ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page112.

9. Udāyīsuttavaṇṇanā [29] Navame udāyinti loḷudāyittheraṃ. 1- Suṇāmahaṃ 2- āvusoti āvuso nāhaṃ badhiro, suṇāmi bhagavato vacanaṃ, pañhaṃ pana upaparikkhāmīti. Adhicittanti samādhivipassanā- cittaṃ. Idaṃ bhante anussatiṭṭhānanti idaṃ jhānattayasaṅkhātaṃ anussatikāraṇaṃ. Diṭṭhadhammasukhavihārāya saṃvattatīti imasmiṃyeva attabhāve sukhavihāratthāya pavattati. Ālokasaññanti ālokanimitte uppannasaññaṃ. Divā saññaṃ adhiṭṭhātīti divāti saññaṃ ṭhapeti. Yathā divā tathā rattinti yathānena divā ālokasaññā manasikatā, rattimpi tatheva taṃ manasikaroti. Yathā rattiṃ tathā divāti yathā vānena rattiṃ ālokasaññā manasikatā, divāpi taṃ tatheva manasikaroti. Vivaṭenāti pākaṭena. Apariyonaddhenāti nīvaraṇehi anonaddhena. Sampabhāsaṃ cittaṃ bhāvetīti dibba- cakkhuñāṇatthāya sahobhāsakaṃ cittaṃ brūheti vaḍḍheti. Yaṃ pana "ālokasaññaṃ manasikarotī"ti vuttaṃ, taṃ thīnamiddhavinodanaālokasaññaṃ sandhāya vuttaṃ, na dibbacakkhuñāṇālokanti veditabbaṃ. Ñāṇadassanapaṭilābhāyāti dibbacakkhusaṅkhātassa ñāṇadassanassa paṭilābhāya. Imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Kāmarāgassa pahānāyāti pañcakāma- guṇikassa rāgassa pahānatthāya. Seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sīvathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena uddhumātattā 3- uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhamātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa @Footnote: 1 cha.Ma. lāḷudāyittheraṃ 2 cha.Ma. suṇomahaṃ 3 cha.Ma. dhumātattā

--------------------------------------------------------------------------------------------- page113.

Nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānapubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ. So imameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti:- āyu usmā viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikkhamo hoti, imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyevāti. Evaṃbhāvīti evameva uddhumātādibhedo bhavissati. Evaṃanatītoti evaṃ 1- uddhumātādibhāvaṃ anatikkanto. Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikamaṃsādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimmaṃsalohita- makkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ "nimmaṃsalohita- makkhitanti aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇavicuṇṇaṃ hutvā vikiṇṇāni. 2- Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Asmimānasamugghātāyāti asmīti pavattassa navavidhassa mānassa samugghātatthāya. Anekadhātupaṭivedhāyāti anekadhātūnaṃ paṭivijjhanatthāya. Satova abhikkamatīti gacchanto satipaññāhi samannāgatova gacchati. Satova paṭikkamatīti paṭinivattantopi satipaññāhi samannāgato nivattati. Sesapadesupi @Footnote: 1 Sī. etaṃ anatītoti etaṃ 2 cha.Ma. vippakiṇṇāni

--------------------------------------------------------------------------------------------- page114.

Eseva nayo. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Iti imasmiṃ sutte satiñāṇāni missakāni kathitānīti.


             The Pali Atthakatha in Roman Book 16 page 112-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2509&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2509&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=300              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7581              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7581              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]