīlatāya paṭippassambhati. So yāvatāyukameva tiṭṭhati. Vaṇṇādayopissa āyunāva saddhiṃ vaḍḍhanti. Ito uttariṃpi eseva nayo. Anantarāyena pavattassa pana āyuno vaḍḍhanaṃ nāma natthīti. Desanāvasāne āyuvaḍḍhanakumāro pañcahi upāsakasatehi saddhiṃ sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Āyuvaḍḍhanakumāravatthu. --------

--------------------------------------------------------------------------------------------- page117.

9. Saṅkiccasāmaṇeravatthu. (89) "yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto saṅkiccasāmaṇeraṃ ārabbha kathesi. Sāvatthiyaṃ kira tiṃsamattā kulaputtā dhammakathaṃ sutvā satthu sāsane uraṃ datvā pabbajiṃsu. Te upasampadāya pañcavassā hutvā satthāraṃ upasaṅkamitvā "ganthadhuraṃ vipassanādhuranti dve dhurāni sutvā mahallakakāle pabbajitattā ganthadhure ussāhaṃ akatvā vipassanādhuraṃ pūretukāmā yāva arahattā kammaṭṭhānaṃ kathāpetvā "bhante ekaṃ araññāyatanaṃ gamissāmāti satthāraṃ āpucchiṃsu. Satthā "kataraṇṭhānaṃ gamissathāti pucchitvā, "asukaṃ nāmāti vutte, "tattha tesaṃ ekaṃ vighāsādaṃ nissāya bhayaṃ uppajjissati, tañca pana saṅkiccasāmaṇere gate vūpasamissati, atha nesaṃ pabbajitakiccaṃ pāripūriṃ gamissatīti aññāsi. Saṅkiccasāmaṇero nāma sārīputtattherassa sāmaṇero sattavassiko jātiyā. Tassa kira mātā sāvatthiyaṃ aḍḍhakulassa dhītā. Sā tasmiṃ kucchigate ekena byādhinā taṃkhaṇaññeva kālamakāsi. Tassā jhāpiyamānāya ṭhapetvā gabbhamaṃsaṃ sesamaṃsaṃ jhāyi. Athassā gabbhamaṃsaṃ citakā otāretvā dvīsu tīsu ṭhānesu sūlehi vijjhiṃsu. Sūlakoṭi dārakassa akkhikoṭiṃ pahari. Evaṃ gabbhamaṃsaṃ vijjhitvā aṅgārarāsimhi khipitvā aṅgāreheva paṭicchādetvā

--------------------------------------------------------------------------------------------- page118.

Pakkamiṃsu. Gabbhamaṃsaṃ jhāyi. Aṅgāramatthake pana suvaṇṇabimbasadiso dārako padumagabbhanipanno viya ahosi. Pacchimabhavikasattassa hi sinerunā otthariyamānassāpi arahattaṃ appatvā jīvitakkhayo nāma natthi. Punadivase "citakaṃ nibbāpessāmāti āgatā tathānipannaṃ dārakaṃ disvā acchariyabbhūtacittajātā "kathañhi nāma ettakesu dārūsu sakalasarīre jhāpiyamāne dārako na jhāyi, kinnu kho bhavissatīti dārakaṃ ādāya antogāmaṃ netvā 1- nemittake pucchiṃsu. Nemittakā "sace ayaṃ dārako agāraṃ ajjhāvasissati, yāva sattamā kulaparivaṭṭā ñātakā duggatā na bhavissanti; sace pabbajissati, pañcahi samaṇasatehi parivuto vicarissatīti āhaṃsu. Tassa saṅkunā akkhikoṭiyā bhinnattā "saṅkiccoti 2- nāmaṃ kariṃsu. So aparena samayena "saṅkiccoti paññāyi. Atha naṃ ñātakā "hotu, vuḍḍhitakāle naṃ amhākaṃ ayyassa sārīputtassa santike pabbājessāmāti posayiṃsu. So sattavassikakāle "tava kucchiyaṃ vasanakāle mātā te kālamakāsi, tassā sarīre jhāpiyamānepi tvaṃ na jhāyīti kumārakānaṃ kathaṃ sutvā "ahaṃ kira evarūpā bhayā mutto, kiṃ me gharena, pabbajissāmīti ñātakānaṃ ārocesi. Te "sādhu tātāti sārīputtattherassa santikaṃ netvā "bhante imaṃ pabbājethāti adaṃsu. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. @Footnote: 1. Sī. Ma. Yu. gantvā @2. aññena pāṭhena bhavitabbaṃ. laddhapotthakesu pana na dissati.

--------------------------------------------------------------------------------------------- page119.

So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Ayaṃ saṅkiccasāmaṇero nāma. Satthā "etasmiṃ gate taṃ bhayaṃ vūpasamissati, atha tesaṃ pabbajitakiccaṃ pāripūriṃ gamissatīti ñatvā "bhikkhave tumhākaṃ jeṭṭhabhātikaṃ sārīputtaṃ oloketvā gacchathāti āha. Te "sādhūti vatvā therassa santikaṃ gantvā, "kimāvusoti vutte, "mayaṃ satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitukāmā hutvā āpucchimhā, atha no satthā evamāha `tumhākaṃ jeṭṭhabhātikaṃ oloketvā gacchathāti, tenamha idhāgatāti. "satthārā ime ekaṃ kāraṇaṃ disvā idha pahitā bhavissanti, kinnu kho etanti āvajjento tamatthaṃ ñatvā āha "atthi pana vo āvuso sāmaṇeroti. "natthi āvusoti. "sace natthi, imaṃ saṅkiccasāmaṇeraṃ gahetvā gacchathāti. "alaṃ āvuso, sāmaṇeraṃ nissāya no palibodho bhavissati, kiṃ araññe vasantānaṃ sāmaṇerenāti. "na āvuso imaṃ nissāya tumhākaṃ palibodho bhavissati, apica kho pana tumhe nissāya imassa palibodho bhavissati, satthāpi tumhe mama santikaṃ pahiṇanto tumhehi saddhiṃ sāmaṇerassa pahiṇanaṃ paccāsiṃsanto pahiṇi, imaṃ gahetvā gacchathāti. Te "sādhūti adhivāsetvā sāmaṇerena saddhiṃ ekattiṃsajanā theraṃ apaloketvā vihārā nikkhamma cārikaṃ carantā vīsayojanasatamatthake ekaṃ sahassakulikaṃ gāmaṃ pāpuṇiṃsu. Manussā te disvā pasannacittā

--------------------------------------------------------------------------------------------- page120.

Sakkaccaṃ parivisitvā "bhante kattha gamissathāti pucchitvā, "yathāphāsukaṭṭhānaṃ āvusoti vutte, pādamūle nipajjitvā "mayaṃ bhante ayyesu imaṃ nissāya antovassaṃ vasantesu pañca sīlāni samādāya uposathakammaṃ karissāmāti yāciṃsu. Therā adhivāsesuṃ. Atha nesaṃ manussā rattiṭṭhānadivāṭṭhānacaṅkamanapaṇṇasālaṃ saṃvidahitvā "ajja mayaṃ, sve mayanti ussāhappattā upaṭṭhānamakaṃsu. Therā vassūpanāyikādivase katikavattaṃ kariṃsu "āvuso amhehi dharamānakabuddhassa santike kammaṭṭhānaṃ gahitaṃ, na kho pana sakkā aññatra paṭipattisampadāya buddhe ārādhetuṃ, amhākañca apāyadvārāni vivaṭāneva; tasmā aññatra pāto bhikkhācāravelāya sāyaṃ therupaṭṭhānavelāya ca sesakāle dve ekaṭṭhāne na bhavissāma; yassa aphāsukaṃ bhavissati, tena gaṇḍiyā pahaṭāya, tassa santikaṃ gantvā bhesajjaṃ karissāma; ito aññasmiṃ rattibhāge vā divasabhāge vā appamattā kammaṭṭhānaṃ anuyuñjissāmāti. Tesu evaṃ katikaṃ katvā viharantesu, eko duggatapuriso dhītaraṃ upanissāya jīvanto, tasmiṃ ṭhāne dubbhikkhe uppanne, aparaṃ dhītaraṃ nissāya jīvitukāmo maggaṃ paṭipajji. Therāpi gāme piṇḍāya caritvā vasanaṭṭhānaṃ āgacchantā antarāmagge ekissā nadiyā nahātvā vālikāpuline nisīditvā bhattakiccaṃ kariṃsu. Tasmiṃ khaṇe so taṃ ṭhānaṃ patvā ekamantaṃ aṭṭhāsi. Atha naṃ therā "kahaṃ gacchasīti pucchiṃsu. So tamatthaṃ ārocesi. Therā tasmiṃ

--------------------------------------------------------------------------------------------- page121.

Kāruññaṃ uppādetvā "upāsaka ativiya chātosi, gaccha, paṇṇaṃ āhara, ekamekaṃ te bhattapiṇaḍaṃ dassāmāti vatvā, tena paṇṇe āhaṭe, attanā attanā bhuñjananiyāmeneva sūpabyañjanehi sannehitvā 1- ekameva piṇḍamadaṃsu. Etadeva kira vattaṃ, [2]- bhojanakāle āgatassa bhattaṃ dadamānena bhikkhunā aggabhattaṃ adatvā attanā bhuñjananiyāmeneva thokaṃ vā bahuṃ vā dātabbaṃ: tasmā tepi tathā adaṃsu. So katabhattakicco there vanditvā pucchi "kiṃ bhante ayyā kenaci nimantitāti. "natthi upāsaka nimantanaṃ, manussā devasikaṃ evarūpameva āhāraṃ dentīti. So cintesi "mayaṃ niccakālaṃ uṭṭhāya samuṭṭhāya kammaṃ karontāpi evarūpaṃ āhāraṃ laddhuṃ na sakkoma, kiṃ me aññattha gatena, imesaññeva santike jīvissāmīti. Atha ne āha "ahaṃ vattappaṭivattaṃ katvā ayyānaṃ santike vasituṃ icchāmīti. "sādhu upāsakāti. So tehi saddhiṃ tesaṃ vasanaṭṭhānaṃ gantvā sādhukaṃ vattappaṭivattaṃ karonto bhikkhū ativiya ārādhetvā dvemāsaccayena dhītaraṃ daṭṭhukāmo hutvā "sace ayye āpucchissāmi, na maṃ vissajjessanti, anāpucchāva gamissāmīti tesaṃ anācikkhitvāva nikkhami. Ettakameva kirassa oḷārikaṃ khalitaṃ ahosi, yaṃ bhikkhūnaṃ anārocetvā pakkāmi. Tassa pana gamanamagge ekā aṭavī atthi. Tattha pañcasatānaṃ corānaṃ "yo imaṃ aṭaviṃ pavisissati; @Footnote: 1. Sī. Yu. sannetvā. Ma. sannahitvā. @2. Ma.etthantare "yanti atthi.

--------------------------------------------------------------------------------------------- page122.

Taṃ māretvā tasseva maṃsalohitena tuyhaṃ balikammaṃ karissāmāti devatāya āyācanaṃ katvā vasantānaṃ sattamo divaso hoti; tasmā sattame divase corajeṭṭhako rukkhaṃ āruyha manusse olokento taṃ āgacchantaṃ disvā corānaṃ saññamadāsi. Te tassa aṭavīmajjhaṃ paviṭṭhabhāvaṃ ñatvā parikkhipitvā taṃ gaṇhitvā gāḷhaṃ bandhanaṃ katvā araṇīsahitena aggiṃ nimmathetvā dārūni saṅkaḍḍhitvā mahantaṃ aggikkhandhaṃ katvā sūlāni tacchiṃsu. So tesaṃ taṃ kiriyaṃ disvā "sāmi imasmiṃ ṭhāne neva sūkaramigādayo dissanti, kiṃkāraṇā imaṃ karothāti pucchi. "taṃ māretvā tava maṃsalohitena devatāya balikammaṃ karissāmāti. So maraṇabhayatajjito bhikkhūnaṃ taṃ upakāraṃ acintetvā kevalaṃ attano jīvitameva rakkhamāno evamāha "sāmi ahaṃ vighāsādo ucchiṭṭhabhattaṃ bhuñjitvā vaḍḍhito, vighāsādo nāma kālakaṇṇiko; ayyā pana yato tato nikkhamitvā pabbajitāpi khattiyāva; asukasmiṃ ṭhāne ekattiṃsa bhikkhū vasanti, te māretvā kammaṃ karotha, ativiya vo devatā tussissatīti. Taṃ sutvā corā "bhaddakaṃ esa vadati, kiṃ iminā kālakaṇṇinā, khattiye māretvā balikammaṃ karissāmāti cintetvā "ehi, nesaṃ vasanaṭṭhānaṃ dassehīti tameva maggadesakaṃ katvā taṃ ṭhānaṃ gantvā vihāramajjhe bhikkhū adisvā "kahaṃ bhikkhūti taṃ pucchiṃsu. So dve māse vasitattā tesaṃ katikavattaṃ jānanto evamāha "attano rattiṭṭhānadivāṭṭhānesu

--------------------------------------------------------------------------------------------- page123.

Nisinnā, etaṃ gaṇḍiṃ paharatha, gaṇḍisaddena sannipatissantīti. Corajeṭṭhako gaṇḍiṃ pahari. Bhikkhū gaṇḍisaddaṃ sutvā "akāle gaṇḍi pahaṭā, kassaci aphāsukaṃ bhavissatīti āgantvā vihāramajjhe paṭipāṭiyā paññattesu pāsāṇaphalakesu nisīdiṃsu. Saṅghatthero core oloketvā pucchi "upāsakā kenāyaṃ gaṇḍi pahaṭāti. Corajeṭṭhako āha "mayā bhanteti. "kiṃkāraṇāti. "amhehi aṭavīdevatāya āyācitaṃ atthi, tassā balikammakaraṇatthāya ekaṃ bhikkhuṃ gahetvā gamissāmāti. Taṃ sutvā mahāthero bhikkhū āha "āvuso bhātikānaṃ uppannakiccaṃ nāma jeṭṭhabhātikena nittharitabbaṃ, ahaṃ attano jīvitaṃ tumhākaṃ pariccajitvā imehi saddhiṃ gamissāmi, mā sabbesaṃ antarāyo hotu, appamattā samaṇadhammaṃ karothāti. Anutthero āha "bhante jeṭṭhabhātu kiccannāma kaniṭṭhassa bhāro, ahaṃ gamissāmi, tumhe appamattā hothāti. Iminā upāyena "ahameva ahamevāti vatvā paṭipāṭiyā tiṃsapi janā uṭṭhahiṃsu. Evaṃ sabbe neva ekissā mātu puttā, na ekassa pitu, nāpi vītarāgā, atha ca pana avasesānaṃ atthāya paṭipāṭiyā jīvitaṃ pariccajiṃsu; tesu ekopi "tvaṃ yāhīti vattuṃ samattho nāma nāhosi. Saṅkiccasāmaṇero. Tesaṃ kathaṃ sutvā "bhante tiṭṭhatha, ahaṃ tumhākaṃ jīvitaṃ pariccajitvā gamissāmīti āha. "āvuso mayaṃ sabbe ekato māriyamānāpi taṃ ekaṃ na vissajjessāmāti. "kiṃkāraṇā bhanteti. "āvuso tvaṃ dhammasenāpatisārīputtattherassa sāmaṇero, sace taṃ vissajjessāma,

--------------------------------------------------------------------------------------------- page124.

`sāmaṇeraṃ Me ādāya gantvā corānaṃ niyyādayiṃsūti thero garahissati, taṃ nindaṃ nittharituṃ na sakkhissāma, tena taṃ na vissajjessāmāti. "bhante sammāsambuddho tumhe mama upajjhāyassa santikaṃ pahiṇantopi, mama upajjhāyo maṃ tumhehi saddhiṃ pahiṇantopi idameva kāraṇaṃ disvā pahiṇi, tiṭṭhatha bhante, ahameva gamissāmīti. So tiṃsapi bhikkhū vanditvā "sace me bhante doso atthi, khamathāti vatvā nikkhami. Bhikkhūnaṃ mahāsaṃvego uppajji, akkhīni assūhi puṇṇāni, hadayamaṃsaṃ pavedhi. Mahāthero core āha "upāsakā ayaṃ dārako tumhe aggiṃ karonte sūlāni tacchante paṇṇāni attharante disvā bhāyissati, imaṃ ekamante ṭhapetvā tāni kiccāni kareyyāthāti. Corā sāmaṇeraṃ ādāya gantvā ekamante ṭhapetvā sabbakiccāni kariṃsu. Kiccapariyosāne corajeṭṭhako asiṃ ubbāhetvā sāmaṇeraṃ upasaṅkami. Sāmaṇero nisīdamāno jhānaṃ samāpajjitvāva nisīdi. Corajeṭṭhako asiṃ parivattetvā sāmaṇerassa khandhe pātesi. Asi namitvā dhārāya dhāraṃ pahari. So "na sammā paharinti maññamāno puna taṃ ujuṃ katvā pahari. Asi tālapattaṃ viya veṭhayamāno tharumūlaṃ agamāsi. Sāmaṇeraṃ hi tasmiṃ kāle sinerunā avattharantopi māretuṃ samattho nāma natthi, pageva asinā. Taṃ pāṭihāriyaṃ disvā corajeṭṭhako cintesi "pubbe me asi silāthambhaṃ vā khadirakhānuṃ vā kalīraṃ viya chindati, idāni ekavāraṃ

--------------------------------------------------------------------------------------------- page125.

Namito ekavāraṃ tālapattaveṭhako viya jāto; ayaṃ nāma asi acetano hutvāpi imassa guṇaṃ jānāti, ahaṃ sacetano na jānāmīti. So asiṃ bhūmiyaṃ khipitvā tassa pādamūle urena nipajjitvā "bhante mayaṃ dhanakāraṇā idha aṭaviyaṃ paviṭṭhamhā, amhe dūratova disvā sahassamattāpi purisā pavedhenti, dve tisso kathā kathetuṃ na sakkonti; tava pana cittutrāsamattaṃpi natthi, ukkāmukhe suvaṇṇaṃ viya supupphitakaṇṇikāraṃ viya ca te mukhaṃ virocati; kinnu kho kāraṇanti pucchanto imaṃ gāthamāha "tāso te natthi, na bhayaṃ 1-, bhiyyo vaṇṇo pasīdati: kasmā na paridevesi evarūpe mahabbhayeti. Sāmaṇero jhānā vuṭṭhāya tassa dhammaṃ desento "āvuso gāmaṇi khīṇāsavassa attabhāvo nāma sīse ṭhapitabhāro viya hoti, so tasmiṃ bhijjante tusateva na bhāyatīti vatvā imā gāthā abhāsi "natthi cetasikaṃ dukkhaṃ anapekkhassa gāmaṇi, atikkanto bhayaṃ sabbaṃ khīṇasaṃyojano isi, khīṇā assa bhavanetti, diṭṭhā dhammā yathā tathā 2-, nibbhayaṃ maraṇaṃ hoti bhāravoropanaṃ yathāti. So tassa kathaṃ sutvā pañca corasatāni oloketvā āha "tumhe kiṃ karissathāti. "tumhe pana sāmīti. "mama tāva @Footnote: 1. Ma. tassa te natthi bhītattaṃ. @2. Ma. Yu. khīṇāya bhavanettiyā diṭṭhadhamme yathātathaṃ.

--------------------------------------------------------------------------------------------- page126.

Evarūpaṃ pāṭihāriyaṃ disvā agāramajjhe kiccaṃ natthi, ayyassa santike pabbajissāmīti. "mayaṃpi tatheva karissāmāti. "sādhu tātāti. Tato pañcasatāpi corā sāmaṇeraṃ vanditvā pabbajjaṃ yāciṃsu. So tesaṃ asidhārāhi eva kese ca vatthadasā ca chinditvā tambamattikāya rajitvā tāni kāsāyāni acchādetvā dasasu sīlesu patiṭṭhāpetvā te ādāya gacchanto cintesi "sacāhaṃ there adisvāva gamissāmi, te samaṇadhammaṃ kātuṃ na sakkhissanti, corānaṃ maṃ gahetvā nikkhantakālato pabhūti tesaṃ ekopi assūni sandhāretuṃ nāsakkhi, `mārito nu kho sāmaṇero noti cintentānaṃ kammaṭṭhānaṃ abhimukhaṃ na bhavissati; tasmā disvāva te gamissāmīti. So pañcasatabhikkhuparivāro tattha gantvā, attano dassanena paṭiladdhassāsehi tehi "kiṃ sappurisa saṅkicca laddhante jīvitanti vutte, "āma bhante, ime maṃ māretukāmā hutvā māretuṃ asakkontā mama guṇe pasīditvā dhammaṃ sutvā pabbajitā; ahaṃ `tumhe disvā gamissāmīti āgato, appamattā samaṇadhammaṃ karotha, ahaṃ satthu santikaṃ gamissāmīti te bhikkhū vanditvā itare ādāya upajjhāyassa santikaṃ gantvā, "kiṃ saṅkicca antevāsikā te laddhāti vutte, "āma bhanteti taṃ pavattiṃ ārocesi, therena ca "gaccha saṅkicca, satthāraṃ passāhīti vutte, "sādhūti theraṃ vanditvā te ādāya satthu santikaṃ gantvā, satthārāpi "saṅkicca antevāsikā te laddhāti

--------------------------------------------------------------------------------------------- page127.

Vutte, taṃ pavattiṃ ārocesi. Satthā "evaṃ kira bhikkhaveti pucchitvā, "āma bhanteti vutte, "tumhākaṃ corakammaṃ katvā dussīle patiṭṭhāya vassasataṃ jīvitato idāni sīle patiṭṭhāya ekadivasampi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve dussīlo asamāhito, ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyinoti. Tattha "dussīloti: nissīlo. Sīlavantassāti: dussīlassa vassasataṃ jīvitato sīlavantassa dvīhi jhānehi jhāyino ekadivasaṃpi ekamuhuttampi jīvitaṃ seyyo uttamanti attho. Desanāvasāne te pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu, sampattamahājanassāpi sātthikā dhammadesanā ahosi. Aparena samayena saṅkicco upasampadaṃ labhitvā dasavasso hutvā sāmaṇeraṃ gaṇhi. So pana tasseva bhāgineyyo adhimuttakasāmaṇero nāma. Atha naṃ thero paripuṇṇavassakāle āmantetvā "upasampadaṃ te karissāmi, gaccha, ñātakānaṃ santike vassaparimāṇaṃ pucchitvā ehīti uyyojesi. So mātāpitūnaṃ santikaṃ gacchanto antarāmagge pañcasatehi corāhi balikammatthāya māriyamāno tesaṃ dhammaṃ desetvā pasannacittehi "na te imasmiṃ ṭhāne amhākaṃ atthibhāvo kassaci ārocetabboti vissaṭṭho

--------------------------------------------------------------------------------------------- page128.

Paṭipathe mātāpitaro āgacchante disvā tameva maggaṃ paṭipajjantānaṃpi tesaṃ saccamanurakkhanto nārocesi. Tesaṃ corehi viheṭhiyamānānaṃ "tvaṃpi corehi saddhiṃ ekato hutvā maññe amhākaṃ nārocesīti vatvā paridevantānaṃ saddaṃ sutvā te mātāpitūnaṃpi anārocitabhāvaṃ ñatvā pasannacittā pabbajjaṃ yāciṃsu. Sopi saṅkiccasāmaṇero viya te sabbe pabbājetvā upajjhāyassa santikaṃ ānetvā tena satthu santikaṃ pesito te ādāya gantvā taṃ pavattiṃ satthu ārocesi. Satthā "evaṃ kira bhikkhaveti pucchitvā, "āma bhanteti vutte, purimanayeneva anusandhiṃ ghaṭetvā dhammaṃ desento imameva gāthamāha "yo ca vassasataṃ jīve dussīlo asamāhito, ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyinoti. Idaṃpi imissā gāthāya [adhimuttakasāmaṇeravatthu nāma] vuttamevāti. Saṅkiccasāmaṇeravatthu. ------- 10. Khānukoṇḍaññattheravatthu. (90) "yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto khānukoṇḍaññattheraṃ ārabbha kathesi. So kira thero satthu santike kammaṭṭhānaṃ gahetvā araññe viharanto arahattaṃ patvā "satthu ārocessāmīti tato āgacchanto

--------------------------------------------------------------------------------------------- page129.

Antarāmagge kilanto maggā okkamma ekasmiṃ piṭṭhipāsāṇe nisinno jhānaṃ samāpajji. Athekaṃ gāmaṃ vilumpitvā pañcasatā corā attano balānurūpena bhaṇḍikaṃ bandhitvā sīsenādāya gacchantā dūraṃ gantvā kilantarūpā "dūraṃ āgatamha, imasmiṃ piṭṭhipāsāṇe vissamissāmāti maggā okkamma piṭṭhipāsāṇassa santikaṃ gantvā theraṃ disvāpi "khānuko ayanti saññino ahesuṃ. Atheko coro therassa sīse bhaṇḍikaṃ ṭhapesi. Aparo taṃ nissāya bhaṇḍikaṃ ṭhapesi. Evaṃ pañcasatāpi corā pañcahi bhaṇḍikasatehi theraṃ parikkhipitvā sayaṃpi nipannā niddāyitvā aruṇuggamanakāle pabujjhitvā attano attano bhaṇḍikaṃ gaṇhantā theraṃ disvā "amanussoti saññāya palāyituṃ ārabhiṃsu. Atha ne thero āha "mā bhāyatha upāsakā, pabbajito ahanti. Te therassa pādamūle nipajjitvā "khamatha bhante, mayaṃ khānukasaññino ahumhāti theraṃ khamāpetvā, corajeṭṭhakena "ahaṃ ayyassa santike pabbajissāmīti vutte, sesā "mayaṃpi pabbajissāmāti vatvā, sabbeva ekacchandā hutvā theraṃ pabbajjaṃ yāciṃsu. Thero saṅkiccasāmaṇero viya sabbepi te pabbājesi. Tato paṭṭhāya "khānukoṇḍaññoti paññāyi. So tehi bhikkhūhi [1]- satthu santikaṃ gantvā, satthārā "kiṃ koṇḍañña antevāsikā te laddhāti vutte, taṃ pavattiṃ ārocesi. Satthā "evaṃ kira bhikkhaveti pucchitvā, "āma bhante, na @Footnote: 1. Sī. Ma. Yu. etthantare "saddhinti atthi.

--------------------------------------------------------------------------------------------- page130.

Aññassa evarūpo ānubhāvo diṭṭhapubbo, tenamha pabbajitāti vutte, "bhikkhave evarūpe duppaññakamme patiṭṭhāya vassasataṃ jīvitato idāni vo paññāsampadāya vattamānānaṃ ekāhaṃpi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve duppañño asamāhito, ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyinoti. Tattha "duppaññoti: nippañño. Paññavantassāti: sappaññassa. Sesaṃ purimasadisamevāti. Desanāvasāne pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattamahājanassāpi sātthikā dhammadesanā ahosīti. Khānukoṇḍaññattheravatthu. ---------- 11. Sappadāsattheravatthu. (91) "yo ca vassataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto sappadāsattheraṃ ārabbha kathesi. Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā pabbajitvā laddhūpasampado aparena samayena ukkaṇṭhitvā "mādisassa kulaputtassa gihibhāvo nāma na yutto, pabbajjāya ṭhatvā maraṇaṃpi me seyyoti

--------------------------------------------------------------------------------------------- page131.

Cintetvā attano maraṇupāyaṃ cintento vicarati. Athekadivasaṃ pātova nahātvā katabhattakiccā bhikkhū vihāraṃ gantvā aggisālāya sappaṃ disvā taṃ ekasmiṃ kuṭe pakkhipitvā kuṭaṃ pidahitvā ādāya vihārā nikkhamiṃsu. Ukkaṇṭhitabhikkhupi bhattakiccaṃ katvā āgacchanto te bhikkhū disvā "kimidaṃ āvusoti pucchitvā, "sappo āvusoti vutte, "iminā kiṃ karissathāti, "../../bdpicture/chaḍḍessāma nanti tesaṃ vacanaṃ sutvā "iminā attānaṃ ḍaṃsāpetvā marissāmīti, "āharatha, ahaṃ naṃ chaḍḍessāmīti tesaṃ hatthato kuṭaṃ gahetvā ekasmiṃ ṭhāne nisinno tena sappena attānaṃ ḍaṃsāpeti. Sappo ḍaṃsituṃ na icchati. So kuṭe hatthaṃ otāretvā ito cito ca āloleti, sappassa mukhaṃ vivaritvā aṅguliṃ pakkhipati. neva naṃ sappo ḍaṃsi. So "nāyaṃ āsīviso, gharasappoti taṃ pahāya vihāraṃ agamāsi. Atha naṃ bhikkhū "../../bdpicture/chaḍḍito te āvuso sappoti āhaṃsu. "na so āvuso sappo, gharasappo esoti. "sappoeva āvuso mahantaṃ phaṇaṃ katvā sūsūyanto dukkhena amhehi gahito, kiṃkāraṇā tvaṃ evaṃ vadesīti. "ahaṃ āvuso tena aṅgaṃ ḍaṃsāpentopi mukhe aṅguliṃ pakkhipantopi taṃ ḍaṃsāpetuṃ nāsakkhinti. Taṃ sutvā bhikkhū tuṇhī ahesuṃ. Athekadivasaṃ nahāpito dve tayo khure ādāya vihāraṃ gantvā ekaṃ bhūmiyaṃ ṭhapetvā ekena bhikkhūnaṃ kese ohāreti. So bhūmiyaṃ ṭhapitaṃ khuraṃ gahetvā "iminā gīvaṃ chinditvā marissāmīti

--------------------------------------------------------------------------------------------- page132.

Ekasmiṃ rukkhe gīvaṃ upanidhāya khuradhāraṃ galanāḷiyaṃ katvā ṭhito upasampadakālato paṭṭhāya attano sīlaṃ āvajjento vimalacandamaṇḍalamiva sudhotamaṇikhaṇḍamiva ca nimmalaṃ sīlaṃ addasa. Tassa taṃ olokentassa, sakalasarīraṃ pharantā pīti uppajji. So pītiṃ vikkhambhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā khuraṃ ādāya vihāramajjhe pāvisi. Atha naṃ bhikkhū "kahaṃ gatosi āvusoti pucchiṃsu. "iminā khurena galanāḷiṃ chinditvā marissāmīti gatomhi āvusoti. "atha kasmā na matosīti. "idānimhi satthaṃ āharituṃ abhabbo jāto, ahaṃ hi `iminā khurena galanāḷiṃ chindissāmīti ñāṇakhurena sabbakkilese chindinti. Bhikkhū "ayaṃ abhūtena aññaṃ byākarotīti bhagavato ārocesuṃ. Bhagavā tesaṃ vacanaṃ sutvā āha "na bhikkhave khīṇāsavā nāma sahatthā attānaṃ jīvitā voropentīti. "bhante tumhe imaṃ "khīṇāsavoti vadetha, evaṃ arahattupanissayasampanno panāyaṃ kasmā ukkaṇṭhito, kimassa arahattupanissayakāraṇaṃ; kasmā so sappo etaṃ na ḍaṃsīti. "bhikkhave so tāva sappo imassa ito tatiye attabhāve dāso ahosi, so attano sāmikassa sarīraṃ ḍaṃsituṃ na ussahīti. Evaṃ tāva nesaṃ satthā ekaṃ kāraṇaṃ ācikkhi. Tato paṭṭhāya ca so bhikkhu sappadāso nāma jāto. Kassapabuddhakāle kireko gahapatiputto 1- satthu dhammaṃ sutvā @Footnote: 1. Sī. Ma. Yu. kulaputto.

--------------------------------------------------------------------------------------------- page133.

Uppannasaṃvego pabbajitvā laddhūpasampado, aparena samayena anabhiratiyā uppannāya, ekassa sahāyakassa bhikkhuno ārocesi. So tassa abhiṇhaṃ gihibhāve ādīnavaṃ kathesi. Taṃ sutvā itaro sāsane abhiramitvā pubbe anabhiratakāle malaggahite samaṇaparikkhāre ekasmiṃ soṇḍitīre nimmale karonto nisīdi. Sahāyakopissa santikeyeva nisinno. Atha naṃ so evamāha "ahaṃ āvuso uppabbajanto ime parikkhāre tuyhaṃ dātukāmo ahosinti. So lobhaṃ uppādetvā cintesi "iminā mayhaṃ pabbajitena vā uppabbajitena vā ko attho, idāni parikkhāre nāsessāmīti. So tato paṭṭhāya "kindāni āvuso amhākaṃ jīvitena; ye mayaṃ kapālahatthā parakulesu piṇḍāya carāma, puttadārehi saddhiṃ allāpasallāpaṃ na karomātiādīni vadanto gihibhāvassa guṇaṃ kathesi. So tassa kathaṃ sutvā puna ukkaṇṭhito hutvā [cintesi] "ayaṃ mayā `ukkaṇṭhitomhīti vutte, paṭhamaṃ gihibhāve ādīnavaṃ kathetvā idāni abhiṇhaṃ guṇaṃ kathesi, kinnu kho kāraṇanti cintento "imesu samaṇaparikkhāresu lobhenāti ñatvā sayameva attano cittaṃ navattesi, evamassa kassapabuddhakāle ekassa bhikkhuno ukkaṇṭhāpitattā idāni anabhirati uppannā. Yo pana tena tadā vīsativassasahassāni samaṇadhammo kato, svassa etarahi arahattassa upanissayo jātoti. Imamatthaṃ te bhikkhū bhagavato santikā sutvā uttariṃ pucchiṃsu

--------------------------------------------------------------------------------------------- page134.

"bhante ayaṃ kira bhikkhu khuradhāraṃ galanāḷiyaṃ katvā ṭhitakova arahattaṃ pāpuṇi, uppajjati nu kho ettakena khaṇena arahattamaggoti. "āma bhikkhave, āraddhaviriyassa bhikkhuno pādaṃ ukkhipitvā bhūmiyaṃ ṭhapentassa pāde bhūmiyaṃ appatteyeva arahattamaggo uppajjati; kusītapuggalassa hi vassasataṃ jīvitato āraddhaviriyassa khaṇamattampi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve kusīto hīnavīriyo, ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhanti. Tattha "kusītoti: kāmavitakkādīhi tīhi vitakkehi vītināmakapuggalo. Hīnavīriyoti: nibbiriyo. Viriyaṃ ārabhato daḷhanti: duvidhaṃ jhānaṃ nibbattanasamatthaṃ thiraṃ viriyaṃ ārabhantassa. Sesaṃ purimasadisameva. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sappadāsattheravatthu. --------

--------------------------------------------------------------------------------------------- page135.

12. Paṭācārāvatthu. (92) "yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto paṭācāraṃ theriṃ ārabbha kathesi. Sā kira sāvatthiyaṃ cattāḷīsakoṭivibhavassa seṭṭhino dhītā ahosi abhirūpā. Taṃ soḷasavassuddesikakāle sattabhūmikappāsādassa uparitale rakkhantā vāsesuṃ. Evaṃ santepi, sā ekena attano cūḷupaṭṭhākena saddhiṃ vippaṭipajji. Athassā mātāpitaro samajātikakule ekassa kumārassa paṭissuṇitvā vivāhadivasaṃ ṭhapesuṃ. Tasmiṃ upakkaṭṭhe, sā taṃ cūḷupaṭṭhākaṃ āha "maṃ kira asukakulassa nāma dassanti, mama patikulaṃ gatakāle mama paṇṇākāraṃ gahetvā āgatopi tattha pavesanaṃ na labhissasi; sace te mayi sineho atthi, idāneva maṃ gahetvā yena vā tena vā palāyassūti. So "sādhu bhaddeti, "tenahi ahaṃ sve pātova nagaradvārassa asukaṭṭhāne nāma ṭhassāmi, tvaṃ ekena upāyena nikkhamitvā tattha āgaccheyyāsīti vatvā dutiyadivase saṅketaṭṭhāne aṭṭhāsi. Sāpi pātova kiliṭṭhavatthaṃ nivāsetvā kese vikkīritvā kuṇḍakena sarīraṃ makkhetvā kuṭaṃ ādāya dāsīhi saddhiṃ gacchantī viya gharā nikkhamitvā taṃ ṭhānaṃ agamāsi. So taṃ ādāya dūraṃ gantvā ekasmiṃ gāme nivāsaṃ kappetvā araññe khettaṃ kasitvā dārupaṇṇādīni āharati. Itarā kuṭena udakaṃ āharitvā sahatthā koṭṭanapacanādīni karontī attano pāpassa phalaṃ

--------------------------------------------------------------------------------------------- page136.

Anubhosi. Athassā kucchiyaṃ gabbho saṇṭhāsi. Sā paripuṇṇagabbhā "idha me koci upakārako natthi, mātāpitaro nāma puttesu muduhadayā honti, tesaṃ maṃ santikaṃ nehi, tattha me gabbhavuṭṭhānaṃ bhavissatīti sāmikaṃ yāci. So "kiṃ bhadde kathesi, maṃ disvā tava mātāpitaro vividhāni kammakaraṇāni kāreyyuṃ, na sakkā mayā tattha gantunti paṭikkhipi. Sā punappunaṃ yācitvāpi yācanaṃ alabhamānā tassa araññaṃ gatakāle paṭivissake āmantetvā "sace so āgantvā maṃ apassanto `kahaṃ gatāti pucchissati, mama attano kulagharaṃ gatabhāvaṃ ācikkheyyāthāti vatvā gehadvāraṃ pidahitvā pakkāmi. Sopi āgantvā taṃ apassanto paṭivissake pucchitvā taṃ pavattiṃ sutvā "nivattessāmi nanti anubandhitvā taṃ disvā nānappakāraṃ yācamānopi nivattetuṃ nāsakkhi. Athassā ekasmiṃ ṭhāne kammajavātā caliṃsu. Sā ekaṃ gacchantaraṃ pavisitvā "sāmi kammajavātā me calitāti vatvā bhūmiyaṃ nipajjitvā samparivattamānā kicchena dārakaṃ vijāyitvā "yassatthāyāhaṃ kulagharaṃ gaccheyyaṃ, so attho nipphannoti punadeva tena saddhiṃ gehaṃ āgantvā vāsaṃ kappesi. Tassā aparena samayena puna gabbho patiṭṭhahi. Sā paripuṇṇagabbhā hutvā purimanayeneva sāmikaṃ yācitvā yācanaṃ alabhamānā puttaṃ aṅkenādāya tatheva pakkamitvā tena anubandhitvā diṭṭhāpi nivattituṃ na icchi. Atha tesaṃ gacchantānaṃ mahāakālamegho udapādi. Samantā

--------------------------------------------------------------------------------------------- page137.

Vijjulatāhi ādittaṃ viya meghatthanitehi bhijjamānaṃ viya dhārāpātanirantaraṃ nabhaṃ ahosi. Tasmiṃ khaṇe tassā kammajavātā caliṃsu. Sā sāmikaṃ āmanatetvā "sāmi kammajavātā me calitā, na sakkomi sandhāretuṃ, anovassakaṭṭhānaṃ me jānāhīti āha. So hatthagatāya vāsiyā ito cito ca upadhārento ekasmiṃ vammikamatthake jātagumbaṃ disvā chindituṃ ārabhi. Atha naṃ vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. Tasmiṃ khaṇeyevassa sarīraṃ anto samuṭṭhitāhi aggijālāhi ḍayhamānaṃ viya nīlavaṇṇaṃ hutvā tattheva pati. Itarāpi mahādukkhaṃ anbhavamānā tassa āgamanaṃ olokentīpi taṃ adisvāva aparaṃpi puttaṃ vijāyi. Dve dārakā vātavuṭṭhivegaṃ asahamānā mahāviravaṃ viravanti. Sā ubhopi te udarantare katvā dvīhi jannukehi ceva hatthehi ca bhūmiyaṃ uppīḷetvā ṭhitāva rattiṃ vītināmesi. Sakalasarīraṃ nillohitaṃ viya paṇḍupalāsavaṇṇaṃ ahosi. Sā uṭṭhite aruṇe maṃsapesivaṇṇaṃ ekaṃ puttaṃ aṅkenādāya itaraṃ 1- aṅguliyā gahetvā "ehi tāta, pitā te ito gatoti vatvā sāmikassa gatamaggena gacchantī taṃ vammikamatthake kālaṃ katvā patitaṃ nīlavaṇṇaṃ thaddhasarīraṃ disvā "maṃ nissāya mama sāmiko panthe matoti rodantī paridevantī pāyāsi. Sā sakalarattiṃ devena vuṭṭhattā aciravatiṃ nadiṃ jānuppamāṇathanappamāṇena udakena samparipuṇṇaṃ @Footnote: 1. Sī. Yu. ekaṃ.

--------------------------------------------------------------------------------------------- page138.

Disvā attano mandabuddhitāya dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā nipajjāpetvā "itarassa santikaṃ gamissāmīti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattitvā olokayamānā pāyāsi. Athassā nadīmajjhaṃ gatakāle eko seno taṃ kumāraṃ disvā "maṃsapesīti saññāya ākāsato bhassi. Sā taṃ puttassatthāya bhassantaṃ disvā ubho hatthe ukkhipitvā "sūsūti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ assutvāva kumārakaṃ gahetvā vehāsaṃ uppatitvā gato. Orimatīre ṭhitaputtopi mātaraṃ nadīmajjhe ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā "maṃ pakkosatīti saññāya vegena udake pati. Itissā bālaputtakaṃ seno hari. Jeṭṭhaputto udakena vuḷho 1-. Sā "eko me putto senena gahito, eko udakena vuḷho, panthe pati matoti rodantī paridevantī gacchamānā sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi "kattha vāsikosi tātāti. "sāvatthīvāsikomhi ammāti. "sāvatthīnagare asukavīthiyaṃ evarūpaṃ asukaṃ nāma kulaṃ atthi, jānāsi tātāti. "jānāmi amma, taṃ pana mā pucchi; sace aññaṃ jānāsi, pucchāti. "aññena me kammaṃ natthi, tadeva pucchāmi tātāti. "amma ācikkhituṃ na yuttanti. "vadehi me tātāti. "ajja te sabbarattiṃ @Footnote: 1. Sī. udakenāhato. Ma. udakena vuyho. Yu. udakena hato.

--------------------------------------------------------------------------------------------- page139.

Devo vassanto diṭṭhoti. "diṭṭho me tāta, mayhameva so sabbarattiṃ vuṭṭho na aññassa, mayhaṃ vuṭṭhakāraṇaṃ pana te pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehīti. "amma ajja rattiṃ `seṭṭhiñca seṭṭhibhariyañca seṭṭhiputtañcāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakāya jhāyanti, esa dhūmo paññāyati ammāti. Sā tasmiṃ khaṇe nivatthavatthaṃ patamānaṃ na sañjānantī ummattikabhāvaṃ patvā yathāṭhitāva rodantī paridevantī "ubho puttā kālakatā, panthe mayhaṃ patī mato, mātā pitā ca bhātā ca ekacitakamhi ḍayhareti vilapantī paribbhami. Manussā taṃ disvā "ummattikā ummattikāti kacavaraṃ gahetvā paṃsuṃ gahetvā matthake okirantā leḍḍūhi paharanti. Satthā jetavanamahāvihāre catuparisamajjhe nisīditvā dhammaṃ desento taṃ āgacchamānaṃ addasa kappasatasahassaṃ pūritapāramiṃ abhinīhārasampannaṃ. Sā kira padumuttarabuddhakāle padumuttarasatthārā ekaṃ vinayadharattheriṃ bāhāya gahetvā nandanavane viya etadagge ṭhapiyamānaṃ disvā "ahaṃpi tumhādisassa buddhassa santike vinayadharattherīnaṃ aggaṭṭhānaṃ labheyyanti adhikāraṃ katvā patthanaṃ ṭhapesi. Padumuttarabuddho anāgataṃsañāṇaṃ pattharitvā patthanāya samijjhanabhāvaṃ ñatvā "anāgate gotamabuddhassa nāma sāsane ayaṃ paṭācārānāmena vinayadharattherīnaṃ aggā bhavissatīti byākāsi.

--------------------------------------------------------------------------------------------- page140.

Taṃ evaṃ patthitappatthanaṃ abhinīhārasampannaṃ satthā dūratova āgacchantiṃ disvā "imissā maṃ ṭhapetvā añño avassayo bhavituṃ samattho nāma natthīti cintetvā taṃ, yathā vihārābhimukhī 1- āgacchati, evamakāsi. Parisā taṃ disvā "imissāva ummattikāya ito āgantuṃ mā daditthāti āha. Satthā "apetha, mā naṃ nivārayitthāti vatvā avidūraṭṭhānaṃ āgatakāle "satiṃ paṭilabha bhaginīti āha. Sā taṃkhaṇaññeva buddhānubhāvena satiṃ paṭilabhi. Tasmiṃ kāle nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhāpetvā ukkuṭikaṃ nisīdi. Athassā eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā suvaṇṇavaṇṇesu pādesu pañcappatiṭṭhitena vanditvā "bhante avassayo me hotha; ekaṃ hi me puttaṃ seno gaṇhi, eko udakena vuḷho, panthe pati mato, mātāpitaro ceva bhātā ca gehena avatthaṭā ekacitakāya jhāyantīti. Satthā tassā vacanaṃ sutvā "paṭācāre mā cintayi, tava tāṇaṃ saraṇaṃ avassayo bhavituṃ samatthasseva santikaṃ āgatāsi; yathā hi tava idāni eko putto senena gahito, eko udakena vuḷho, panthe pati mato, mātāpitaro ceva bhātā ca gehena avatthaṭā, evameva imasmiṃ saṃsāre puttādīnaṃ matakāleyeva tava rodantiyā paggharitaassu catunnaṃ mahāsamuddānaṃ udakato bahutaranti vatvā imaṃ gāthamāha @Footnote: 1. "vihārābhimukhinīti bhavitabbaṃ. ña. va.

--------------------------------------------------------------------------------------------- page141.

"catūsu samuddesu jalaṃ parittakaṃ, tato bahuṃ assujalaṃ anappakaṃ dukkhena phuṭṭhassa narassa socato; kiṃkāraṇā amma tuvaṃ pamajjasīti. Evaṃ satthari anamataggapariyāyaṃ kathente, tassā sarīre soko tanuttamagamāsi. Atha naṃ tanubhūtasokaṃ ñatvā puna satthā āmantetvā "paṭācāre puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā saraṇaṃ vā lenaṃ vā bhavituṃ na sakkonti; tasmā vijjamānāpi te na santiyeva, paṇḍitena pana sīlaṃ visodhetvā attano nibbānagāmimaggameva sodhetuṃ vaṭṭatīti vatvā dhammaṃ desento imā gāthā abhāsi "na santi puttā tāṇāya, na pitā, napi bandhavā, antakenādhipannassa natthi ñātīsu tāṇatā; etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto nibbānagamanaṃ maggaṃ khippameva visodhayeti. Desanāvasāne paṭācārā mahāpaṭhaviyaṃ paṃsuparimāṇe kilese jhāpetvā sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sā pana sotāpannā hutvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ pahiṇitvā pabbajāpesi. Sā laddhūpasampadā paṭitācārattā 1- "paṭācārātveva paññāyi. Sā ekadivasaṃ kuṭena @Footnote: 1. "paṭivirahitācārattātipi pāṭho. ña. va.

--------------------------------------------------------------------------------------------- page142.

Udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ gantvā pacchijji. Dutiyavāre āsittaṃ tato dūrataraṃ agamāsi. Tatiyavāre āsittaṃ tatopi dūrataranti. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā "mayā paṭhamaṃ āsittaṃ udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūrataraṃ gataṃ dutiyavāre āsittaṃ udakaṃ viya majjhimavayepi maranti, tatopi dūrataraṃ gataṃ tatiyavāre āsittaṃ udakaṃ viya pacchimavayepi marantiyevāti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya "evametaṃ paṭācāre, pañcannaṃ hi khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvitato tesaṃ udayabbayaṃ passantassa ekāhaṃpi ekakkhaṇaṃpi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve apassaṃ udayabbayaṃ, ekāhaṃ jīvitaṃ seyyo passato udayabbayanti. Tattha "apassaṃ udayabbayanti: pañcannaṃ khandhānaṃ pañcavīsatiyā lakkhaṇehi udayañca vayañca apassanto. Passato udayabbayanti: tesaṃ udayañca vayañca passantassa itarassa jīvitato ekāhaṃpi jīvitaṃ seyyoti. Desanāvasāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇīti. Paṭācārāvatthu. ----------

--------------------------------------------------------------------------------------------- page143.

13. Kisāgotamīvatthu. (93) "yo ca vassasataṃ jīveti imaṃ dhammadesanaṃ satthā jetavane viharanto kisāgotamiṃ ārabbha kathesi. Sāvatthiyaṃ kirekassa seṭṭhissa gehe cattāḷīsakoṭidhanaṃ aṅgārā eva hutvā aṭṭhāsi. Seṭṭhī taṃ disvā uppannasoko āhāraṃ paṭikkhipitvā mañcake nipajji. Tasseko sahāyako gehaṃ gantvā "samma kasmā socasīti pucchitvā taṃ pavattiṃ sutvā "samma mā soci, ahaṃ ekaṃ upāyaṃ jānāmi, taṃ karohīti. "kiṃ karomi sammāti. "samma attano āpaṇe kilañjaṃ pattharitvā aṅgāre rāsiṃ katvā vikkīṇanto viya nisīda, āgatāgatesu manussesu ye evaṃ vadanti `sesajanā vatthatelamadhuphāṇitādīni vikkīṇanti, tvaṃ pana aṅgāre vikkīṇanto nisinnosīti, te vadeyyāsi `attano santakaṃ avikkīṇanto kiṃ karissāmīti; yo pana taṃ evaṃ vadeti `sesajanā vatthatelamadhuphāṇitādīni vikkīṇanti, tvaṃ pana hiraññasuvaṇṇaṃ vikkīṇanto nisinnosīti, taṃ vadeyyāsi `kahaṃ hiraññasuvaṇṇanti, `idanti ca vutte, `āhara tāva nanti hatthehi paṭiccheyyāsi, evaṃ dinnaṃ tava hatthe hiraññasuvaṇṇaṃ bhavissati; sā pana sace kumārikā hoti, tava gehe puttassa naṃ āharitvā 1- cattāḷīsakoṭidhanaṃ tassā niyyādetvā tāya dinnakaṃ valañjeyyāsi; sace kumāro hoti, tava gehe vayappattaṃ dhītaraṃ tassa datvā cattāḷīsakoṭidhanaṃ tassa niyyādetvā tena dinnakaṃ valañjeyyāsīti. @Footnote: 1. ānetvāti bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page144.

So "bhaddako upāyoti attano āpaṇe aṅgāre rāsiṃ katvā vikkīṇanto viya nisīdi. Ye naṃ evamāhaṃsu "sesajanā vatthatelamadhuphāṇitādīni vikkīṇanti, tvaṃ aṅgāre vikkīṇanto nisinnosīti, tesaṃ "attano santakaṃ avikkīṇanto kiṃ karissāmīti paṭivacanaṃ adāsi. Athekā gotamī nāma kumārikā kisasarīratāya "kisāgotamīti paññāyamānā parijiṇṇakulassa dhītā attano ekena kiccena āpaṇadvāraṃ gatā taṃ seṭṭhiṃ disvā evamāha "kiṃ tāta sesajanā vatthatelamadhuphāṇitādīni vīkkīṇanti, tvaṃ hiraññasuvaṇṇaṃ vikkīṇanto nisinnosīti. "kahaṃ amma hiraññasuvaṇṇanti. "nanu tvaṃ tadeva gahetvā nisinnosīti. "āhara tāva taṃ ammāti. Sā hatthapūraṃ gahetvā tassa hatthe ṭhapesi. Taṃ hiraññasuvaṇṇameva ahosi. Atha naṃ seṭṭhī "katarante amma gehanti pucchitvā, "asukannāmāti vutte, tassā assāmikabhāvaṃ ñatvā dhanaṃ paṭisāmetvā taṃ attano puttassa ānetvā cattāḷīsakoṭidhanaṃ paṭicchāpesi. Sabbaṃ hiraññasuvaṇṇameva ahosi. Tassā aparena samayena gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. So padasā gamanakāle kālamakāsi. Sā adiṭṭhapubbamaraṇatāya taṃ jhāpetuṃ nīharante nivāretvā "puttassa me bhesajjaṃ pucchissāmīti matakalevaraṃ aṅkenādāya "api nu me puttassa bhesajjaṃ jānāthāti pucchantī gharappaṭipāṭiyā vicarati. Atha naṃ manussā "amma ummattikāsi jātā, mataputtassa

--------------------------------------------------------------------------------------------- page145.

Bhesajjaṃ pucchantī vicarasīti vadanti. Sā "avassaṃ mama puttassa bhesajjajānanakaṃ labhissāmīti maññamānā vicarati. Atha naṃ eko paṇḍitapuriso disvā "ayaṃ mama dhītā paṭhamaputtakaṃ vijātā bhavissati adiṭṭhapubbamaraṇā, mayā imissā avassayena bhavituṃ vaṭṭatīti cintetvā āha "amma ahaṃ bhesajjaṃ na jānāmi, bhesajjajānanakaṃ pana jānāmīti. "ko jānāti tātāti. "satthā amma jānāti, gaccha taṃ pucchāti. Sā "gamissāmi tāta, pucchissāmi tātāti vatvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā pucchi "tumhe kira me puttassa bhesajjaṃ jānātha bhanteti. "āma jānāmīti. "kiṃ laddhuṃ vaṭṭatīti. "accharaggahaṇamattaṃ siddhatthakaṃ laddhuṃ vaṭṭatīti. "labhissāmi bhante, kassa pana gehe laddhuṃ vaṭṭatīti. "yassa gehe putto vā dhītā vā na koci matapubboti. Sā "sādhu bhanteti satthāraṃ vanditvā mataputtakaṃ aṅkenādāya antogāmaṃ pavisitvā paṭhamagehassa dvāre ṭhatvā "atthi nu kho imasmiṃ gehe siddhatthako, puttassa kira me bhesajjametanti vatvā, "atthīti vutte, "tenahi dethāti, tehi āharitvā siddhatthakesu dīyamānesu, "imasmiṃ gehe putto vā dhītā vā matapubbo 1- kacci natthi ammāti pucchitvā, "kiṃ vadesi amma, jīvamānā hi katipayā, matakāeva bahukāti vutte, "tenahi gaṇhatha vo siddhacatthake, netaṃ mama puttassa bhesajjanti paṭiadāsi; iminā niyāmena ādito @Footnote: 1. "matapubbāti bhavitabbaṃ. ña. va.

--------------------------------------------------------------------------------------------- page146.

Paṭṭhāya pucchantī vicari. Sā ekagehepi siddhatthake aggahetvā sāyaṇhasamaye cintesi "aho bhāriyaṃ kammaṃ, ahaṃ `mameva putto matoti saññamakāsiṃ, sakalagāme pana jīvantehi matakāeva bahutarāti. Tassā evaṃ cintyamānāya puttasinehena mudukaṃ hadayaṃ thaddhabhāvaṃ agamāsi, sā puttakaṃ araññe chaḍḍetvā satthu santikaṃ gantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā "laddhā te ekaccharamattā siddhatthakāti āha. "na laddhā bhante, sakalagāme hi jīvantehi matakāeva bahutarāti. Atha naṃ satthā "tvaṃ `mameva putto matoti sallakkhesi, dhuvadhammo esa sattānaṃ, maccurājā hi sabbe satte aparipuṇṇajjhāsaye eva mahogho viya parikassamānoyeva 1- apāyasamudde pakkhipatīti vatvā dhammaṃ desento imaṃ gāthamāha "taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchatīti. Gāthāpariyosāne kisāgotamī sotāpattiphale patiṭṭhahi, aññepi bahū sotāpattiphalādīni pāpuṇiṃsūti. Sā pana satthāraṃ pabbajjaṃ yāci. Satthā bhikkhunīnaṃ santikaṃ pesetvā pabbajāpesi. Sā laddhūpasampadā "kisāgotamī therīti paññāyi. Sā ekadivasaṃ uposathāgāre vāraṃ patvā dīpaṃ jāletvā nisinnā dīpajālā ujjalantiyo ca bhijjantiyo ca disvā "evameva ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānaṃ pattā evaṃ na paññāyantīti ārammaṇaṃ aggahesi. Satthā @Footnote: 1. Ma. parikaḍḍhamāno.

--------------------------------------------------------------------------------------------- page147.

Gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe nisīditvā kathento viya "evameva gotami ime sattā dīpajālā viya uppajjanti ceva nirujjhanti ca, nibbānaṃ patvā evaṃ na paññāyanti; evaṃ nibbānaṃ apassantānaṃ vassasataṃ jīvitato nibbānaṃ passantassa khaṇamattaṃpi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ, ekāhaṃ jīvitaṃ seyyo passato amataṃ padanti. Tattha "amataṃ padanti: maraṇarahitakoṭṭhāsaṃ amatamahānibbānanti attho. Sesaṃ purimasadisaṃ eva. Desanāvasāne kisāgotamī yathānisinnāva saha paṭisambhidāhi arahatte patiṭṭhahīti. Kisāgotamīvatthu. ------

--------------------------------------------------------------------------------------------- page148.

14. Bahuputtikātherīvatthu. (94) "yo ca vassasatanti imaṃ dhammadesanaṃ satthā jetavane viharanto bahuputtikaṃ theriṃ ārabbha kathesi. Sāvatthiyaṃ kirekasmiṃ kule satta puttā satta ca dhītaro ahesuṃ. Te sabbepi vayappattā gehe patiṭṭhahitvā attano dhammatāya sukhappattā ahesuṃ. Tesaṃ aparena samayena pitā kālamakāsi. Mahāupāsikā sāmike naṭṭhepi na tāva puttānaṃ kuṭumbaṃ vibhajati. Atha naṃ puttā āhaṃsu "amhākaṃ pitari naṭṭhe tuyhaṃ ko attho kuṭumbena, kiṃ mayaṃ taṃ upaṭṭhātuṃ na sakkomāti. Sā tesaṃ kathaṃ sutvā tuṇhī hutvā punappunaṃ tehi vuccamānā "puttā maṃ paṭijaggissanti, kiṃ me visuṃ kuṭumbenāti sabbaṃ sāpateyyaṃ majjhe bhinditvā adāsi. Atha naṃ katipāhaccayena jeṭṭhaputtassa bhariyā "aho amhākaṃ ayyā `jeṭṭhaputto meti dve koṭṭhāse datvā viya imameva gehaṃ āgacchatīti āha. Sesaputtānaṃ bhariyāpi evameva vadiṃsu. Jeṭṭhadhītaraṃ ādiṃ katvā tāsaṃ gehaṃ gatakālepi naṃ evameva vadiṃsu. Sā avamānappattā hutvā "kiṃ imesaṃ santike vutthena, bhikkhunī hutvā jīvissāmīti bhikkhunūpassayaṃ gantvā pabbajjaṃ yāci. Tā naṃ pabbājesuṃ. Sā laddhūpasampadā bahuputtikātherī nāma paññāyi. Sā "ahaṃ mahallakakāle pabbajitā, appamattāya me bhavitabbanti bhikkhunīnaṃ vattappaṭivattaṃ karoti 1-, "sabbarattiṃ samaṇadhammaṃ karissāmīti heṭṭhāpāsāde ekaṃ thambhaṃ hatthena gahetvā @Footnote: 1. Ma. karontī.

--------------------------------------------------------------------------------------------- page149.

Taṃ āvijjamānā 1- samaṇadhammaṃ karoti, caṅkamamānāpi "andhakāraṭṭhāne mama rukkhe vā katthaci vā sīsaṃ paṭihaññeyyāti rukkhaṃ hatthena gahetvā taṃ āvijjamānā 2- samaṇadhammaṃ karoti. "satthārā desitaṃ dhammameva karissāmīti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento "bahuputtike mayā desitadhammaṃ anāvajjantassa apassantassa vassasataṃ jīvitato mayā desitadhammaṃ passantassa muhuttampi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ, ekāhaṃ jīvitaṃ seyyo passato dhammamuttamanti. Tattha "dhammamuttamanti: navavidhaṃ lokuttaradhammaṃ. So hi uttamadhammo nāma. Yo hi taṃ na passati, tassa vassasataṃ jīvitato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhaṃpi ekakkhaṇampi jīvitaṃ seyyoti. Gāthāpariyosāne bahuputtikā therī saha paṭisambhidāhi arahatte patiṭṭhahīti. Bahuputtikātherīvatthu. Sahassavaggavaṇṇanā niṭṭhitā. Aṭṭhamo vaggo. ------ @Footnote: 1-2. porāṇapotthake pana āvijjhamānāti dissati. āviñjamānātipi


             The Pali Atthakatha in Roman Book 21 page 87-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=1780&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1780&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=544              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=533              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]