ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {108} Catutthasikkhāpade. Hemantike kāleti hemantakāle
himapātasamaye. Kāyaṃ otāpentāti mañcapīṭhādīsu nisinnā bālātapena
kāyaṃ otāpentā. Kāle ārociteti yāgubhattādīsu yassa
kassaci kāle ārocite. Ovuṭṭhaṃ hotīti himavassena ovuṭṭhaṃ
tintaṃ hoti. {110} Avassikasaṅketeti vassikavassānaṃ māsāti evaṃ
appaññatte cattāro hemantike cattāro ca gimhake aṭṭha
māseti attho. Maṇḍape vāti sākhāmaṇḍape vā padaramaṇḍape
vā. Rukkhamūle vāti yassa kassaci rukkhassa heṭṭhā. Yattha

--------------------------------------------------------------------------------------------- page332.

Kākā vā kulalā vā na ūhadantīti yattha dhuvasannivāsena kulāvake katvā vasamānā ete kākakulalā vā aññe vā sakuṇā taṃ senāsanaṃ na ūhadanti tādise rukkhamūle nikkhipituṃ anujānāmīti tasmā yattha gocarappasutā sakuṇā vissamitvā gacchanti tassa rukkhassa mūle nikkhipituṃ vaṭṭati. Yasmiṃ pana dhuvasannivāsena kulāvake katvā vasanti tassa rukkhassa mūle na nikkhipitabbaṃ. Aṭṭha māseti vacanato yesu janapadesu vassakāle devo na vassati tesupi janapadesu cattāro māse nikkhipituṃ na vaṭṭatiyeva. Avassikasaṅketeti vacanato yattha hemante devo vassati tattha hemantepi ajjhokāse nikkhipituṃ na vaṭṭati gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti evarūpe kāle kenacideva karaṇīyena ajjhokāse mañcapīṭhaṃ nikkhipituṃ vaṭṭati. Abbhokāsikenāpi vattaṃ jānitabbaṃ. Tassa hi sace puggalikamañco atthi tattheva sayitabbaṃ. Saṅghikaṃ gaṇhantena vettena vā vākena vā vītamañco gahetabbo. Tasmiṃ asati purāṇamañcako gahetabbo. Tasmiṃ asati navavāyimo vā onaddhako vā gahetabbo gahetvā ca pana ahaṃ ukkaṭṭharukkhamūliko ukkaṭṭhaabbhokāsikoti cīvarakuṭiṃpi akatvā asamaye ajjhokāse vā rukkhamūle vā taṃ paññāpetvā nipajjituṃ na vaṭṭati. Sace pana catugguṇenapi cīvarena katakuṭiṃ atementaṃ rakkhituṃ na sakkoti sattāhavaddalikādīni bhavanti bhikkhuno kāyānugatikattā vaṭṭati. Araññe paṇṇakuṭīsu vasantānaṃ

--------------------------------------------------------------------------------------------- page333.

Sīlasampadāya pasannacittā manussā navamañcapīṭhaṃ denti saṅghikaparibhogena paribhuñjathāti. Vasitvā gacchantehi sāmantavihāre sabhāgabhikkhūnaṃ pesetvā gantabbaṃ. Sabhāgānaṃ abhāve anovassake nikkhipitvā gantabbaṃ. Anovassake asati rukkhe laggetvā gantabbaṃ. Cetiyaṅgaṇe sammajjaniṃ gahetvā bhojanasālaṅgaṇaṃ vā uposathāgāraṅgaṇaṃ vā pariveṇadivāṭṭhānaaggisālādīsu vā aññataraṃ sammajjitvā dhovitvā koṭṭetvā puna sammajjanī mālakeyeva ṭhapetabbā. Uposathāgārādīsu aññatarasmiṃ gahetvā avasesāni sammajjantassāpi eseva nayo. Yo pana bhikkhācāramaggaṃ sammajjanto gantukāmova hoti tena sammajjitvā sace antarāmagge sālā atthi tattha ṭhapetabbā. Sace natthi balāhakānaṃ anuṭṭhatabhāvaṃ sallakkhetvā yāvāhaṃ gāmato nikkhamāmi tāva na vassissatīti jānantena yattha katthaci nikkhipitvā puna paccāgacchantena pākatikaṭṭhāne ṭhapetabbā. Sace vassissatīti jānanto ajjhokāse ṭhapeti dukkaṭanti mahāpaccariyaṃ vuttaṃ. Sace pana tatra tatreva sammajjanatthāya sammajjanī nikkhittā hoti taṃ taṃ ṭhānaṃ sammajjitvā tattha tattheva nikkhipituṃ vaṭṭati. Āsanasālaṃ sammajjantena vattaṃ jānitabbaṃ. Tatrīdaṃ vattaṃ. Majjhato paṭṭhāya pādaṭṭhānabhimukhā vālikā haritabbā. Kacavaraṃ hatthehi gahetvā bahi chaḍḍetabbaṃ. {111} Masārakoti mañcapāde vijjhitvā tattha aṭaniyo pavesetvā kato. Bundhikābaddhoti aṭanīhi mañcapāde ḍaṃsāpetvā pallaṅkasaṅkhepena kato. Kulīrapādakoti

--------------------------------------------------------------------------------------------- page334.

Assameṇḍakādīnaṃ pādasadisehi pādehi kato. Yo vā pana koci vaṅkapādako ayaṃ vuccati kulīrapādako. Āhaccapādakoti ayaṃ pana āhaccapādako nāma mañco aṅge vijjhitvā kato hotīti evaṃ parato pāliyaṃyeva vutto. Tasmā aṭaniyo vijjhitvā tattha pādasikhaṃ pavesetvā upari āṇiṃ datvā katamañco āhaccapādakoti veditabbo. Pīṭhepi eseva nayo. Anto saṃveṭhetvā baddhaṃ hotīti heṭṭhā ca upari ca vitthataṃ majjhe saṅkhittaṃ paṇavasaṇṭhānaṃ katvā baddhaṃ hoti. Taṃ kira majjhe sīhabyagghacammaparikkhittaṃpi karonti. Akappiyacammannāmettha natthi. Senāsanañhi sovaṇṇamayaṃpi vaṭṭati. Tasmā taṃ mahagghaṃ hoti. Anupasampannaṃ santharāpeti tassa palibodhoti yena santharāpitaṃ tassa palibodho. Leḍḍupātaṃ atikkamantassa āpatti pācittiyassāti thāmamajjhimassa purisassa leḍḍupātaṃ atikkamantassa pācittiyaṃ. Ayaṃ panettha vinicchayo. Thero bhojanasālāyaṃ bhattakiccaṃ katvā daharaṃ āṇāpeti gaccha divāṭṭhāne mañcapīṭhaṃ paññāpehīti. So tathā katvā nisinno. Thero yathāruciṃ vicaritvā tattha gantvā thavikaṃ vā uttarāsaṅgaṃ vā ṭhapeti. Tato paṭṭhāya therassa palibodho. Nisīditvā sayaṃ gacchanto neva uddharati na uddharāpeti leḍḍupātātikkame pācittiyaṃ. Sace pana thero tattha thavikaṃ vā uttarāsaṅgaṃ vā aṭṭhapetvā caṅkamantova daharaṃ gaccha tvanti bhaṇati tena idaṃ bhante mañcapīṭhanti ācikkhitabbaṃ.

--------------------------------------------------------------------------------------------- page335.

Sace pana thero vattaṃ jānāti tvaṃ gaccha ahaṃ pākatikaṃ karissāmīti vattabbaṃ. Sace bālo hoti anuggahitavatto gaccha mā idha tiṭṭha neva nisīdituṃ na nipajjituṃ demīti daharaṃ tajjetiyeva daharena bhante sukhaṃ sayathāti kappaṃ labhitvā vanditvā gantabbaṃ. Tasmiṃ gate therasseva palibodho. Purimanayeneva cassa āpatti veditabbā. Atha pana āṇattikkhaṇeyeva daharo mayhaṃ bhante bhaṇḍakadhovanādi kiñci karaṇīyaṃ atthīti vadati thero ca naṃ tvaṃ paññāpetvā gacchāhīti vatvā bhojanasālato nikkhamitvā aññattha gacchati pāduddhārena kāretabbo. Sace tattheva gantvā nisīdati purimanayeneva cassa leḍḍupātātikkame āpatti. Sace pana thero sāmaṇeraṃ āṇāpeti sāmaṇere tattha mañcapīṭhaṃ paññāpetvā nisinnepi bhojanasālato aññattha gacchanto pāduddhārena kāretabbo. Gantvā nisinno puna gamanakāle leḍḍupātātikkame āpattiyā kāretabbo. Sace pana āṇāpento mañcapīṭhaṃ paññāpetvā tattheva nisīdāti āṇāpeti yatricchati tatra gantvā āgantuṃ labhati. Sayaṃ pana pākatikaṃ akatvā gacchantassa leḍḍupātātikkame pācittiyaṃ. Antarasannipāte mañcapīṭhāni paññāpetvā nisinnehi gamanakāle ārāmikānaṃ idaṃ paṭisāmethāti vattabbaṃ. Avatvā gacchantānaṃ leḍḍupātātikkame āpatti. Mahādhammassavanaṃ nāma hoti. Tattha uposathāgāratopi bhojanasālatopi āharitvā mañcapīṭhāni paññāpenti. Āvāsikānaṃyeva palibodho.

--------------------------------------------------------------------------------------------- page336.

Sace āgantukā idaṃ amhākaṃ upajjhāyassa idaṃ ācariyassāti gaṇhanti tato paṭṭhāya tesaṃyeva palibodho. Gamanakāle pākatikaṃ akatvā leḍḍupātaṃ atikkamantānaṃ āpatti. Mahāpaccariyaṃ pana vuttaṃ yāva aññe na nisīdanti tāva yehi paññattaṃ tesaṃ bhāro aññesu āgantvā nisinnesu nisinnakānaṃ bhāro sace te anuddharitvā vā anuddharāpetvā vā gacchanti dukkaṭaṃ. Kasmā. Anāṇattiyā paññāpitattāti. Dhammāsane paññatte yāva ussārako vā dhammakathiko vā nāgacchati tāva paññāpakānaṃ palibodho. Tasmiṃ āgantvā nisinne tassa palibodho. Sakalaṃ ahorattaṃ dhammassavanaṃ hoti añño ussārako vā dhammakathiko vā uṭṭhahati añño nisīdati yo yo āgantvā nisīdati tassa tassa bhāro. Uṭṭhahantena pana idamāsanaṃ tumhākaṃ bhāroti vatvā gantabbaṃ. Sacepi itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāya gacchati tasmiṃ ca antoupacāraṭṭheyeva itaro āgantvā nisīdati uṭṭhāya gato āpattiyā na kāretabbo. Sace pana itarasmiṃ anāgateyeva paṭhamaṃ nisinno uṭṭhāyāsanā leḍḍupātaṃ atikkamati āpattiyā kāretabbo. Sabbattha ca leḍḍupātātikkame paṭhamapāde dukkaṭaṃ dutiye pācittiyanti ayaṃ nayo mahāpaccariyaṃ vutto. {112} Cimilikaṃ vāti ādīsu cimilikā nāma sudhādiparikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā hoti. Taṃ heṭṭhā pattharitvā

--------------------------------------------------------------------------------------------- page337.

Upari kaṭasārakaṃ pattharanti. Uttarattharaṇaṃ nāma mañcapīṭhānaṃ upari attharitabbakaṃ paccattharaṇaṃ. Bhummattharaṇaṃ nāma bhūmiyaṃ attharitabbā kaṭasārakādivikati. Taṭṭikaṃ nāma tālapaṇṇehi vā vākehi vā katā taṭṭikā. Cammakhaṇḍannāma sīhabyagghadīpiacchataracchacammādīsupi yaṅkiñci cammaṃ. Aṭṭhakathāsu hi senāsanaparibhoge paṭikkhittacammaṃ nāma na dissati. Tasmā sīhacammādīnaṃ pariharaṇeyeva paṭikkhepo veditabbo. Pādapuñchanī nāma rajjukehi vā parilotikāhi vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Athavā phalakañceva dārumayapīṭhañca. Etena sabbaṃpi dārubhaṇḍādi saṅgahitaṃ. Mahāpaccariyaṃ pana vitthāreneva vuttaṃ ādhārakaṃ pattapidhānaṃ pādakaṭhalikaṃ tālapaṇṇaṃ vījanīpattakaṃ yaṅkiñci dārubhaṇḍaṃ antamaso pānīyauḷuṅkaṃ pānīyasaṅkhaṃ ajjhokāse nikkhipitvā gacchantassa dukkaṭanti. Mahāaṭṭhakathāyaṃ pana esa nayo dutiyasikkhāpade dassito. Ajjhokāse rajanaṃ pacitvā rajanabhājanaṃ rajanauḷuṅko rajanadoṇikāti sabbaṃ aggisālāyaṃ paṭisāmetabbaṃ. Sace aggisālā natthi anovassake pabbhāre nikkhipitabbaṃ. Tasmiṃpi asati yattha olokento bhikkhū passanti tādise ṭhāne ṭhapetvāpi gantuṃ vaṭṭati. Aññassa puggaliketi yasmiṃ vissāsaggāho na ruhati tassa santake dukkaṭaṃ yasmiṃ pana vissāso ruhati tassa santakaṃ attano puggalikamiva hotīti mahāpaccariyādīsu vuttaṃ. {113} Āpucchaṃ gacchatīti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti

--------------------------------------------------------------------------------------------- page338.

Attano palibodhaṃ viya maññati yo tathārūpaṃ āpucchitvā gacchati tassa anāpatti. Otāpento gacchatīti ātape otāpento āgantvā uddharissāmīti gacchati. Evaṃ gacchato anāpatti. Kenaci palibuddhaṃ hotīti senāsanaṃ kenaci upaddūtaṃ hotīti attho. Sacepi hi vuḍḍhataro bhikkhu uṭṭhāpetvāva gaṇhāti sacepi yakkho vā peto vā āgantvā nisīdati koci vā issaro āgantvā gaṇhāti senāsanaṃ palibuddhaṃ hoti. Sīhabyagghādīsu vā pana taṃ padesaṃ āgantvā ṭhitesupi senāsanaṃ palibuddhaṃ hotiyeva. Evaṃ kenaci palibuddhena anuddharitvāpi gacchato anāpatti. Āpadāsūti jīvitabrahmacariyantarāyesu. Sesaṃ uttānamevāti. Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paṭhamasenāsanasikkhāpadaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 2 page 331-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6983&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6983&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=521              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16994              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7069              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7069              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]