ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page336.

6. Chaṭṭhavagga tapussa-bhallikavatthu [248] Upāsakapāliyā vaṇṇanāyaṃ 1- paṭhame paṭhamaṃ saraṇaṃ gacchantānanti sabbapaṭhamaṃ saraṇaṃ gacchantānaṃ tapusso 2- ca bhalliko cāti ime dve vāṇijā aggāti dasseti. Ime kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe paṭisandhiṃ gahetvā aparabhāge satthu dhammadesanaṃ suṇantā satthāraṃ dve upāsake paṭhamaṃ saraṇaṃ gacchantānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhayiṃsu. Te kappasatasahassaṃ devamanussesu saṃsaritvā amhākaṃ bodhisattassa sabbaññutañāṇappattito puretarameva asitañjananagare kuṭumbikagehe nibbattiṃsu. Jeṭṭhabhātiko tapusso nāma ahosi, kaniṭṭho bhalliko nāma. Te aparena samayena gharāvāsaṃ vasantā kālena kālaṃ pañca sakaṭasatāni yojāpetvā vāṇijakammaṃ 3- karontā caranti. Tasmiṃ samaye amhākaṃ bodhisatto sabbaññutaṃ patvā sattasattāhaṃ bodhimaṇḍe viharitvā aṭṭhame sattāhe rājāyatanamūle nisīdi. Tasmiṃ samaye te vāṇijā pañcamattehi sakaṭasatehi taṃ ṭhānaṃ anuppattā ahesuṃ. Tesaṃ pañcame 4- anantare attabhāve mātā tasmiṃ padese devatā hutvā nibbatti. Sā cintesi "idāni buddhānaṃ āhāraṃ 5- laddhuṃ vaṭṭati. Na hi sakkā ito paraṃ nirāhārehi 6- yāpetuṃ. Ime ca me puttā iminā ṭhānena 7- gacchanti, tehi ajja buddhānaṃ piṇḍapātaṃ dātuṃ 8- vaṭṭatī"ti pañcasu sakaṭasatesu yuttagoṇānaṃ gamanupacchedaṃ akāsi. Te "kiṃ nāmetan"ti nānāvidhāni nimittāni olokenti. Atha nesaṃ kilamanabhāvaṃ ñatvā ekassa purisassa sarīre adhimuccitvā "kiṃkāraṇā kilamatha, tumhākaṃ añño yakkhāvaṭṭo vā bhūtāvaṭṭo vā nāgāvaṭṭo vā natthi, @Footnote: 1 Sī.,i. upāsakapāḷiyaṃ, Ma. upāsakapāḷivaṇṇanāya 2 Sī.,i. tapasso @3 Sī.,i. vaṇijjakammaṃ 4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 cha.Ma.,i. āhāro @6 Ma. nirāhārena 7 cha.Ma. maggena 8 cha.Ma.,i. dāpetuṃ

--------------------------------------------------------------------------------------------- page337.

Ahaṃ pana vo pañcame attabhāve 1- mātā imasmiṃ ṭhāne bhummadevatā hutvā nibbattā. Esa dasabalo rājāyatanamūle nisinno, tassa paṭhamapiṇḍapātaṃ dethā"ti. Te tassā kathaṃ sutvā tuṭṭhamānasā hutvā manthañca madhupiṇḍikañca suvaṇṇathālena ādāya satthu santikaṃ gantvā "imaṃ bhojanaṃ paṭiggaṇhatha bhante"ti āhaṃsu. Satthā atītabuddhānaṃ āciṇṇaṃ olokesi, athassa cattāro mahārājāno selamaye cattāro patte upanāmesuṃ. Satthā "tesaṃ mahapphalaṃ hotū"ti cattāropi patte "ekova patto hotū"ti adhiṭṭhāsi. Tasmiṃ khaṇe te vāṇijā tathāgatassa patte manthañca madhupiṇḍikañca patiṭṭhapetvā paribhuttakāle udakaṃ datvā bhattakiccapariyosāne satthāraṃ abhivādetvā ekamantaṃ nisīdiṃsu. Atha nesaṃ satthā dhammaṃ desesi, desanāpariyosāne dvepi janā dvevācike saraṇe patiṭṭhāya satthāraṃ abhivādetvā attano nagaraṃ gantukāmā "bhante amhākaṃ paricaraṇacetiyaṃ dethā"ti āhaṃsu. 2- Satthā dakkhiṇahatthena sīsaṃ parāmasitvā parimajjitvā 3- dvinnaṃpi janānaṃ aṭṭha kesadhātuyo 4- adāsi. Te ubhopi janā dhātuyo 5- suvaṇṇasamugge 6- ṭhapetvā attano nagaraṃ netvā asitañjananagaradvāre jīvakesadhātuyo cetiye 7- patiṭṭhapesuṃ. Uposathadivase 8- cetiyato nīlarasmi niggacchati. 9- Evametaṃ vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisīditvā upāsake paṭipāṭiyā ṭhānantaresu ṭhapento ime dve jane paṭhamaṃ saraṇaṃ gacchantānaṃ aggaṭṭhāne ṭhapesīti. Anāthapiṇḍikaseṭṭhivatthu [249] Dutiye dāyakānanti dānābhiratānaṃ sudatto gahapati anāthapiṇḍiko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ dāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā @Footnote: 1 cha.,i. atītattabhāve 2 cha.Ma. vadiṃsu 3 cha.Ma. ayaṃ pāṭho na dissati @4 Sī.,i. kesadhātumuṭṭhiyo 5 cha.Ma. kesadhātuyo 6 Sī.,i.,cha.Ma. suvaṇṇasamuggesu @7 cha.Ma.,i. cetiyaṃ 8 Sī.,i. uposathadivase uposathadivase 9 cha.Ma. nīlarasmiyo @niggacchanti

--------------------------------------------------------------------------------------------- page338.

Adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ sumanaseṭṭhissa gehe nibbatti, sudattotissa nāmaṃ akaṃsu. So aparabhāge gharāvāse patiṭṭhito dāyako dānapati hutvā teneva guṇena patthaṭanāmadheyyo 1- anāthapiṇḍiko nāma ahosi. So pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahe attano piyasahāyakassa seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā balavapaccūsakāle devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā sāvatthiyaṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge pañcacattāḷīsayojanamagge satasahassaṃ satasahassaṃ datvā yojanikavihāre kāretvā jetavanaṃ koṭisaṇṭhārena saṇṭharitvā aṭṭhārasahi koṭīhi kiṇitvā aṭṭhārasahi koṭīhi vihāraṃ kāretvā vihāre niṭṭhite catunnaṃ parisānaṃ purebhattapacchābhattesu yadicchakaṃ dānaṃ dadanto aṭṭhārasahi koṭīhi vihāramahaṃ niṭṭhāpesi. Vihāramaho navahi māsehi niṭṭhānaṃ agamāsi, "pañcahī"ti apare. Tesaṃ 2- pana sabbācariyānaṃ vivādo natthi. Evaṃ catupaṇṇāsakoṭidhanaṃ vissajjetvā niccakālaṃ gehe evarūpaṃ dānaṃ pavattesi. Devasikaṃ pañca salākabhattasatāni honti, pañca pakkhikabhattasatāni, pañca salākayāgusatāni, pañca pakkhikayāgusatāni pañca dhuvabhattasatāni, 3- pañca āgantukabhattasatāni, pañca gamikabhattasatāni, pañca gilānabhattasatāni, pañca gilānopaṭṭhākabhattasatāni, pañca āsanasatāni gehe niccaṃ paññattāneva hontīti. Atha naṃ aparabhāge satthā jetavane nisinno upāsake paṭipāṭiyā ṭhānantaresu ṭhapento dāyakānaṃ aggaṭṭhāne ṭhapesīti. @Footnote: 1 i. pattanāmadheyyo 2 Sī.,i.,cha.Ma. temāse 3 cha.,i. dhurabhattasatāni

--------------------------------------------------------------------------------------------- page339.

Cittagahapativatthu [250] Tatiye dhammakathikānanti dhammakathikaupāsakānaṃ citto gahapati aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle migaluddakagehe nibbatto aparabhāge araññakammaṃ kātuṃ samatthakāle ekadivasaṃ deve vassante migamāraṇatthāya sattiṃ 1- ādāya araññaṃ gantvā migarūpāni olokento ekasmiṃ akatapabbhāre sasīsaṃ paṃsukūlaṃ pārupitvā pāsāṇaphalake nisinnaṃ ekaṃ bhikkhuṃ disvā "eko ayyo samaṇadhammaṃ karonto nisinno bhavissatī"ti saññaṃ uppādetvā vegena gharaṃ gantvā ekasmiṃ uddhane hiyyo ābhataṃ maṃsaṃ, ekasmiṃ bhattaṃ pacāpetvā piṇḍapātacārike dve bhikkhū disvā tesaṃ pattaṃ ādāya paññattāsane nisīdāpetvā bhikkhaṃ samādāpetvā "ayye parivisathā"ti aññaṃ 2- āṇāpetvā taṃ bhattaṃ kuṭe 3- pakkhipitvā pattena 4- mukhaṃ bandhitvā kuṭaṃ ādāya gacchanto antarāmagge nānāvidhāni pupphāni ocinitvā pattapuṭakena 5- gahetvā therassa nisinnaṭṭhānaṃ gantvā kuṭaṃ otāretvā ekamantaṃ ṭhapetvā "mayhaṃ bhante saṅgahaṃ karothā"ti vatvā therassa pattaṃ ādāya bhattassa pūretvā therassa hatthe ṭhapetvā 6- tehi missakapupphehi theraṃ pūjetvā ekamante ṭhito "yathāyaṃ rasapiṇḍapātena saddhiṃ pupphapūjā cittaṃ paritoseti, evaṃ nibbattanibbattaṭṭhāne me paṇṇākārasahassāni ceva āgacchantu pañcavaṇṇaṃ kusumavassañca vassatū"ti āha. Thero tassa upanissayaṃ disvā dvattiṃsākārakammaṭṭhānaṃ ācikkhitvā adāsi. So yāvajīvaṃ kusalaṃ katvā devaloke nibbatti, nibbattaṭṭhāne jaṇṇukamattena @Footnote: 1 Sī.,i. satthiṃ 2 cha.Ma. aññe 3 Sī.,i. kuṭake @4 cha.Ma.,i. paṇṇena 5 Ma. bhattakuṭena 6 cha.Ma.,i. patiṭṭhapetvā

--------------------------------------------------------------------------------------------- page340.

Odhinā dibbapupphavassaṃ vassi, sayañca aññāhi devatāhi adhikatarena yasena 1- samannāgato ahosi. So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde magadharaṭṭhe macchikāsaṇḍanagare seṭṭhikule nibbatti, jātakālevassa sakalanagare jaṇṇukamattena odhinā pañcakusumavassaṃ 2- vassi. Athassa mātāpitaro "amhākaṃ putto attanāva attano nāmaṃ gahetvā āgato, jātadivasepi 3- sakalanagaraṃ pañcavaṇṇehi pupphehi vicittaṃ jātan"ti cittakumārotissa nāmaṃ akaṃsu. So aparabhāge gharāvāse patiṭṭhito pitu accayena tasmiṃ nagare seṭṭhiṭaṭhānaṃ pāpuṇi. Tasmiṃ samaye pañcavaggiyattherānaṃ antare 4- mahānāmatthero nāma macchikāsaṇḍanagaraṃ agamāsi. Citto gahapati tassa iriyāpathe pasīditvā pattaṃ ādāya gehaṃ ānetvā 5- piṇḍapātena paṭimānetvā katabhattakiccaṃ ambātakārāmaṃ nāma uyyānaṃ netvā tatthassa vasanaṭṭhānaṃ kāretvā nibaddhaṃ attano gehe piṇḍapātaṃ gahetvā vasanatthāya paṭiññaṃ gaṇhi. Theropissa upanissayaṃ disvā dhammaṃ desento saḷāyatanavibhattimeva desesi. Citto gahapati purimabhave madditasaṅkhāratāya nacirasseva anāgāmiphalaṃ sampāpuṇi. Athekadivasaṃ isidattatthero tattha gantvā viharanto seṭṭhissa nivesane bhattakiccapariyosāne āyasmatā therena pañhaṃ vissajjetuṃ asakkontena ajjhiṭṭho upāsakassa pañhaṃ vissajjetvā tena pubbe gihisahāyakabhāve ñāte "na idāni idha vaṭṭhabban"ti yathāsukhaṃ pakkāmi. Punekadivasaṃ seṭṭhī gahapati mahānāmattheraṃ iddhipāṭihāriyakaraṇatthāya 6- yāci. Sopi tassa tejosamāpattipāṭihāriyāni 7- dassetvā "idāni idha vasituṃ na yuttan"ti yathāsukhaṃ pakkāmi. Athekadivasaṃ dve aggasāvakā bhikkhusahassaparivārā ambātakārāmaṃ agamaṃsu. 8- Seṭṭhī gahapati tesaṃ mahāsakkāraṃ sajjesi. Sudhammatthero taṃ apasādamāno 9- seṭṭhiṃ tilasaṅgulikavādena khuṃsetvā tena paṇāmito satthu santikaṃ gantvā ovādaṃ labhitvā @Footnote: 1 cha.Ma.,i. rūpena 2 cha.Ma.,i. pañcavaṇṇakusumavassaṃ 3 cha.Ma.,i. jātadivasevassa @4 cha.Ma.,i. abbhantaro 5 Sī.,i. netvā 6 cha.Ma. iddhipāṭihāriyakaraṇatthaṃ @7 cha.Ma.,i. tejosamāpattipāṭihāriyaṃ 8 Ma. āgamaṃsu 9 cha.Ma.,i. asahamāno

--------------------------------------------------------------------------------------------- page341.

Dasabalassa ovāde ṭhito cittagahapatiṃ khamāpetvā tattheva ambātakārāme viharanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tadā upāsako cintesi "ahaṃ dasabalaṃ adisvāva ciraṃ vītināmesiṃ, satthu santikaṃ gacchantena pana ayuttaṃ tucchahatthena gantun"ti pañcahi sakaṭasatehi telamadhuphāṇitādīni ādāya "ye dasabalaṃ passitukāmā, te mayā saddhiṃ āgacchantū"ti nagare bheriñcārāpetvā dvīhi purisasahassehi parivuto satthāraṃ passituṃ pakkāmi. Yojane yojane magge 1- devatā paṇṇākāraṃ upaṭṭhapesuṃ. So satthu santikaṃ gantvā pañcapatiṭṭhitena satthāraṃ vandati, 2- tasmiṃ khaṇe ākāsā pañcavaṇṇapupphavassaṃ 3- vassi. Satthā tassa ajjhāsayavasena tesaṃ 4- saḷāyatanavibhattimeva kathesi. Tassa aḍḍhamāsamattaṃ dasabalassa dānaṃ dentassāpi sakanivesanato nītāni taṇḍulatelamadhuphāṇitādīni na khīyiṃsu. Rājagahavāsikehi pahitapaṇṇākārova alaṃ ahosi. Sopi satthāraṃ passitvā attano nagaraṃ gacchanto sakaṭehi ābhataṃ sabbaṃ bhikkhusaṃghassa adāsi. Sakaṭesu tucchesu jātamattesveva 5- devatā satta ratanāni pūrayiṃsu. Mahājanantare kathā udapādi "yāva sakkārasammānappatto vatāyaṃ citto gahapatī"ti. Taṃ sutvā satthā dhammapade imaṃ gāthamāha:- "saddho sīlena sampanno yasobhogasamappito yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito"ti. 6- So tato paṭṭhāya ariyasāvakānaṃyeva upāsakānaṃ pañcahi purisasatehi 7- parivuto vicarati. Atha naṃ satthā aparabhāge upāsake paṭipāṭiyā ṭhānantaresu ṭhapento cittasaṃyuttaṃ 8- atthuppattiṃ katvā dhammakathikānaṃ aggaṭṭhāne ṭhapesīti. @Footnote: 1 Sī.,i. tiṃsayojanamagge, cha.Ma. tiṃsayojane magge 2 cha.Ma.,i. vandi @3 Sī.,i. pañcavaṇṇānaṃ pupphānaṃ pupphavassaṃ, cha.Ma. pañcavaṇṇānaṃ pupphānaṃ vassaṃ @4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 Ma. gatamattesveva @6 khu.dha. 25/303/68 cittagahapativatthu 7 cha.Ma.,i. satehi @8 saṃ.saḷā. 18/537/347 cittagahapatipucchāsaṃyutta (syā)

--------------------------------------------------------------------------------------------- page342.

Hatthakaāḷavakavatthu [251] Catutthe catūhi saṅgahavatthūhīti catubbidhena saṅgahavatthunā parisaṃ saṅgaṇhantānaṃ hatthako āḷavako aggoti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulaghare nibbatto aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ catūhi saṅgahavatthūhi samannāgataṃ ekaṃ upāsakaṃ ṭhānantare ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde āḷaviraṭṭhe āḷavinagare āḷavakassa rañño gehe paṭisandhiṃ gaṇhi, 1- sve bhattapātiyā 2- saddhiṃ āḷavakassa pesetabbo ahosi. Tatrāyaṃ anupubbikathā:- ekadivasaṃ kira āḷavako rājā migaṃ vadhāya 3- araññaṃ gantvā ekaṃ migaṃ anubandhitvā ghātetvā dvidhā 4- chinditvā dhanukoṭiyaṃ laggetvā 5- nivattitvā āgacchanto vātātapena kilantakāyo 6- ekaṃ saṇḍacchāyaṃ 7- nigrodhamūlaṃ pavisitvā nisīdi. Atha naṃ muhuttaṃ darathaṃ vinodetvā nikkhamantaṃ rukkhe adhivaṭṭhā devatā "tiṭṭha tiṭṭha, bhakkhosi me"ti hatthe gaṇhi. So daḷhaṃ gahitattā aññaṃ upāyaṃ apassanto "devasikaṃ te ekekapurisena 8- saddhiṃ pātibhattaṃ 9- pesissāmī"ti vatvā nagaraṃ gato. Tato paṭṭhāya bandhanāgārato ekekamanussena saddhiṃ pātibhattaṃ pesesi. Eteneva niyāmena bandhanāgāre manussesu khīṇesu "mahallakamanussesu gayhamānesu raṭṭhakhobho hotī"ti te agahetvā dahare kumāre gaṇhituṃ ārabhiṃsu. Tato paṭṭhāya nagare dārakamātaro 10- ca gabbhiniyo ca aññaṃ raṭṭhaṃ gacchanti. Tasmiṃ samaye satthā paccūsasamanantare 11- lokaṃ volokento āḷavakakumārassa tiṇṇaṃ maggaphalānaṃ upanissayaṃ disvā "ayaṃ kumāro kappasatasahassaṃ paṭṭhitapaṭṭhano devalokā cavitvā āḷavakarañño gehe nibbatto, aññaṃ alabhanto sveva 12- kumāraṃ @Footnote: 1 Sī.,i. gehe nibbatto 2 Sī.,i.,cha.Ma. bhattacāṭiyā 3 Ma. migavadhāya, @cha.,i. migavatthāya 4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 Sī. laketvā, cha.Ma. lagetvā @6 Sī.,i. vātātapakilantatāya 7 Ma. sītacchāyaṃ, cha. sandacchāyaṃ 8 Sī. ekena purisena @9 Sī.,i.,cha.Ma. cāṭibhattaṃ. evamaparipi 10 Sī.,i. daharakumārā @11 cha.Ma. paccūsasamayante 12 cha.Ma.,i. kumāraṃ alabhantā sve

--------------------------------------------------------------------------------------------- page343.

Pātibhattena saddhiṃ gahetvā gacchissatī"ti cintetvā sāyaṇhasamaye aññātakavesena āḷavakassa yakkhassa vasanaṭṭhānaṃ 1- gantvā tassa dovārikaṃ gandhabbaṃ 2- nāma yakkhaṃ bhavanaṃ pavisanatthāya yāci. So āha "bhagavā tumhe pavisatha, mayhaṃ pana āḷavakassa anārocanaṃ nāma ayuttan"ti. So himavante yakkhasamāgamaṃ gatassa āḷavakassa santikaṃ agamāsi. Satthāpi taṃ bhavanaṃ pavisitvā āḷavakassa nisīdanapallaṅke nisīdi. Tasmiṃ samaye sātāgirahemavatā āḷavakassa bhavanamatthakena yakkhasamāgamaṃ gacchantā attano gamane asampajjamāne "kiṃ nu kho kāraṇan"ti āvajjentā satthāraṃ āḷavakassa bhavane nisinnaṃ disvā satthu santikaṃ gantvā vanditvā yakkhasamāgamaṃ gantvā āḷavakassa tuṭṭhiṃ pavedayiṃsu "mahālābho 3- te āvuso āḷavaka, yassa 4- te sadevake loke aggapuggalo bhavane nisinno, gantvā satthu santike dhammaṃ suṇāhī"ti. So tesaṃ kathaṃ sutvā cintesi "ime ekassa samaṇassa muṇḍakassa mama pallaṅke nisinnabhāvaṃ kathentī"ti anattamano 5- kodhābhibhūto hutvā "ajja mayhaṃ etena samaṇena saddhiṃ saṅgāmo bhavissati, tattha me sahāyā nāma hothā"ti 6- dakkhiṇapādaṃ ukkhipitvā saṭṭhiyojanamattaṃ pabbatakūṭaṃ akkami, taṃ bhijjitvā 7- dvidhā ahosi. Tato paṭṭhāya āḷavakayuddhaṃ vitthāretabbaṃ. Āḷavako pana sabbarattiṃ tathāgatena saddhiṃ nānākārena 8- yujjhantopi yaṅkiñci 9- kātuṃ asakkonto satthāraṃ upasaṅkamitvā aṭṭha pañhe pucchi, satthā vissajjesi. Desanāpariyosāne sotāpattiphale patiṭṭhāsi. Vitthārato 10- kathetukāmena āḷavakasuttavaṇṇanā 11- oloketabbā. Punadivase uṭṭhite aruṇe pātibhattaharaṇavelāya 12- sakalanagare gahetabbayuttakaṃ dārakaṃ adisvā rañño ārocesuṃ. Rājā āha "gaṇhituṃ ayuttaṭṭhāne pana atthi tātā"ti. Āma deva ajja rājakule putto jātoti. Gacchatha tātā, mayaṃ @Footnote: 1 cha.Ma.,i. bhavanadvāraṃ 2 cha.Ma.,i. gadrabhaṃ 3 cha.,i. lābhā 4 Ma. yaṃ @5 Sī.,i. tato 6 Sī.,i. hontīti 7 Sī. bhinditvā 8 cha.Ma. nānappakārena @9 cha.Ma. kiñci 10 cha.Ma.,i. vitthāretvā @11 sā.pa. 1/246/300 12 cha.Ma.,i. cāṭibhattāharaṇavelāYu. evamuparipi

--------------------------------------------------------------------------------------------- page344.

Jīvantā puttaṃ labhissāma, pātibhattena naṃ pesethāti. Te deviyāpi kandamānāya 1- dārakaṃ gahetvā pātibhattena saddhiṃ āḷavakassa bhavanaṭṭhānaṃ gantvā "handa 2- ayya tava bhāgaṃ sampaṭicchā"ti āhaṃsu. Āḷavako tesaṃ kathaṃ sutvā ariyasāvakattā lajjāmāno 3- adhomukho nisīdi. Atha naṃ satthā āha "idāni te āḷavaka lajjanakiccaṃ natthi, dārakaṃ gahetvā mama hatthe ṭhapehī"ti. Rājapurisā āḷavakakumāraṃ āḷavakassa hatthe ṭhapesuṃ, āḷavako taṃ ādāya dasabalassa hatthe ṭhapesi, satthā pana gaṇhitvā 4- puna āḷavakassa hatthe ṭhapesi, āḷavako taṃ gahetvā rājapurisānaṃ hatthe ṭhapesi. Itissa hatthato hatthaṃ gatattā "hatthako āḷavako"tveva nāmaṃ akaṃsu. Atha naṃ te rājapurisā tuṭṭhamānasā ādāya rañño santikaṃ agamaṃsu. Rājā taṃ disvā "ajja pātibhattaṃ na sampaṭicchatī"ti saññaṃ katvā "kasmā tātā evameva āgatatthā"ti āha. Deva rājakulassa tuṭṭhi ca vuḍḍhi ca, satthā āḷavakassa bhavane nisīditvā āḷavakaṃ dametvā upāsakatte patiṭṭhāpetvā kumāraṃ amhākaṃ dāpesīti. Satthāpi āḷavakaṃ pattacīvaraṃ gāhāpetvā āḷavinagarābhimukho pāyāsi. So nagaraṃ upasaṅkamanto lajjitvāva paccosakkati. 5- Satthā naṃ oloketvā "lajjasi āḷavakā"ti pucchi. Āma bhante nagaravāsino maṃ nissāya mātimaraṇaṃ 6- puttadāramaraṇañca pāpuṇiṃsu, te maṃ passitvā daṇḍehipi leḍḍūhipi usūhipi 7- paharissanti. Tasmā osakkāmi bhanteti. "āḷavaka natthi te mayā saddhiṃ gacchantassa bhayaṃ, vissaṭṭho ehī"ti vatvā nagarassa avidūre ṭhāne vanasaṇḍe aṭṭhāsi. Āḷavakarājāpi nāgare gahetvā satthu paccuggamanaṃ gato. Satthā sampattaparisāya dhammaṃ desesi, desanāvasāne caturāsīti pāṇasahassāni amatapānaṃ piviṃsu. Te āḷavakassa tattheva vasanaṭṭhānaṃ gantvā 8- anusaṃvaccharaṃ balikammaṃ paṭṭhapesuṃ. @Footnote: 1 cha.Ma.,i. vikkandamānāya 2 Sī.,i. handa gaṇha 3 Sī.,i.,cha.Ma. lajjamāno @4 cha.Ma.,i. paṭiggaṇhitvā 5 cha.Ma. osakkati 6 Sī.,i.,cha.Ma. mātimaraṇaṃ pitimaraṇaṃ @7 cha.Ma.,i. ayaṃ pāṭho na dissati 8 cha.Ma.,i. katvā

--------------------------------------------------------------------------------------------- page345.

Āḷavakopi nāgare dhammikāya rakkhāya saṅgaṇhi. Sopi āḷavakakumāro vuḍḍhippatto satthu dhammadesanaṃ sutvā tīṇi maggaphalāni paṭivijjhi. So sabbakālaṃ ariyasāvakaupāsakānaṃ pañcahi satehi 1- parivarito 2- carati. Athekadivasaṃ pañcasatehi 3- upāsakehi saddhiṃ satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Satthā suvinītaṃ parisaṃ disvā "mahatī te āḷavaka parisā, kathaṃ taṃ saṅgaṇhī"ti 4- āha. Bhagavā dānena tussantaṃ dānena saṅgaṇhāmi, piyavacanena tussantaṃ piyavacanena saṅgaṇhāmi, uppannesu kiccesu tesaṃ nittharaṇakaraṇena 5- tussantaṃ uppannakiccanittharaṇena saṅgaṇhāmi, samānadānena 6- tussantaṃ samānattatāya saṅgaṇhāmīti. Evametaṃ vatthu samuṭṭhitaṃ. Atha satthā aparabhāge jetavane nisīditvā upāsake ṭhānantaresu ṭhapento hatthakaṃ āḷavakaṃ catūhi saṅgahavatthūhi parisaṃ saṅgaṇhantānaṃ aggaṭṭhāne ṭhapesīti. Mahānāmasakkavatthu [252] Pañcame paṇītadāyakānanti paṇītarasadāyakānaṃ mahānāmo sakko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ paṇītarasadāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthupure sakkarājakule 7- nibbattitvā vayappatto dasabalassa paṭhamadassaneneva 8- sotāpattiphale patiṭṭhāsi. Athekasmiṃ samaye satthā verañjāyaṃ vassāvāsaṃ vasitvā anupubbena kapilavatthupuraṃ gantvā nigrodhārāme paṭivasati. Mahānāmo "satthā āgato"ti sutvā satthu santikaṃ gantvā abhivādetvā ekamantaṃ nisinno satthāraṃ evamāha "bhagavā sutametaṃ `bhikkhusaṃgho kira verañjāyaṃ bhikkhācārena kilamatī'ti, mama catumāsaṃ bhikkhusaṃghassa @Footnote: 1 Ma. parivārasatehi 2 cha.Ma.,i. parivuto 3 cha.Ma.,i. tehi 4 cha.Ma.,i. saṅgahāsīti @5 Sī.,i.,cha.Ma. nittharaṇena 6 cha.Ma. samānattaṭṭhānena 7 cha.Ma.,i. sakyarājakule @8 Sī.,i. paṭhamakadassaneyeva

--------------------------------------------------------------------------------------------- page346.

Paṭijagganapaṭiññaṃ detha, ahaṃ bhikkhusaṃghassa sarīre ojaṃ pavesessāmī"ti. Satthā adhivāsesi. So satthu adhivāsanaṃ viditvā punadivasato paṭṭhāya buddhappamukhaṃ bhikkhusaṃghaṃ paṇītabhojanīyacatumadhurādīhi 1- paṭijaggitvā puna catumāsaṃ paṭiññaṃ gahetvā aṭṭhamāse pūretvā puna catumāsaṃ paṭiññaṃ gahetvā sakalasaṃvaccharaṃ paṭijaggi. Satthā tato paraṃ paṭiññaṃ nādāsi. Mahānāmo pana tato paṭṭhāya aparāparaṃ sampattabhikkhusaṃghassa teneva niyāmena sakkāraṃ karoti, tassa so guṇo sakalajambūdīpe pākaṭo jāto. Evametaṃ vatthu samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisīditvā mahānāmaṃ sakkaṃ paṇītadāyakānaṃ aggaṭṭhāne ṭhapesīti. Uggagahapativatthu [253] Chaṭṭhe manāpadāyakānanti manāpacittarucitabhojanadāyakānaṃ uggo gahapati vesāliko aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ manāpadāyakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde vesāliyaṃ seṭṭhikule nibbatti. Tassa jātakāle nāmaṃ aniyāmitaṃ. Aparabhāge panassa attabhāvopi uggato ahosi samiddho, alaṅkatatoraṇaṃ viya ussitacittapaṭo viya ca ativirocittha. Guṇāpissa uggatā ahesuṃ. So imesaṃ dvinnaṃpi uggatattā uggaseṭṭhītveva saṅkhaṃ gato. So panāyaṃ dasabalassa paṭhamadassaneneva sotāpattiphale patiṭṭhāya aparabhāge tīṇipi maggaphalāni sacchākāsi. So attano mahallakakāle rahogato nisīditvā cintesi "yaṃ yaṃ mayhaṃ piyaṃ manāpaṃ, taṃ tadeva dasabalassa dassāmi, idaṃ me satthu sammukhāpi 2- sutaṃ `manāpadāyī labhate manāpan"ti. Athassa etadahosi "api nu kho me cittaṃ jānitvā satthā nivesanadvāraṃ āgaccheyyā"ti. @Footnote: 1 cha.Ma.,i. paṇītarasabhojanacatumadhurādīhi 2 Sī. santikāpi

--------------------------------------------------------------------------------------------- page347.

Satthāpi kho tassa cittaṃ ñatvā bhikkhusaṃghaparivuto nivesanadvāreyeva pāturahosi. So "satthā āgato"ti sutvā ativiya ussāhajāto dasabalassa santikaṃ gantvā pañcapatiṭṭhitena vanditvā satthu pattaṃ paṭiggahetvā gharaṃ pavesetvā paññattavara- buddhāsane satthāraṃ, avasesaāsanesu ca bhikkhusaṃghaṃ nisīdāpetvā buddhappamukhaṃ bhikkhusaṃghaṃ nānaggarasehi parivisitvā bhattakiccapariyosāne ekamantaṃ nisīditvā evamāha "sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ nāma `manāpadāyī labhate manāpan'ti. Yaṃ yaṃ bhante mayhaṃ manāpaṃ, taṃ taṃ mayā buddhappamukhassa bhikkhusaṃghassa dinnamevā"ti satthāraṃ pajānāpetvā tato paṭṭhāya yaṃ yaṃ tassa manāpaṃ, taṃ taṃ buddhappamukhassa bhikkhusaṃghassa deti. Taṃ pana sabbaṃ pañcakanipāte uggasutte 1- vitthārato āgamissatīti. Evametaṃ vatthu samuṭṭhitaṃ. Satthā aparabhāge jetavane viharanto taṃ upāsakaṃ manāpadāyakānaṃ aggaṭṭhāne ṭhapesīti. Uggatagahapativatthu [254] Sattame saṃghupaṭṭhākānanti bhikkhusaṃghassa upaṭṭhākānaṃ hatthigāmako uggato gahapati aggoti dasseti. Sopi kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto aparabhāge satthu dhammadesanaṃ sutvā satthāraṃ ekaṃ upāsakaṃ saṃghupaṭṭhākānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde hatthigāme seṭṭhikule nibbatti, uggatakumārotissa nāmaṃ akaṃsu. So aparabhāge gharāvāse patiṭṭhito pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. Tena samayena satthā bhikkhusaṃghaparivuto cārikaṃ caranto hatthigāmaṃ patvā nāgabhavanuyyāne viharati, tadā ayaṃ uggataseṭṭhī sattāhaṃ pānamadamatto hutvā nāṭakehi parivuto nāgabhavanuyyānaṃ gantvā paricārayamāno dasabalaṃ disvā balavahirottappaṃ paccupaṭṭhāpesi. Athassa satthāraṃ upasaṅkamantassa sabbo surāmado abbhaṭṭhaṃ agamāsi. So satthāraṃ @Footnote: 1 aṅ.pañcaka. 22/44/53 (syā)

--------------------------------------------------------------------------------------------- page348.

Vanditvā ekamantaṃ nisīdi. Athassa satthā dhammaṃ desesi. Desanāpariyosāne tīṇi maggaphalāni paṭivijjhi. Tato paṭṭhāya nāṭakā "tumhe yathāsukhaṃ gacchathā"ti vissajjetvā dānābhirato hutvā bhikkhusaṃghassa dānameva deti. Devatā rattibhāgasamanantare āgantvā seṭṭhissa ārocesi "gahapati asuko bhikkhu tevijjo, asuko bhikkhu chaḷabhiñño, asuko sīlavā, asuko dussīlo"ti. So tāya vacanaṃ sutvāpi guṇaṃ tāva 1- yathābhūtato jānāti, deyyadhammaṃ pana samacitteneva deti. Satthu santike nisīditvāpi tameva guṇaṃ katheti. Aparabhāge satthā jetavane nisīditvā taṃ gahapatiṃ saṃghupaṭṭhākānaṃ aggaṭṭhāne ṭhapesīti. Sūrambaṭṭhavatthu [255] Aṭṭhame aveccappasannānanti avigacchanasabhāvena acalena pasādena samannāgatānaṃ sūro ambaṭṭho 2- aggoti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ sutvā satthāraṃ ekaṃ upāsakaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbatti, sūrambaṭṭhotissa nāmaṃ akaṃsu. So aparabhāge vayappatto gharāvāse patiṭṭhāya aññatitthiyānaṃ upaṭṭhāko hutvā carati. Atha satthā paccūsasamaye lokaṃ volokento tassa sotāpattimaggahetuṃ disvā bhikkhācāravelāya nivesanadvāraṃ agamāsi. So dasabalaṃ disvā cintesi "samaṇo gotamo mahākule ceva jāto, loke ca atipaññāto, 3- tenassa santikaṃ agamanaṃ nāma na yuttan"ti. So satthu santikaṃ gantvā pādesu vanditvā pattaṃ gahetvā gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā bhikkhaṃ datvā bhattakiccapariyosāne ekamantaṃ nisīdi. Satthā tassa cariyavasena dhammaṃ desesi. Desanāpariyosāne sotāpattiphale patiṭṭhahi. Satthāpi taṃ dametvā vihārameva gato. @Footnote: 1 Sī. guṇavante 2 Ma.,ka. surabandho 3 cha.Ma. abhiññāto

--------------------------------------------------------------------------------------------- page349.

Tato māro cintesi "ayaṃ sūrambaṭṭho nāma amhākaṃ santako, satthā panassa ajja gehaṃ gato, kiṃ nu kho satthu dhammaṃ sutvā maggapātubhāvaṃ akaritthāti yāvassa mama visayā atikkantabhāvaṃ vā anatikkantabhāvaṃ vā jānāmī"ti attano kāmarūpitāya dasabalassa sarikkhakaṃ rūpaṃ māpetvā cīvaragahaṇaṃpi pattagahaṇaṃpi buddhākappeneva gantvā dvattiṃsalakkhaṇadharo hutvā sūrambaṭṭhassa gehadvāre aṭṭhāsi. Sūrambaṭṭhopi "puna dasabalo āgato"ti sutvā "buddhānaṃ aniyyānikagamanaṃ nāma natthi, kena nu kho kāraṇena āgato"ti vegena "dasabalo"ti saññāya tassa santikaṃ gantvā abhivādetvā ekamantaṃ ṭhito "bhante tumhe idāneva imasmiṃ gehe bhattakiccaṃ katvā gatā, kiṃ nu kho kāraṇaṃ paṭicca puna āgatatthā"ti āha. "sūrambaṭṭha mayā dhammaṃ kathentena ekaṃ anupadhāretvā kathitaṃ atthi, mayā hi pañcakkhandhā `sabbeva aniccā dukkhā anattā'ti kathitā, na pana te sabbeva evarūpā. Ekacce hi khandhā niccā dhuvā sassatā atthī"ti āha. Tato sūrambaṭṭho cintesi "ayaṃ kathā ativiya bhāriyā. Buddhānañhi dvekathā nāma natthīti upadhāritvā dasabalassa 1- māro nāma paṭipakkho, addhā ayaṃ māro bhavissatī"ti cintetvā "mārosi tvan"ti āha. Ariyasāvakena kathitakathā tassa pharasuppahāro viya ahosi, tasmā sakabhāvena saṇṭhāretuṃ asakkonto "āma sūrambaṭṭha ahaṃ māro"ti āha. "tādisānaṃ mārānaṃ sataṃpi sahassaṃpi āgantvā mama saddhaṃ cāletuṃ na sakkonti, mahāgotamo dasabalo mayhaṃ dhammaṃ desento `sabbe saṅkhārā aniccā'ti bodhetvā desesi, mā me gharadvāre tiṭṭhā"ti accharaṃ pahari. Māro tassa vacanaṃ sutvā paṭicaritvā 2- kathetuṃ asakkonto tatthevantaradhāyi. Sūrambaṭṭhopi sāyaṇhasamaye satthu santikaṃ gantvā mārena katakiriyaṃ kathetvā "bhante evaṃ māro mama saddhaṃ cāletuṃ vāyamitthā"ti āha. Satthā tadeva kāraṇaṃ atthuppattiṃ katvā imasmiṃ sāsane sūrambaṭṭhaṃ aveccappasannānaṃ aggaṭṭhāne ṭhapesīti. @Footnote: 1 Sī.,i.,cha.Ma. buddhānaṃ hi anupadhāretvā kathanaṃ nāma natthi, dasabalassa @2 cha.Ma. paṭippharitvā

--------------------------------------------------------------------------------------------- page350.

Jīvakavatthu [256] Navame puggalappasannānanti puggaliyappasādena samannāgatānaṃ upāsakānaṃ jīvako komārabhacco aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammakathaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ puggalappasannānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare abhayaṃ rājakumāraṃ paṭicca sālavatiyā nāma rūpūpajīviniyā kucchismiṃ nibbatto. Rūpūpajīviniyo ca nāma vijātakāle sace putto hoti, chaḍḍenti. Sace dhītā, paṭijagganti. Iti sā taṃ dārakaṃ kattarasuppakena saṅkārakūṭe chaḍḍāpeti. Atha naṃ abhayo rājakumāro rājupaṭṭhānaṃ gacchantaṃ taṃ disvā "kiṃ bhaṇe etaṃ kākehi paripuṇṇan"ti purise 1- pesetvā "dārako devā"ti vutte "jīvati bhaṇe"ti. "jīvati devā"ti sutvā attano antepure posāpeti. Tassa jīvatīti kathitattā jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti komārabhaccotissa nāmaṃ akaṃsūti. So attano soḷasavassuddesikakāle takkasilaṃ gantvā vejjasippaṃ uggaṇhitvā bimbisārarañño santikā sakkāraṃ labhitvā caṇḍapajjotassa rañño rogaṃ phāsuṃ akāsi. So tassa pañca taṇḍulasakaṭasatāni soḷasa kahāpaṇasahassāni dussasahassaparivāraṃ 2- anagghaṃ siveyyakaṃ dussayugañca pesesi. Tasmiṃ samaye satthā rājagahaṃ upanissāya gijjhakūṭe pabbate viharati. Jīvako satthu ussannadhātuke kāye virecanaṃ datvā bhesajjaṃ karonto "cattāro paccayā mama santakāva hontū"ti satthāraṃ attano vihāre vasāpetvā satthu bhesajjaṃ katvā taṃ dussayugaṃ upanetvā "idaṃ bhante tumheyeva paribhogaṃ karothā"ti vatvā tena saddhiṃ laddhaṃ dussasahassaṃ bhikkhusaṃghassa adāsi. Ayamettha saṅkhepo, vitthārena pana jīvakavatthu khandhake 3- āgatameva. Satthā aparabhāge jetavane viharanto jīvakaṃ komārabhaccaṃ puggalappasannānaṃ aggaṭṭhāne ṭhapesīti. @Footnote: 1 cha.,i. samparikiṇṇanti manusse 2 Sī.,i. rūpasahassaparivāraṃ @3 vi.mahā. 5/326/123 cīvarakkhandhaka

--------------------------------------------------------------------------------------------- page351.

Nakulapitugahapativatthu [257] Dasame vissāsakānanti vissāsakaṃ kathaṃ kathentānaṃ upāsakānaṃ antare nakulapitā gahapati aggoti dasseti. So kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ upāsakaṃ vissāsakānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. So kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde bhaggaraṭṭhe suṃsumāragirinagare 1- seṭṭhikule nibbatti. Satthāpi kho bhikkhusaṃghaparivuto cārikañcaramāno taṃ nagaraṃ patvā bhesakalāvane viharati. Athāyaṃ nakulapitā gahapati suṃsumāragirivāsīhi saddhiṃ satthu santikaṃ gantvā paṭhamadassaneneva so ca bhariyā ca dasabalaṃ "ayaṃ amhākaṃ putto"ti saññaṃ patiṭṭhapetvā ubhopi satthu pādesu patitvā "tāta tvaṃ ettakaṃ kālaṃ amhe chaḍḍetvā kahaṃ vicarasī"ti āhaṃsu. Ayaṃ kira nakulapitā gahapati pubbepi pañca jātisatāni dasabalassa pitā ahosi, pañca jātisatāni cullapitā, pañca jātisatāni mahāpitā, pañca jātisatāni mātulo, nakulamātāpi pañca jātisatāni mātā ahosi, pañca jātisatāni cūḷamātā, pañca jātisatāni mahāmātā, pañca jātisatāni pitucchā. Iti dīgharattaṃ anugatasinehattā dasabalaṃ disvāva "putto"ti saññaṃ katvā saṇṭhātuṃ nāsakkhiṃsu. Satthā yāva tesaṃ cittaṃ saññattiṃ nāgacchati, tāva "apethā"ti nāvoca. Atha nesaṃ yathāmaneneva satiṃ paṭilabhitvā majjhattabhūtānaṃ āsayaṃ ñatvā dhammaṃ desesi. Desanāpariyosāne ubhopi sotāpattiphale patiṭṭhahiṃsu. Satthā aparabhāge tesaṃ mahallakakāle puna taṃ bhagganagaraṃ agamāsi. Te "satthā āgato"ti sutvā satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā svātanāya nimantetvā punadivase attano nivesane buddhappamukhaṃ bhikkhusaṃghaṃ nānaggarasehi bhojanehi parivisitvā satthāraṃ katabhattakiccaṃ upasaṅkamitvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno @Footnote: 1 Ma. saṃsumāragirinagare, cha. susumāragirinagare

--------------------------------------------------------------------------------------------- page352.

Kho nakulapitā gahapati bhagavantaṃ etadavoca "yato me bhante nakulamātā gahapatānī daharasseva daharā ānītā, nābhijānāmi nakulamātaraṃ gahapatāniṃ manasāpi aticaritā, 1- kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭheva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitun"ti. Nakulamātāpi kho gahapatānī bhagavantaṃ etadavoca "yatohaṃ bhante nakulapituno gahapatissa daharasseva daharā ānītā, nābhijānāmi nakulapitaraṃ gahapatiṃ manasāpi aticaritā, kuto pana kāyena. Iccheyyāma mayaṃ bhante diṭṭheva dhamme aññamaññaṃ passituṃ abhisamparāyañca aññamaññaṃ passitun"ti. Athāparabhāge satthā jetavane nisīditvā upāsake paṭipāṭiyā ṭhānantaresu ṭhapento imaṃ imesaṃ dvinnaṃpi kathaṃ atthuppattiṃ katvā nakulapitaraṃ gahapatiṃ vissāsakānaṃ aggaṭṭhāne ṭhapesīti. Dasasuttapaṭimaṇḍitāya upāsakapāliyā vaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī. aticarittā


             The Pali Atthakatha in Roman Book 14 page 336-352. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=8017&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=8017&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=669              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]