ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Kokālikasuttavaṇṇanā
     [89] Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti ko ayaṃ kokāliko,
kasmā ca upasaṅkami? ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa
putto pabbajitvā pitarā kārite vihāre paṭivasati. 2- Cūḷakokālikoti nāmena, na
pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati
pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ pajapadacārikaṃ
caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū
@Footnote: 1 cha.Ma..... jātikoti  2 cha.Ma. vasati
Uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā vihāraṃ
agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. 1- Tepi tena saddhiṃ sammoditvā
"āvuso mayaṃ idha temāsaṃ vasissāma, mā no kassaci ārocesī"ti paṭiññaṃ
gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā "gacchāma mayaṃ āvuso"ti
kokālikaṃ āpucchiṃsu. Kokāliko "ajjāvuso ekadivasaṃ vasitvā sve gamissathā"ti
vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi "āvuso tumhe dve agga-
sāvake idhevāgantvā vasamānepi na jānātha, na te koci paccayenapi nimantetī"ti.
Nagaravāsino "kahaṃ bhante therā, kasmā no nārocayitthā"ti. Kiṃ āvuso ārocitena,
kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ
sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.
     Kokāliko cintesi "paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na
sādiyissanti, asādiyantā `āvāsikassa dethā'ti vakkhantī"ti taṃ lābhaṃ 2- gāhāpet-
vā therānaṃ santikaṃ agamāsi. Therā disvāva "ime paccayā nevamhākaṃ, na kokālikassa
kappantī"ti paṭikkhipitvā pakkamiṃsu. Kokāliko "kathaṃ hi nāma attanā 3- aggaṇhantā
mayhampi adāpetvā pakkamissantī"ti āghātaṃ uppādesi. Tepi bhagavato santikaṃ
gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya pajapadacārikaṃ carantā
anupubbena tasmiṃ raṭṭhe tadeva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā
saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu. Therānañca
parikkhāre upanāmesuṃ. Therā bhikkhusaṃghassa niyyādayiṃsu. Taṃ disvā kokāliko
cintesi "ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi
appicchasantuṭṭhapavivittasadisāva maññe"ti there upasaṅkamitvā "āvuso tumhe
pubbe appicchā viya, idāni pana pāpabhikkhū jātatthā"ti vatvā "mūlaṭṭhāneyeva
nesaṃ patiṭṭhaṃ
@Footnote: 1 cha.Ma. akāsi  2 Ma. taṃ bhaṇḍaṃ  3 cha.Ma. sayaṃ
Bhindissāmī"ti taramānarūpo nikkhamitvā yena bhagavā tenupasaṅkami. Ayamesa kokāliko,
iminā ca kāraṇena upasaṅkamīti veditabbo.
     Bhagavā taṃ turitaṃ turitaṃ āgacchantaṃ disvāva āvajjento aññāsi "ayaṃ
aggasāvake akkositukāmo āgato, sakkā nu kho paṭisedhetun"ti. Tato "na sakkā
paṭisedhetuṃ, theresu aparajjhitvā āgato, ekaṃsena pana padumaniraye nibbattissatī"ti
disvā "sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī"ti vādamocanatthaṃ
ariyupavādassa ca mahāsāvajjabhāvadassanatthaṃ māhevanti tikkhattuṃ paṭisedhesi. Tattha
māhevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya ākaro 1- pasādāvaho,
saddhātabbavacano vā. Paccayikoti paṭiyāyitabbavacano. 2-
     Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakatañhi kammaṃ na sakkā
paṭibāhituṃ. Acirapakkantassāti pakkantassa sato na cireneva. Sabbo kāyo phuṭṭho
ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi
pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ
sammukhībhāve vipākaṃ detuṃ na sakkoti, garudassanūpacāre 3- vijahitamatte deti, tasmā
tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kaḷāyakamattiyoti 4- caṇakamattiyo.
Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. 5- Tāsu bhinnāsu
sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito
maccho viya kadalipattesu nipajji. Atha dhammassavanatthaṃ āgatā 6- manussā "dhi kokālika,
dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī"ti āhaṃsu.
Tesaṃ saddhaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu, ārakkhadevatānaṃ ākāsadevatāti 7-
iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.
@Footnote: 1 ka. saddhāya āgamakaro, sā.pa. 1/181/207 kokāsikasuttavaṇṇanā
@2 cha.Ma. pattiyāyitabbavacano  3 cha.Ma. dassanūpacāre  4 cha.Ma. kalāyamattiyoti
@5 Sī.,Ma. bhindiṃsu  6 cha.Ma. āgatāgatā  7 Sī. uparidevatāti, Ma. bhūmaṭṭhadevatāti
     Tudīti 1- kokālikassa upajjhāyo tuditthero 2- nāma anāgāmiphalaṃ patvā brahma-
loke nibbatto. So bhummaṭṭhā devatā ādiṃ katvā "ayuttaṃ kokālikena kataṃ aggasāvake
antimavatthunā abbhācikkhantenā"ti paramparāya brahmalokaṃ sampattaṃ saddaṃ sutvā
"mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittappasādat-
thāyā"ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ "tudipacceka-
brahmā"ti. 3- Pesalāti piyasīlā. Kosi tvaṃ āvusoti nipannakova kabarakkhīni
ummiletvā evamāha. Passa yāvañca teti passa 4- yattakaṃ tayā aparaddhaṃ, attano
nalāte mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ coditabbaṃ maññasīti āha.
     Atha naṃ "aniṭṭhappatto 5- ayaṃ kokāliko, gilitaviso viya na kassaci vacanaṃ
karissatī"ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārīsadisā pharusavācā.
Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīla-
puggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo
pasaṃsiyoti yo vā passitabbo khīṇāsavo, taṃ antimavatthunā codento "dussīlo
ayan"ti vadati. Vicināti mukhena so kalinti so naṃ aparādhaṃ mukhena vicināti nāma. Kalinā
tenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca
samakova vipāko.
     Sabbassāpi sahāpi attanāti sabbena sakena dhanenapi attanāpi saddhiṃ yo akkhesu
dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana sammaggatesu
puggalesu cittaṃ padūseyya, 6- ayaṃ cittappasādova tato kalito mahantataro kali.
     Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha
sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati
@Footnote: 1 Sī. tudūti, cha.Ma. turūti  2 cha.Ma. turutthero
@3 cha.Ma. turū paccekabrahmāti  4 cha.Ma. ayaṃ pāṭho na dissati
@5 Ma. niṭṭhippatto, cha. adiṭṭhippatto  6 cha.Ma. dūseyya
Nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye
garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho.
     Kālamakāsīti upajjhāye pakkante kālaṃ akāsi. Padumanirayanti pāṭiyekko
padumanirayo nāma natthi. Avīcimahānirayamhiyeva pana padumagaṇanāya pacitabbe ekasmiṃ
ṭhāne nibbatti.
     Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho
hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā
mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ
tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana
abbudagaṇanāya pacitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.
     Vassagaṇanāpi panettha evaṃ veditabbā:- yatheva hi sataṃ satasahassāni koṭi
hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassappaṭikoṭiyo
koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni
ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa
nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sesaṃ sabbattha



             The Pali Atthakatha in Roman Book 16 page 362-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8157              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8157              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=87              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2601              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2715              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2715              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]