ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {108} Catutthasikkhāpade. Hemantike kāleti hemantakāle
himapātasamaye. Kāyaṃ otāpentāti mañcapīṭhādīsu nisinnā bālātapena
kāyaṃ otāpentā. Kāle ārociteti yāgubhattādīsu yassa
kassaci kāle ārocite. Ovuṭṭhaṃ hotīti himavassena ovuṭṭhaṃ
tintaṃ hoti. {110} Avassikasaṅketeti vassikavassānaṃ māsāti evaṃ
appaññatte cattāro hemantike cattāro ca gimhake aṭṭha
māseti attho. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape
vā. Rukkhamūle vāti yassa kassaci rukkhassa heṭṭhā. Yattha
Kākā vā kulalā vā na ūhadantīti yattha dhuvasannivāsena kulāvake
katvā vasamānā ete kākakulalā vā aññe vā sakuṇā taṃ
senāsanaṃ na ūhadanti tādise rukkhamūle nikkhipituṃ anujānāmīti
tasmā yattha gocarappasutā sakuṇā vissamitvā gacchanti tassa
rukkhassa mūle nikkhipituṃ vaṭṭati. Yasmiṃ pana dhuvasannivāsena
kulāvake katvā vasanti tassa rukkhassa mūle na nikkhipitabbaṃ.
Aṭṭha māseti vacanato yesu janapadesu vassakāle devo na vassati
tesupi janapadesu cattāro māse nikkhipituṃ na vaṭṭatiyeva.
Avassikasaṅketeti vacanato yattha hemante devo vassati tattha
hemantepi ajjhokāse nikkhipituṃ na vaṭṭati gimhe pana sabbattha
vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti evarūpe kāle kenacideva karaṇīyena
ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati. Abbhokāsikenāpi vattaṃ
jānitabbaṃ. Tassa hi sace puggalikamañco atthi tattheva
sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañco
gahetabbo. Tasmiṃ asati purāṇamañcako gahetabbo. Tasmiṃ
asati navavāyimo vā onaddhako vā gahetabbo gahetvā ca
pana ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsikoti cīvarakuṭiṃpi
akatvā asamaye ajjhokāse vā rukkhamūle vā taṃ paññāpetvā
nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katakuṭiṃ
atementaṃ rakkhituṃ na sakkoti sattāhavaddalikādīni bhavanti
bhikkhuno kāyānugatikattā vaṭṭati. Araññe paṇṇakuṭīsu vasantānaṃ
Sīlasampadāya pasannacittā manussā navamañcapīṭhaṃ denti
saṅghikaparibhogena paribhuñjathāti. Vasitvā gacchantehi sāmantavihāre
sabhāgabhikkhūnaṃ pesetvā gantabbaṃ. Sabhāgānaṃ abhāve anovassake
nikkhipitvā gantabbaṃ. Anovassake asati rukkhe laggetvā gantabbaṃ.
Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ
vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā
dhovitvā koṭṭetvā puna sammajjanī mālakeyeva ṭhapetabbā.
Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassāpi
eseva nayo. Yo pana bhikkhācāramaggaṃ sammajjanto gantukāmova
hoti tena sammajjitvā sace antarāmagge sālā atthi tattha
ṭhapetabbā. Sace natthi balāhakānaṃ anuṭṭhatabhāvaṃ sallakkhetvā
yāvāhaṃ gāmato nikkhamāmi tāva na vassissatīti jānantena yattha
katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā.
Sace vassissatīti jānanto ajjhokāse ṭhapeti dukkaṭanti mahāpaccariyaṃ
vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī
nikkhittā hoti taṃ taṃ ṭhānaṃ sammajjitvā tattha tattheva nikkhipituṃ
vaṭṭati. Āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatrīdaṃ
vattaṃ. Majjhato paṭṭhāya pādaṭṭhānabhimukhā vālikā haritabbā.
Kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ. {111} Masārakoti mañcapāde
vijjhitvā tattha aṭaniyo pavesetvā kato. Bundhikābaddhoti
aṭanīhi mañcapāde ḍaṃsāpetvā pallaṅkasaṅkhepena kato. Kulīrapādakoti
Assameṇḍakādīnaṃ pādasadisehi pādehi kato. Yo vā pana koci
vaṅkapādako ayaṃ vuccati kulīrapādako. Āhaccapādakoti ayaṃ
pana āhaccapādako nāma mañco aṅge vijjhitvā kato hotīti
evaṃ parato pāliyaṃyeva vutto. Tasmā aṭaniyo vijjhitvā tattha
pādasikhaṃ pavesetvā upari āṇiṃ datvā katamañco āhaccapādakoti
veditabbo. Pīṭhepi eseva nayo. Anto saṃveṭhetvā
baddhaṃ hotīti heṭṭhā ca upari ca vitthataṃ majjhe saṅkhittaṃ
paṇavasaṇṭhānaṃ katvā baddhaṃ hoti. Taṃ kira majjhe sīhabyagghacammaparikkhittaṃpi
karonti. Akappiyacammannāmettha natthi. Senāsanañhi
sovaṇṇamayaṃpi vaṭṭati. Tasmā taṃ mahagghaṃ hoti. Anupasampannaṃ
santharāpeti tassa palibodhoti yena santharāpitaṃ tassa
palibodho. Leḍḍupātaṃ atikkamantassa āpatti pācittiyassāti
thāmamajjhimassa purisassa leḍḍupātaṃ atikkamantassa pācittiyaṃ.
     Ayaṃ panettha vinicchayo. Thero bhojanasālāyaṃ bhattakiccaṃ katvā
daharaṃ āṇāpeti gaccha divāṭṭhāne mañcapīṭhaṃ paññāpehīti.
So tathā katvā nisinno. Thero yathāruciṃ vicaritvā tattha
gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti. Tato paṭṭhāya
therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati
na uddharāpeti leḍḍupātātikkame pācittiyaṃ. Sace pana thero
tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ
gaccha tvanti bhaṇati tena idaṃ bhante mañcapīṭhanti ācikkhitabbaṃ.
Sace pana thero vattaṃ jānāti tvaṃ gaccha ahaṃ pākatikaṃ
karissāmīti vattabbaṃ. Sace bālo hoti anuggahitavatto gaccha
mā idha tiṭṭha neva nisīdituṃ na nipajjituṃ demīti daharaṃ tajjetiyeva
daharena bhante sukhaṃ sayathāti kappaṃ labhitvā vanditvā gantabbaṃ.
Tasmiṃ gate therasseva palibodho. Purimanayeneva cassa āpatti
veditabbā. Atha pana āṇattikkhaṇeyeva daharo mayhaṃ bhante
bhaṇḍakadhovanādi kiñci karaṇīyaṃ atthīti vadati thero ca naṃ tvaṃ
paññāpetvā gacchāhīti vatvā bhojanasālato nikkhamitvā aññattha
gacchati pāduddhārena kāretabbo. Sace tattheva gantvā
nisīdati purimanayeneva cassa leḍḍupātātikkame āpatti. Sace
pana thero sāmaṇeraṃ āṇāpeti sāmaṇere tattha mañcapīṭhaṃ
paññāpetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena
kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame
āpattiyā kāretabbo. Sace pana āṇāpento mañcapīṭhaṃ
paññāpetvā tattheva nisīdāti āṇāpeti yatricchati tatra
gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa
leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhāni
paññāpetvā nisinnehi gamanakāle ārāmikānaṃ idaṃ paṭisāmethāti
vattabbaṃ. Avatvā gacchantānaṃ leḍḍupātātikkame āpatti.
Mahādhammassavanaṃ nāma hoti. Tattha uposathāgāratopi bhojanasālatopi
āharitvā mañcapīṭhāni paññāpenti. Āvāsikānaṃyeva palibodho.
Sace āgantukā idaṃ amhākaṃ upajjhāyassa idaṃ ācariyassāti gaṇhanti
tato paṭṭhāya tesaṃyeva palibodho. Gamanakāle pākatikaṃ akatvā
leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ pana vuttaṃ
yāva aññe na nisīdanti tāva yehi paññattaṃ tesaṃ bhāro
aññesu āgantvā nisinnesu nisinnakānaṃ bhāro sace te
anuddharitvā vā anuddharāpetvā vā gacchanti dukkaṭaṃ. Kasmā.
Anāṇattiyā paññāpitattāti. Dhammāsane paññatte yāva
ussārako vā dhammakathiko vā nāgacchati tāva paññāpakānaṃ
palibodho. Tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ
ahorattaṃ dhammassavanaṃ hoti añño ussārako vā dhammakathiko
vā uṭṭhahati añño nisīdati yo yo āgantvā nisīdati
tassa tassa bhāro. Uṭṭhahantena pana idamāsanaṃ tumhākaṃ bhāroti
vatvā gantabbaṃ. Sacepi itarasmiṃ anāgateyeva paṭhamaṃ nisinno
uṭṭhāya gacchati tasmiṃ ca antoupacāraṭṭheyeva itaro āgantvā
nisīdati uṭṭhāya gato āpattiyā na kāretabbo. Sace pana
itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ
atikkamati āpattiyā kāretabbo. Sabbattha ca leḍḍupātātikkame
paṭhamapāde dukkaṭaṃ dutiye pācittiyanti ayaṃ nayo mahāpaccariyaṃ
vutto.
     {112} Cimilikaṃ vāti ādīsu cimilikā nāma sudhādiparikammakatāya
bhūmiyā vaṇṇānurakkhaṇatthaṃ katā hoti. Taṃ heṭṭhā pattharitvā
Upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari
attharitabbakaṃ paccattharaṇaṃ. Bhummattharaṇaṃ nāma bhūmiyaṃ attharitabbā
kaṭasārakādivikati. Taṭṭikaṃ nāma tālapaṇṇehi vā vākehi vā
katā taṭṭikā. Cammakhaṇḍannāma sīhabyagghadīpiacchataracchacammādīsupi
yaṅkiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ
nāma na dissati. Tasmā sīhacammādīnaṃ pariharaṇeyeva
paṭikkhepo veditabbo. Pādapuñchanī nāma rajjukehi vā parilotikāhi
vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Athavā
phalakañceva dārumayapīṭhañca. Etena sabbaṃpi dārubhaṇḍādi saṅgahitaṃ.
Mahāpaccariyaṃ pana vitthāreneva vuttaṃ ādhārakaṃ pattapidhānaṃ
pādakaṭhalikaṃ tālapaṇṇaṃ vījanīpattakaṃ yaṅkiñci dārubhaṇḍaṃ antamaso
pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassa
dukkaṭanti. Mahāaṭṭhakathāyaṃ pana esa nayo dutiyasikkhāpade
dassito. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko
rajanadoṇikāti sabbaṃ aggisālāyaṃ paṭisāmetabbaṃ. Sace aggisālā
natthi anovassake pabbhāre nikkhipitabbaṃ. Tasmiṃpi asati yattha
olokento bhikkhū passanti tādise ṭhāne ṭhapetvāpi gantuṃ
vaṭṭati. Aññassa puggaliketi yasmiṃ vissāsaggāho na ruhati
tassa santake dukkaṭaṃ yasmiṃ pana vissāso ruhati tassa santakaṃ
attano puggalikamiva hotīti mahāpaccariyādīsu vuttaṃ. {113} Āpucchaṃ
gacchatīti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti
Attano palibodhaṃ viya maññati yo tathārūpaṃ āpucchitvā gacchati
tassa anāpatti. Otāpento gacchatīti ātape otāpento
āgantvā uddharissāmīti gacchati. Evaṃ gacchato anāpatti.
Kenaci palibuddhaṃ hotīti senāsanaṃ kenaci upaddūtaṃ hotīti attho.
Sacepi hi vuḍḍhataro bhikkhu uṭṭhāpetvāva gaṇhāti sacepi yakkho
vā peto vā āgantvā nisīdati koci vā issaro āgantvā
gaṇhāti senāsanaṃ palibuddhaṃ hoti. Sīhabyagghādīsu vā pana taṃ
padesaṃ āgantvā ṭhitesupi senāsanaṃ palibuddhaṃ hotiyeva. Evaṃ
kenaci palibuddhena anuddharitvāpi gacchato anāpatti. Āpadāsūti
jīvitabrahmacariyantarāyesu. Sesaṃ uttānamevāti.
     Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti
kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
                Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 2 page 331-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6983              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6983              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16994              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7069              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7069              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]