ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 15 : PALI ROMAN An.A. (manoratha.2)

                      8.  Annatitthiyasuttavannana
     [69] Atthame bhagavammulakati bhagava mulam etesanti bhagavammulaka. Idam vuttam
hoti:- ime bhante amhakam dhamma pubbe kassapasammasambuddhena uppadita,
tasmim parinibbute ekam buddhantaram annopi samano va brahmano va ime
dhamme uppadetum samattho nama nahosi, bhagavata 6- pana no  ime dhamma
@Footnote: 1 Ma. na vadeti na vadati     2 Si. anupadinnena, cha.Ma. anunnatena
@3 cha.Ma.,i....sahasanam    4 Si.,i. navasadayeti   5 cha.Ma. gahayeyya,
@i. gahaye              6 i. bhagavato

--------------------------------------------------------------------------------------------- page211.

Uppadita. Bhagavantam hi nissaya mayam ime dhamme ajanama pativijjhamati evam bhagavammulaka no bhante dhammati. Bhagavamnettikati bhagava dhammanam neta vineta anuneta yathasabhavato patiekkam patiekkam namam gahetvava dassetati 1- dhamma bhagavamnettika nama honti. Bhagavampatisaranati catubhumikadhamma sabbannutananassa apatham agacchamana bhagavati patisaranti namati bhagavampatisarana. Patisarantiti osaranti samosaranti. Apica mahabodhimande nisinnassa bhagavato pativedhavasena phasso agacchati "aham bhagava kinnamo"ti tvam phusanatthena phasso nama. Vedana, sanna, sankhara, vinnanam agacchati "aham bhagava kinnaman"ti tvam vijananatthena vinnanam namati. Evam catubhumikadhammanam yathasabhavato patiekkam patiekkam namam ganhanto bhagava dhamme patisaratiti bhagavampatisarana. Bhagavantamyeva patibhatuti bhagavatoyeva etassa bhasitassa attho upatthatu, tumheyeva no kathethati 2- attho. Rago khoti rajjanavasena pavattarago. Appasavajjoti lokavajjavasenapi vipakavajjavasenapiti dvihipi vajjehi appasavajjo, appadosoti attho. Katham? matapitaro hi bhatikabhaginiadayo ca puttabhatikanam avahavivahamangalam nama karenti. Evam tavesa lokavajjavasena 3- appasavajjo. Sadarasantosamulika pana apaye patisandhi nama na hotiti evam vipakavajjavasena appasavajjo. Dandhaviragiti virajjamano panesa sanikam virajjati, na sigham muccati. Telamasirago viya ciram anubandhati, 4- gantvapi nagacchatiti dandhaviragi. Dve tini bhavantarani agacchatiti dandhaviragi. 4- Tatridam vatthu:- eko kira puriso bhatujayaya micchacaram carati, tassapi itthiya attano samikato soyeva piyataro ahosi. Sa tam aha "imasmim karane pakate jate mahati garaha bhavissati, tava bhatikam ghatehi"ti. So tam 5- "nassa @Footnote: 1 Ma. dassetiti 2 cha.Ma. kathetva dethati 3 Si.,i. lokavajjavasena @pavattarago 4-4 cha.Ma. dve tini gantvapi napagacchatiti dandhaviragi @5 cha.Ma. ayam patho na dissati

--------------------------------------------------------------------------------------------- page212.

Vasali, ma evam puna avaca"ti apasadesi. Sa tunhi hutva katipahaccayena puna kathesi, tassa cittam jajjarabhavam 1- agamasi. Tato tatiyavaram kathite 2- "kinti katva okasam labhissami"ti aha. Athassa sa upayam kathenti "tvam maya vuttameva karohi, asukatthane mahakakudhasamipe tittham atthi, tattha tikhinam dandakavasim gahetva titthahi"ti. So tatha akasi. Jetthabhatapissa aranne kammam katva gharam agato. Sa tasmim muducitta viya hutva "ehi sami, sisam te olokessami"ti olokenti 3- "upakkilittham te sisan"ti amalakapindam datva "gaccha asukatthane sisam dhovitva agacchahi"ti pesesi. So taya vuttatitthameva gantva amalakakakkena sisam makkhetva udakam oruyha nhatva sisam dhovati. 4- Atha nam itaro rukkhantarato nikkhamitva khandhatthike paharitva jivita voropetva geham agamasi. Itaro bhariyaya sineham pariccajitum asakkonto tasmimyeva gehe mahadhammani hutva nibbatti. So tassa thitayapi nisinnayapi gantva sarire patati. Atha nam sa "soyeva ayam bhavissati"ti ghatapesi. So puna tassa sinehena tasmimyeva gehe kukkuro hutva nibbatti. So padasa gamanakalato patthaya tassa pacchato pacchato carati. Arannam gacchantiyapi saddhimyeva gacchati. Tam disva manussa "nikkhanto sunakhaluddako, kataram thanam gamissati"ti upphandenti. 5- Sa pana tam ghatapesi. Sopi puna tasmimyeva gehe vacchako hutva nibbattitva 6- tatheva tassa pacchato pacchato carati. Tadapi nam manussa disva "nikkhanto gopalako, kattha gaviyo carissanati"ti upphandenti. Sa tasmimpi thane tam ghatapesi. So tadapi tassa upari sineham chinditum asakkonto catutthe vare tassayeva kucchiyam jatissaro hutva nibbatti. So patipatiya catusu attabhavesu taya patihatabhavam 7- disva "evarupaya nama paccatthikaya kucchiyam nibbattosmi"ti tato patthaya tassa hatthena @Footnote: 1 cha.Ma. dvajjhabhavam 2 cha.Ma. kathito @3 cha.Ma.,i. sise te olikhissamiti olikhanti 4 cha.Ma.,i. onamitva sisam dhovi @5 cha.Ma.,i. uppandenti. evamuparipi 6 cha.Ma. nibbatti 7 cha.Ma.,i. ghatitabhavam

--------------------------------------------------------------------------------------------- page213.

Attanam phusitum na deti. Sace nam sa phusati, kandati rodati. Atha nam ayyako patijaggi. 1- Tam aparabhage vuddhippattam ayyako aha "tata kasma tvam matu hatthena attanam phusitum na desi. Sacepi sa tam phusati, mahasaddena rodasi kandasi"ti ayyakena puttho "ayyaka 2- esa mayham na mata, paccamitta esa"ti tam pavuttim sabbam arocesi. So tam alingitva roditva "ehi tata, kim amhakam idise thane nivasakiccan"ti tam adaya nikkhamitva ekam viharam gantva pabbajitva ubhopi tattha vasanta arahattam papunimsu. Mahasavajjoti lokavajjavasenapi vipakavajjavasenapiti dvihi karanehi mahasavajjo. Katham? dosenapi 3- hi duttho hutva mataripi aparajjhati, pitaripi bhatikabhaginiadisupi Pabbajitesupi. So gatagatatthanesu "ayam puggalo matapitusupi aparajjhati, bhatikabhaginiadisupi, pabbajitesupi"ti mahatim garaham labhati. Evam tava lokavajjavasena mahasavajjo. Dosavasena pana katena anantariyakammena 4- kappam niraye paccati. Evam vipakavajjavasena mahasavajjoti. Khippaviragiti khippam virajjhati. Dosena hi duttho matapitusupi cetiyepi bodhimhipi pabbajitesupi aparajjhitva "mayham khamatha"ta accayam deseti. Tassa saha khamapanena 5- tam kammam pakatikameva hoti. Mohopi dviheva karanehi mahasavajjo. Katham? 6- mohena hi mulho hutva Matapitusupi cetiyepi bodhimhipi pabbajitesupi aparajjhitva gatagatatthane garaham labhati. Evam tava lokavajjavasena mahasavajjo. Mohavasena pana katena anantariyakammena kappam niraye paccatiti. 7- Evam vipakavajjavasenapi mahasavajjo. Dandhaviragiti sanikam virajjati. Mohena mulhena hi katakammam sanikam muccati. Yatha hi acchacammam satakkhattumpi dhoviyamanam na pandaram hoti, evameva mohena mulhena katakammam sigham na muccati, sanikameva muccatiti. Sesamettha uttanamevati. @Footnote: 1 cha.Ma.,i. ayyakova patijaggati 2 cha.Ma.,i. ayam patho na dissati @3 cha.Ma.,i. dosena 4 cha.Ma.,i. anantariyakammena.evamuparipi @5 Ma.khamanena 6 cha.Ma.,i. ayam saddo na dissati 7 cha.Ma.paccati


             The Pali Atthakatha in Roman Book 15 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=508              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5379              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]