ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {508} Tatiyasikkhāpade. Tiracchānakathanti ariyamaggassa tiracchānabhūtaṃ
kathaṃ. Rājakathanti rājapaṭisaṃyuttaṃ kathaṃ. Corakathādīsupi eseva
nayo. {512} Santaṃ bhikkhunti ettha yaṃ vattabbaṃ taṃ cārittasikkhāpade
Vuttanayameva. Sace sambahulā kenaci kammena gāmaṃ pavisanti
vikāle gāmappavesanaṃ āpucchāmāti sabbehi aññamaññaṃ
āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ
gāmaṃ gacchanti gāmasataṃpi hotu puna āpucchanakiccaṃ natthi.
Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā
aññaṃ gāmaṃ pavisitukāmā honti āpucchitabbameva. Kulaghare
vā āsanasālāyaṃ vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya
vā caritukāmo hoti. Sace passe bhikkhu atthi āpucchitvā
gantabbaṃ. Asante natthīti gantabbaṃ. Vīthiṃ otaritvā bhikkhuṃ
passati āpucchanakiccaṃ natthi. Anāpucchitvāpi caritabbameva.
Gāmamajjhena maggo hoti. Tena gacchantassa telādibhikkhāya
carissāmīti citte uppanne sace passe bhikkhu atthi āpucchitvā
caritabbaṃ. Maggā anokkamma carantassa pana āpucchanakiccaṃ
natthi. Aparikkhittassa gāmassa upacāro adinnādāne
vuttanayeneva veditabbo. {515} Antarārāmanti ādīsu na kevalaṃ
anāpucchā kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā
gacchantassāpi anāpatti. Āpadāsūti sīho vā byaggho vā
āgacchati megho vā uṭṭhahati añño vā koci upaddavo
uppajjati anāpatti. Evarūpāsu āpadāsu bahigāmato
antogāmaṃ pavisituṃ vaṭṭati. Sesamettha uttānameva.
     Kaṭhinasamuṭṭhānaṃ kāyavācato kāyavācācittato ca samuṭṭhāti
Kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ
vacīkammaṃ ticittaṃ tivedananti.
              Vikāle gāmappavesanasikkhāpadaṃ tatiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 483-485. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10207              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10207              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]