ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page26.

2. Nīvaraṇappahānavaggavaṇṇanā [11] Dutiyassa paṭhame ekadhammaṃpīti ettha "tasmiṃ kho pana samaye dhammā hontī"tiādīsu 1- viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammaṃpīti nissattaṃ ekaṃ sabhāvaṃpīti ayamettha attho. Anuppanno vāti ettha pana "bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya 2- yāvatā bhikkhave sattā apadā vā dvipadā vā"ti 3- evamādīsu viya samuccayattho vāsaddo daṭṭhabbo, na vikappattho. Ayañhettha attho:- yena dhammena anuppanno ca kāmacchando uppajjati, uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati, tamahaṃ yathā subhanimittaṃ, evaṃ aññaṃ na passāmīti. Tattha anuppannoti ajāto asañjāto apātubhūto asamudāgato. Kāmacchandoti "yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā"tiādinā 4- nayena vitthāritaṃ kāmacchandanīvaraṇaṃ. Uppajjatīti nibbattati pātubhavati. So panesa asamudācāravasena vā ananubhūtārammaṇavasena vā anuppanno uppajjatīti veditabbo. Aññathā hi anamatagge saṃsāre anuppanno nāma natthi. Tattha ekaccassa vattavasena kileso na samudācarati, ekaccassa ganthadhutaṅgasamādhi- vipassanānavakammakatānaṃ 5- aññataravasena. Kathaṃ? ekacco hi vattasampanno hoti, tassa dveasīti khuddakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathā- gāraāgantukagamikavattāni ca karontasseva kileso okāsaṃ na labhati. Aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa carato ayonisomanasikārañceva sativossaggañca āgamma uppajjati. Evaṃpissa 6- asamudācāravasena anuppanno uppajjati nāma. @Footnote: 1 abhi.saṃ. 34/121/41 cittuppādakaṇḍa: suññatavāra @2 Ma.mū. 12/402/359 mahātaṇhāsaṅkhayasutta, saṃ.ni. 16/12/13 moliyaphaggunasutta @3 aṅ.catukka. 21/34/39 aggappasādasutta, khu.iti. 25/90/308 pañcamavagga @4 abhi.saṃ. 34/1159/270 nikkhepakaṇḍa 5 cha.Ma....kammādīnaṃ, i. kammabhāvanānaṃ @6 cha.Ma. evampi

--------------------------------------------------------------------------------------------- page27.

Ekacco ganthayutto hoti ekaṃpi nikāyaṃ gaṇhanto 1- dvepi tayopi cattāropi pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pālivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa kileso okāsaṃ na labhati. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa pana dhutaṅgaguṇe pariharantassa kileso okāsaṃ na labhati. Aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu 2- anuyuttassa viharato 2- āvajjanavasīādīnaṃ vasena viharantassa kileso okāsaṃ na labhati. Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Ekacco pana vipassako hoti, sattasu vā anupassanāsu aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kileso okāsaṃ na labhati. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhibahulassa viharato ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Ekacco navakammiko hoti, uposathāgārabhojanasālādīni kāreti. Tassa tesaṃ upakaraṇāni cintentassa kileso okāsaṃ na labhati. Aparabhāge panassa navakamme @Footnote: 1 cha.Ma. gaṇhāti 2-2 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page28.

Niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanāya 1- kileso okāsaṃ na labhati. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Evaṃ tāva asamudācāravasena anuppannassa uppannatā veditabbā. Kathaṃ ananubhūtārammaṇavasena? idhekacco ananubhūtapubbaṃ manāpiyarūpādiārammaṇaṃ Labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgo uppajjati. Evaṃ ananubhūtārammaṇavasena anuppanno uppajjati nāma. Uppannoti jāto sañjāto nibbatto abhinibbatto pātubhūto. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya rāsibhāvāya. Tattha sakiṃ uppanno kāmacchando na nirujjhissati, sakiṃ niruddho vā sveva puna 2- uppajjissatīti aṭṭhānametaṃ. Ekasmiṃ pana niruddhe etasmiṃ 3- vā ārammaṇe aññatarasmiṃ 4- vā ārammaṇe aparāparaṃ uppajjamāno bhiyyobhāvāya vepullāya saṃvattati nāma. Subhanimittanti rāgaṭṭhāniyaṃ ārammaṇaṃ. "sanimittā 5- bhikkhave uppajjanti pāpakā akusalā dhammā, no animittā"ti 6- ettha hi 7- nimittanti paccayassa nāmaṃ. "adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbānī"ti 8- ettha kāraṇassa. "so taṃ nimittaṃ āsevati bhāvetī"ti 9- ettha samādhissa. "yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hotī"ti 10- ettha vipassanāya. Idha pana rāgaṭṭhāniyo iṭṭhārammaṇadhammo "subhanimittan"ti adhippeto. Ayoniso @Footnote: 1 cha.Ma.,i. anāsevanatāya 2 Ma. niruddho pana puna 3 cha.Ma.,i. tasmiṃ @4 cha.Ma.,i. aññasmiṃ 5 Ma. subhanimittā 6 aṅ.duka. 20/78/78 sanimittavagga @7 cha.Ma. hi-saddo na dissati 8 Ma.mū. 12/216/182 vitakkasaṇṭhānasutta @9 aṅ.navaka. 23/239(35)/435 (syā) 10 aṅ.chakka. 22/298(27)/357 anuttariyavagga @(syā)

--------------------------------------------------------------------------------------------- page29.

Manasikarototi "tattha katamo ayoniso manasikāro. Anicce niccanti dukkhe sukhanti anattani attāti asubhe subhanti ayoniso manasikāro uppathamanasikāro, saccavippaṭikūlena vā cittassa āvajjanā anvāvajjanā 1- ābhogo samannāhāro manasikāro. Ayaṃpi vuccati ayoniso manasikāro"ti 2- imassa manasikārassa vasena anupāyena manasikarontassāti. Paṭhamaṃ. [12] Dutiye byāpādoti bhattabyāpatti viya cittassa byāpajjanaṃ pakativijahanabhāvo. "tattha katamaṃ byāpādanīvaraṇaṃ. Anatthaṃ me acarīti āghāto jāyatī"ti 3- evaṃ vitthāritassa byāpādanīvaraṇassetaṃ adhivacanaṃ. Paṭighanimittanti aniṭṭhaṃ nimittaṃ. Paṭighassapi paṭighārammaṇassapi etaṃ adhivacanaṃ. Vuttaṃpi cetaṃ aṭṭhakathāyaṃ "paṭighaṃpi paṭighanimittaṃ, paṭighārammaṇopi dhammo paṭighanimittan"ti. Sesaṃ yathā 4- kāmacchande vuttanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi. Tattha tattha hi visesamattameva vakkhāmāti. Dutiyaṃ. [13] Tatiye thīnamiddhanti thīnañceva middhañca. Tesu cittassa akammaññatā thīnaṃ, 5- ālasiyabhāvassetaṃ adhivacanaṃ. Tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ. Kapimiddhassa capalāyikabhāvassetaṃ 6- adhivacanaṃ. Ubhinnaṃpi "tattha katamaṃ thīnaṃ. Yā cittassa akallatā 7- akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ. Yā kāyassa akallatā akammaññatā onāho pariyonāho"tiādinā 8- nayena vitthāro veditabbo. Aratītiādīni vibhaṅge vibhattanayeneva veditabbāni. Vuttañhetaṃ:- "tattha katamā arati? pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā paritassitā, ayaṃ vuccati arati. Tattha katamā tandī? yā tandī tandiyanā @Footnote: 1 pāli. anāvajjanā, Sī.,i. āvaṭṭanā anvāvaṭṭanā @2 abhi.vi. 35/936/455 khuddakavatthuvibhaṅga 3 abhi.saṃ. 34/1160/270 nīvaraṇagocchaka @4 cha.Ma.,i. sesamettha 5 cha.Ma. thinaṃ 6 cha.Ma.,i. pacalāyikabhāvassetaṃ @7 cha.Ma. akalyatā. evamuparipi 8 abhi.saṃ. 34/1162-3/270 nīvaraṇagocchaka

--------------------------------------------------------------------------------------------- page30.

Tandimanatā 1- ālasyaṃ 2- ālassāyanā ālassāyitattaṃ, ayaṃ vuccati tandi. Tattha katamā vijambhitā? yā kāyassa jambhanā vijambhanā ānamanā Vinamanā sannamanā paṇamanā paṭṭhabbhanā 3- byādhiyakaṃ, ayaṃ vuccati vijambhitā. Tattha katamo bhattasammado? yā bhuttāvissa bhattamucchā bhattakilamatho Bhattapariḷāho kāyaduṭṭhullaṃ, 4- ayaṃ vuccati bhattasammado. Tattha katamaṃ cetaso ca līnattaṃ? yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa, idaṃ vuccati cetaso ca līnattan"ti. 5- Ettha ca purimā cattāro dhammā thīnamiddhanīvaraṇasahajātavasenapi upanissayavasenapi paccayā honti, cetaso ca līnattaṃ attanova attanā sahajātaṃ na hoti, upanissayakoṭiyā pana hotīti. Tatiyaṃ. [14] Catutthe uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittasseva 6- uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Cetaso avūpasamoti uddhaccakukkuccassevetaṃ nāmaṃ. Avūpasantacittassāti jhānena vā vipassanāya vā avūpasamitacittassa. Ayaṃ pana avūpasamo uddhaccakukkuccassa upanissayakoṭiyā paccayo hotīti. Catutthaṃ. [15] Pañcame vicikicchāti "satthari kaṅkhatī"tiādinā 7- nayena vitthāritaṃ vicikicchānīvaraṇaṃ. Ayoniso manasikāro vuttalakkhaṇoyevāti. Pañcamaṃ. [16] Chaṭṭhe anuppanno vā kāmacchando nuppajjatīti asamudācāravasena vā ananubhūtārammaṇavasena vāti dvīheva kāraṇehi anuppanno nuppajjati, tathā vikkhambhito hoti, puna hetuṃ vā paccayaṃ vā na labhati. Idhāpi vattādīnaṃyeva vasena asamudācāro veditabbo. Ekaccassa hi vuttanayeneva vatte yuttassa vattaṃ @Footnote: 1 Ma. tandimanasikatā 2 cha.Ma. ālassaṃ 3 pāli,cha.Ma. ayaṃ pāṭho na dissati @4 ka. kāladubbalyaṃ, Ma. kāyadubbalyaṃ 5 abhi.vi. 35/856-60/429 ekakaniddesa @6 cha.Ma. cittassa 7 abhi.saṃ. 34/1167/271 nikkhepakaṇḍa;dukanikkhepa

--------------------------------------------------------------------------------------------- page31.

Karontasseva kileso okāsaṃ na labhati, 1- vattavasena vikkhambhito hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā 2- arahattaṃ gaṇhāti mālakatissatthero 3- viya. So kirāyasmā rohaṇajanapade gameṇḍavāsimahāvihārassa 4- bhikkhācāre nesādakule nibbatto. Vayaṃ āgamma katagharāvāso "puttadāraṃ posissāmī"ti aduhalasataṃ saṇṭhapetvā pāsasataṃ yojetvā sūlasataṃ ropetvā bahuṃ pāpaṃ āyūhanto ekadivasaṃ gehato aggiñca loṇañca gahetvā araññaṃ gato pāse baddhaṃ migaṃ vadhitvā aṅgārapakkaṃ maṃsaṃ khāditvā pipāsito 5- hutvā gameṇḍavāsimahāvihāraṃ paviṭṭho pānīyamāḷake dasamattesu pānīyaghaṭesu pipāsāvinodanamattaṃpi pānīyaṃ alabhanto "kinnāmetaṃ ettakānaṃ bhikkhūnaṃ vasanaṭṭhāne pipāsāya āgatānaṃ pipāsāvinodanamattaṃ pānīyaṃ natthī"ti ujjhāyituṃ āraddho. Cūḷapiṇḍapātikatissatthero tassa kathaṃ sutvā tassa santikaṃ gacchanto pānīyamāḷake dasamatte pānīyaghaṭe pūre disvā "jīvamānapetakasatto ayaṃ bhavissatī"ti cintetvā "upāsaka sace pipāsitosi, piva pānīyan"ti vatvā kuṭaṃ ukkhipitvā tassa hatthesu āsiñci. Tassa kammaṃ paṭicca sītaṃ sītaṃ 6- pānīyaṃ tattakapāle 7- pakkhittaṃ viya vinassati, sakalaṃpi pānīyaṃ pivato 8- pipāsā na pacchijji. Atha naṃ thero āha "yāva dāruṇañca te upāsaka kammaṃ kataṃ, idāneva peto jāto, vipāko kīdiso bhavissatī"ti. So tassa kathaṃ sutvā laddhasaṃvego theraṃ vanditvā tāni aduhalādīni visaṅkharitvā vegena gharaṃ gantvā puttadāraṃ oloketvā sattiṃ 9- bhinditvā dīpakamigapakkhino araññe vissajjetvā theraṃ paccupasaṅkamitvā pabbajjaṃ yāci. Dukkarāvuso pabbajjā, kathaṃ tvaṃ pabbajissasīti. Bhante evarūpaṃ paccakkhakāraṇaṃ disvā kathaṃ na pabbajissāmīti. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So vattābhirato 10- tussitvā buddhavacanaṃ @Footnote: 1 ka. labhatīti 2 cha.Ma. vivaṭṭetvā. evamuparipi 3 cha.Ma.,i. milakkhatissatthero @4 cha.Ma. gāmeṇḍavālamahāvihārassa, Ma. maṇḍalavāsimahāvihārassa. evamuparipi @5 ka. pipāso 6 cha.Ma.,i. pītapītaṃ 7 Sī. tattakaṭāhe, i. tatte kaṭāhe @8 cha.Ma. sakalepi ghaṭe pivato, i. sakalaghaṭe pivato 9 cha.Ma. satthāni @10 cha.Ma.,i. vattārabhirato hutvā

--------------------------------------------------------------------------------------------- page32.

Uggaṇhanto ekadivasaṃ devadūtasutte "tamenaṃ bhikkhave nirayapālā puna mahāniraye pakkhipantī"ti 1- imaṃ ṭhānaṃ sutvā "ettakaṃ dukkharāsiṃ anubhavitaṃ sattaṃ puna mahāniraye pakkhipanti, aho bhāriyo bhante mahānirayo"ti āha. Āma āvuso bhāriyoti. Sakkā bhante passitunti. "na sakkā passituṃ, diṭṭhasadisaṃ kātuṃ ekaṃ kāraṇaṃ dassessāmī"ti sāmaṇere samādapetvā "pāsāṇapiṭṭhe alladārurāsiṃ karohī"ti. 2- So tathā kāresi. Thero yathānisinnova iddhiyā abhisaṅkharitvā mahānirayato khajjopanakamattaṃ aggipapaṭikaṃ nīharitvā passantasseva tassa therassa dārurāsimhi nikkhipi. 3- Tassa tattha nipāto ca dārurāsino jhāyitvā chārikabhāvupagamanañca apacchā apurimaṃ ahosi. So taṃ disvā "bhante imasmiṃ sāsane kati dhurāni nāmā"ti pucchi. Āvuso vipassanādhurañca 4- ganthadhurañcāti. "bhante gantho nāma paṭibalasabhāvo, 5- mayhaṃ pana dukkhupanisā saddhā, vipassanādhuraṃ pūressāmi kammaṭṭhānaṃ me dethā"ti vanditvā nisīdi. Thero "vattasampanno bhikkhū"ti vattasīse ṭhatvā tassa kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā vipassanāya ca kammaṃ karoti, vattañca pūreti. Ekadivasaṃ cittalapabbatamahāvihāre vattaṃ karoti, ekadivasaṃ gameṇḍavāsimahāvihāre, ekadivasaṃ gocaragāmamahāvihāre. 6- Thīnamiddhe okkantamatte vattaparihānibhayena palāsaṃ 7- temetvā sīse ṭhapetvā pāde udake otāretvā nisīdi. 8- So ekadivasaṃ cittalapabbatamahāvihāre dve yāme vattaṃ katvā balavapaccūsakāle niddāya okkamituṃ āraddhāya allapalāsaṃ 9- sīse ṭhapetvā nisinno pācīnapabbatapasse sāmaṇerassa aruṇavatīsuttantaṃ 10- sajjhāyantassa:- @Footnote: 1 Ma.u. 14/270/239 devadūtasutta, aṅ.tika. 20/36/136 devadūtavagga @2 cha.Ma. kārehīti 3 cha.Ma.,i. pakkhipi 4 ka.,Sī. vāsadhurañca 5 cha.Ma.,i. paṭibalassa @bhāro 6 Sī.,i. kājaragāmamahāvihāre 7 cha.Ma.,i. palālavaraṇakaṃ, Sī. palālāvaraṇakaṃ @8 cha.Ma.,i. nisīdati 9 cha.Ma.,i. allapalālaṃ 10 cha.Ma.,i. aruṇavatiyasuttantaṃ

--------------------------------------------------------------------------------------------- page33.

"ārabbhatha 1- nikkamatha 2- yuñjatha buddhasāsane dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro. Yo imasmiṃ dhammavinaye appamatto vihessati 3- pahāya jātisaṃsāraṃ dukkhassantaṃ karissatī"ti 4- idaṃ ṭhānaṃ sutvā "mādisassa āraddhaviriyassa bhikkhuno sammāsambuddhena idaṃ kathitaṃ bhavissatī"ti pītiṃ uppādetvā jhānaṃ nibbattetvā tadeva pādakaṃ katvā anāgāmiphale patiṭṭhāya aparāparaṃ vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Parinibbānakālepi 5- tadeva kāraṇaṃ dassento evamāha:- "allapalāsapuñjāhaṃ 6- sirenādāya 7- caṅkamiṃ pattosmi tatiyaṭṭhānaṃ natthi me ettha saṃsayo"ti. Evarūpassa vattavasena vikkhambhitakileso tathā vikkhambhitova hoti. Ekaccassa vuttanayeneva ganthesu yuttassa ganthaṃ uggaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa ca kileso okāsaṃ na labhatīti, 8- ganthavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā arahattaṃ gaṇhāti māliyadevatthero 9- viya. So kirāyasmā tivassabhikkhukāle kallagāmake 10- maṇḍalārāmamahāvihāre uddesañca gaṇhāti, vipassanāya ca kammaṃ karoti. Tato 11- tassekadivasaṃ kallagāme bhikkhāya carato ekā upāsikā yāguulluṅkaṃ datvā puttasinehaṃ uppādetvā theraṃ antonivesane nisīdāpetvā paṇītabhojanaṃ datvā 12- "kataragāmavāsikosi tātā"ti pucchi. Maṇḍalārāmamahāvihāre ganthakammaṃ karomi upāsiketi. Tenahi tāta yāva ganthakammakaraṇā 13- idheva nibaddhaṃ bhikkhaṃ gaṇhāti. So taṃ @Footnote: 1 cha.Ma. ārambhatha 2 Sī.,i. nikkhamatha 3 ka. viharissati, cha.Ma.,i. vihassati @4 saṃ.sa. 15/185/188 aruṇavatīsutta 5 cha.Ma.,i....kāle ca 6 cha.Ma. allaṃ @palālapuñjāhaṃ 7 cha.Ma. sīsenādāya 8 cha.Ma.,i. labhati 9 cha.Ma.,Sī.,i. maliyadevatthero @10 Ma.,i. kallagāmato 11 cha.Ma.,i. ayaṃ pāṭho na dissati 12 cha.Ma.,i. bhojetvā @13 cha.Ma.,i. yāva ganthakammaṃ karosi

--------------------------------------------------------------------------------------------- page34.

Adhivāsetvā tattha nibaddhaṃ bhikkhaṃ gaṇhāti, bhattakiccāvasāne anumodanaṃ karonto "sukhaṃ hotu, dukkhā muccatū"ti 1- padadvayameva kathetvā gacchati. Antovasse temāsaṃ tassāeva saṅgahaṃ karonto piṇḍāya pacitiṃ katvā mahāpavāraṇāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Nevāsikamahāthero āha "āvuso 2- ajja vihāre mahājano sannipatissati, tassa dhammadānaṃ dadeyyāsī"ti. Thero adhivāsesi. Daharasāmaṇerā upāsikāya saññaṃ adaṃsu "ajja te putto dhammaṃ katheti, 3- vihāraṃ gantvā suṇeyyāsī"ti. tātā na sabbeva dhammakathaṃ jānanti, mama putto ettakaṃ kālaṃ mayhaṃ kathento "sukhaṃ hotu, dukkhā muccatū"ti padadvayameva kathesi, mā keḷiṃ karothāti. Mā tvaṃ upāsike jānanaṃ vā ajānanaṃ vā upaṭṭhayassu, 4- vihāraṃ gantvā dhammameva suṇāhīti. Upāsikā gandhamālādīni gahetvā gantvā pūjetvā parisapariyante dhammaṃ suṇamānā nisīdi. Divā dhammakathiko ca sarabhāṇako ca attano pamāṇaṃ ñatvā uṭṭhahiṃsu. Tato māliyadevatthero dhammāsane nisīditvā cittavījaniṃ gahetvā pubbakathaṃ 5- vatvā "mahāupāsikāya 6- tayo māse dvīheva padehi anumodanā katā, ajja sabbarattiṃ tīhi piṭakehi sammasitvā tasseva padadvayassa atthaṃ kathessāmī"ti dhammadesanaṃ ārabhitvā sabbarattiṃ kathesi. Aruṇuggamane desanāpariyosāne mahāupāsikā sotāpattiphale patiṭṭhāsi. Aparopi tasmiṃyeva vihāre 7- tissabhūtatthero 8- nāma vinayaṃ gaṇhanto bhikkhācāravelāyaṃ antogāmaṃ paviṭṭho visabhāgārammaṇaṃ olokesi, tassa lobho uppajji, so patiṭṭhitapādaṃ acāletvā attano pattayāguṃ upaṭṭhākadaharassa patte ākiritvā "ayaṃ vitakko vaḍḍhamāno maṃ catūsu apāyesu saṃsīdāpessatī"ti 9- tatova nivattitvā ācariyassa santikaṃ gantvā vanditvā ekamantaṃ ṭhito āha "eko me byādhi uppanno, ahaṃ etaṃ tikicchituṃ sakkonto āgamissāmi, itarathā nāgamissāmi, @Footnote: 1 Sī. muccāti 2 cha.Ma.,i. āvuso mahādeva 3 cha.Ma.,i. kathessati @4 cha.Ma. upaṭṭhahassu, Sī. upaṭṭhapayassu, i. paṭṭhapayassu 5 Ma. anupubbiṃ kathaṃ @6 cha.Ma.,i. mayā mahāupāsikāya 7 cha.Ma.,i. mahāvihāre 8 cha.Ma.,i. tissabhūtitthero @9 Ma. saṃsumbhissatīti

--------------------------------------------------------------------------------------------- page35.

Tumhe divā uddesañca sāyaṃ uddesañca maṃ oloketvā ṭhapetha, paccūsakāle uddesaṃ pana mā ṭhapayitthā"ti evaṃ vatvā mallaya 1- vāsimahāsaṃgharakkhitattherassa santikaṃ agamāsi. Thero attano paṇṇasālāya paribhaṇḍaṃ karonto taṃ anoloketvāva "paṭisāmehi āvuso tava pattacīvaran"ti āha. Bhante eko me byādhi atthi, sace tumhe taṃ tikicchituṃ sakkotha, paṭisāmessāmīti. Āvuso uppannaṃ rogaṃ tikicchituṃ samatthassa santikaṃ āgatosi, paṭisāmehīti. Suvaco bhikkhu "amhākaṃ ācariyo ajānitvā evaṃ na vakkhatī"ti pattacīvaraṃ ṭhapetvā therassa vattaṃ dassetvā 2- ekamantaṃ nisīdi. Thero "rāgacarito ayan"ti ñatvā asubhakammaṭṭhānaṃ kathesi. So uṭṭhāya pattacīvaraṃ aṃse laggetvā theraṃ punappunaṃ vandi. Kiṃ āvuso mahābhūta 3- atirekanipaccakāraṃ dassesīti. Bhante sace attano kiccaṃ kātuṃ sakkhissāmi, iccetaṃ kusalaṃ. No ce, idaṃ me pacchimadassananti. Gacchāvuso mahābhūta tādisassa yuttayogassa kulaputtassa na jhānaṃ vā vipassanā vā maggo vā phalaṃ vā dullabhanti. So therassa kathaṃ sutvā nipaccakāraṃ dassetvā āgamanakāle vavatthāpitaṃ channasepaṇṇigacchamūlaṃ gantvā pallaṅkena nisinno asubhakammaṭṭhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā arahatte patiṭṭhāya paccūsakāle uddesaṃ sampāpuṇi. Evarūpānaṃ ganthavasena vikkhambhitakilesā tathā vikkhambhitāva honti. Ekaccassa pana vuttanayeneva dhutaṅgāni pariharato kileso okāsaṃ na labhati, dhutaṅgavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā 4- arahattaṃ gaṇhāti gāmantapabbhāravāsimahāsivatthero viya. Thero kira mahāgāme tissavihāre 5- vasanto tepiṭakaṃ atthavasena ca pālivasena ca aṭṭhārasa mahāgaṇe vācesi. 6- Therassa ovāde ṭhatvā saṭṭhisahassā 7- bhikkhū arahattaṃ pāpuṇiṃsu. Tesu eko bhikkhu attanā paṭividdhadhammaṃ ārabbha uppannasomanasso cintesi "atthi @Footnote: 1 cha.Ma.,i. malaYu... 2 cha.Ma.,i. dassetvā vanditvā @3 cha.Ma.,i. mahābhūti. evamuparipi 4 cha.Ma.,i. vivaṭṭetvā. evamuparipi @5 cha.Ma.,i. tissamahāvihāre 6 cha.Ma.,i. vāceti 7 cha.Ma. sṭṭhisahassa, @Sī.,i. tiṃsasahassā

--------------------------------------------------------------------------------------------- page36.

Nu kho idaṃ sukhaṃ amhākaṃ ācariyassā"ti. So āvajjento therassa puthujjanabhāvaṃ ñatvā "ekenupāyena therassa saṃvegaṃ uppādessāmī"ti attano vasanaṭṭhānato therassa santikaṃ gantvā vanditvā vattaṃ katvā 1- nisīdi. Atha naṃ thero "kiṃ āgatosi āvuso piṇḍapātikā"ti āha. "sace me okāsaṃ karissatha, ekaṃ dhammapadaṃ gaṇhissāmī"ti āgatosmi bhanteti. Bahū āvuso gaṇhanti, tuyhaṃ okāso na bhavissatīti. So sabbesu rattidivasabhāgesu okāsaṃ alabhanto "bhante evaṃ okāse asati maraṇassa kathaṃ okāsaṃ labhissathā"ti āha. Tadā thero cintesi "nāyaṃ uddesatthāya āgato, mayhaṃ panesa saṃvegajananatthāya āgato"ti. Sopi thero "kikkhunā nāma bhante mādisena bhavitabban"ti vatvā theraṃ vanditvā maṇivaṇṇe ākāse uppatitvā agamāsi. Thero tassa gatakālato paṭṭhāya jātasaṃvego divā uddesañca sāyaṃ uddesañca vācetvā pattacīvaraṃ hatthapāse ṭhapetvā paccūsakāle uddesaṃ gahetvā otarantena bhikkhunā saddhiṃ pattacīvaraṃ ādāya otiṇṇo terasa dhutaṅgaguṇe paripuṇṇe adhiṭṭhāya gāmantapabbhārasenāsanaṃ gantvā pabbhāraṃ paṭijaggitvā mañcapīṭhaṃ ussāpetvā "arahattaṃ appatvā mañce piṭṭhiṃ na pasāressāmī"ti mānasaṃ bandhitvā caṅkamaṃ otari. Tassa "ajja arahattaṃ gaṇhissāmī"ti 2- ghaṭentasseva pavāraṇā sampattā. So pavāraṇāya upakaṭṭhāya "puthujjanabhāvaṃ pahāya visuddhipavāraṇaṃ pavāressāmī"ti cintento ativiya kilamati. So tāya pavāraṇāya maggaṃ vā phalaṃ vā uppādetuṃ asakkonto "mādisopi nāma āraddhavipassako nālabhissati, yāva dullabhaṃ idaṃ 3- arahattan"ti vatvā teneva niyāmena ṭhānacaṅkamabahulo hutvā tiṃsa vassāni samaṇadhammaṃ katvā mahāpavāraṇāya majjhe ṭhitaṃ puṇṇacandaṃ disvā "kinnu kho candamaṇḍalaṃ visuddhaṃ, udāhu mayhaṃ sīlan"ti cintento "candamaṇḍalassa 4- sasalakkhaṇaṃ paññāyati, @Footnote: 1 cha.Ma.,i. dassetvā 2 cha.Ma.,i. ajja arahattaṃ gaṇhissāmi ajja arahattaṃ @gaṇhissāmīti 3 cha.,i. dullabhañca vatidaṃ, Ma. dullabhataraṃ 4 cha.Ma.,i. candamaṇḍale

--------------------------------------------------------------------------------------------- page37.

Mayhaṃ pana upasampadato paṭṭhāya yāvajjadivasā sīlasmiṃ kāḷakaṃ vā tilakā 1- vā natthī"ti āvajjetvā sañjātapītisomanasso paripakkañāṇattā pītiṃ vikkhambhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa dhutaṅgavasena vikkhambhito kileso tathā vikkhambhitova hoti. Ekaccassa vuttanayeneva paṭhamajjhānādisamāpajjanabahulatāya kileso okāsaṃ na labhati, samāpattivasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā arahattaṃ gaṇhāti mahātissatthero viya. Thero kira aṭṭhavassikakālato pabhūti 2- aṭṭhasamāpattilābhī. So samāpattivikkhambhitānaṃ kilesānaṃ asamudācārena uggahaparipucchāvaseneva ariyamaggasāmantaṃ kathesi, 3- saṭṭhivassakālepi attano puthujjanabhāvaṃ na jānāti. Athekadivasaṃ mahāgāme tissamahāvihārato bhikkhusaṃgho vālikavāsidhammadinnattherassa 4- sāsanaṃ pesesi "thero āgantvā amhākaṃ dhammakathaṃ kathetū"ti. Thero adhivāsetvā "mama santike mahallakataro bhikkhu natthi, mahātissatthero kho pana me kammaṭṭhānācariyo, taṃ saṃghattheraṃ katvā gamissāmī"ti cintento bhikkhusaṃghaparivuto therassa vihāraṃ gantvā divāṭṭhāne therassa vattaṃ dassetvā ekamantaṃ nisīdi. Thero āha "kiṃ dhammadinna cirassaṃ āgatosī"ti. "āma bhante tissamahāvihārato me bhikkhusaṃgho sāsanaṃ pesesi, ahaṃ ekakova nāgamissāmi, 5- tumhehi pana saddhiṃ gantukāmo hutvā āgatomhī"ti. So 6- sāraṇīyaṃ kathaṃ kathentova papañcetvā 7- "kadā bhante tumhehi ayaṃ dhammo adhigato"ti pucchi. Saṭṭhimattāni āvuso dhammadinna vassāni hontīti. Samādhiṃ 8- bhante vaḷañjethāti. Āma āvusoti. Ekaṃ pokkharaṇiṃ māpetuṃ sakkuṇeyyātha bhanteti. "na āvuso etaṃ bhāriyan"ti vatvā sammukhaṭṭhāne pokkharaṇiṃ māpesi. "ettha bhante ekaṃ padumagacchaṃ māpethā"ti ca vutto tampi māpesi. Idānettha mahantaṃ pupphaṃ dassethāti. Thero tampi dassesi. Ettha @Footnote: 1 cha.Ma. tilako 2 cha.Ma.,i. avassikakālato paṭṭhāya 3 cha.Ma.,i. katheti @4 cha.Ma.,i. talaṅgara...., Ma. vālaṅkara.... 5 cha.Ma.,i. ekako na gamissāmi @6 cha.Ma.,i. ayaṃ pāṭho na dissati 7 Ma. vaḍḍhetvā 8 cha.Ma.,i. samāpattiṃ pana

--------------------------------------------------------------------------------------------- page38.

Soḷasavassuddesikaṃ itthīrūpaṃ dassethāti vutto tampi dassesi. Tato naṃ āha "idaṃ bhante punappunaṃ subhato manasikarothā"ti. Thero attanāva māpitaṃ itthīrūpaṃ olokento lobhaṃ uppādesi. Tadā attano puthujjanabhāvaṃ ñatvā "avassayo me sappurisa hohī"ti antevāsikassa santike ukkuṭikaṃ nisīdi. "etadatthamevāhaṃ bhante āgato"ti therassa asubhavasena sallahukaṃ katvā kammaṭṭhānaṃ kathetvā therassa okāsaṃ kātuṃ bahi nikkhanto. Suparimadditasaṅkhāro thero tasmiṃ divāṭṭhānato nikkhantamatteyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ saṃghattheraṃ katvā dhammadinnatthero tissamahāvihāraṃ gantvā saṃghassa dhammakathaṃ kathesi. Evarūpassa samāpattivasena vikkhambhito kileso tathā vikkhambhitova hoti. Ekaccassa pana vuttanayeneva vipassanāya kammaṃ karontassa kileso okāsaṃ na labhati, vipassanāvasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā arahattaṃ gaṇhāti buddhakāle saṭṭhimattā āraddhavipassakā bhikkhū viya. Te kira satthu santike kammaṭṭhānaṃ gahetvā vivittaṃ araññaṃ pavisitvā vipassanāya kammaṃ karontā kilesānaṃ asamudācārena 1- "paṭividdhamaggaphalā mayan"ti saññāya maggaphalatthāya vāyāmaṃ akatvā "amhehi paṭividdhadhammaṃ dasabalassa ārocessāmā"ti satthu santikaṃ āgacchanti. Satthā tesaṃ pure āgamanatova ānandattheraṃ āha "ānanda padhānakammikā bhikkhū ajja maṃ passituṃ āgamissanti, tesaṃ mama dassanāya okāsaṃ akatvā `āmakasusānaṃ gantvā allaasubhabhāvanaṃ karothā'ti pahiṇeyyāsī"ti. Thero tesaṃ āgatānaṃ satthārā kathitasāsanaṃ ārocesi. Te "tathāgato ajānitvā na kathessati, addhā ettha kāraṇaṃ bhavissatī"ti āmakasusānaṃ gantvā allaasubhaṃ olokentā lobhaṃ uppādetvā "idaṃ nūna sammāsambuddhena diṭṭhaṃ bhavissatī"ti jātasaṃvegā laddhamattaṃ 2- @Footnote: 1 cha.Ma. asamudācāravasena 2 cha.Ma. laddhamaggaṃ

--------------------------------------------------------------------------------------------- page39.

Kammaṭṭhānaṃ ādito paṭṭhāya ārabhiṃsu. Satthā tesaṃ vipassanāya āraddhabhāvaṃ ñatvā gandhakuṭiyaṃ nisinnova imaṃ obhāsagāthaṃ āha:- "yānimāni apatthāni 1- alābūneva 2- sārade kāpotakāni aṭṭhīni tāni disvāna kā ratī"ti. 3- Gāthāpariyosāne arahattaphale patiṭṭhahiṃsu. Evarūpānaṃ vipassanāvasena vikkhambhitā kilesā tathā vikkhambhitāva honti. Ekaccassa vuttanayeneva navakammaṃ karontassa kileso okāsaṃ na labhati, navakammavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā arahattaṃ gaṇhāti cittalapabbate tissatthero viya. Tassa kira aṭṭhavassikakāle 4- anabhirati uppajji, so taṃ vinodetuṃ asakkonto attano cīvaraṃ dhovitvā rajitvā pattaṃ pacitvā kese ohāretvā upajjhāyaṃ vanditvā aṭṭhāsi. Atha naṃ thero āha "kiṃ āvuso mahātissa atuṭṭhassa viya te ākāro"ti. Āma bhante anabhirati me uppannā, taṃ vinodetuṃ na sakkomīti. Thero tassājjhāsayaṃ 5- olokento arahattassa upanissayaṃ disvā anukampāvasena āha "āvuso tissa mayaṃ mahallakā, ekaṃ no vasanaṭṭhānaṃ karohī"ti. Dutiyakathaṃ akathitapubbo bhikkhu "sādhu bhante"ti sampaṭicchi. Atha naṃ thero āha "āvuso navakammaṃ karonto uddesamaggañca mā caji, 6- kammaṭṭhānañca manasikarohi, kālena ca kālaṃ kasiṇaparikammaṃ karohī"ti. "evaṃ karissāmi bhante"ti theraṃ vanditvā tathārūpaṃ pabbhāraṭṭhānaṃ 7- oloketvā "ettha kātuṃ sakkā"ti dārūni netvā 8- jhāpetvā sodhetvā iṭṭhakāhi parikkhipitvā dvāravātapānādīni @Footnote: 1 cha.Ma. apattāni 2 Sī.,i. alāpūneva 3 khu.dha. 25/149/43 adhimānikabhikkhuvatthu @4 Sī.,i. avassikakāle 5 cha.Ma.,i. tassāsayaṃ 6 cha.Ma.,i. vissajji @7 cha.Ma.,i. sappāyaṭṭhānaṃ 8 cha.Ma.,i. dārūhi pūretvā

--------------------------------------------------------------------------------------------- page40.

Yojetvā saddhiṃ caṅkamanabhūmiiṭṭhakaparikammādīhi 1- leṇaṃ niṭṭhāpetvā mañcapīṭhaṃ santharitvā therassa santikaṃ gantvā vanditvā "bhante niṭṭhitaṃ leṇaparikammaṃ, vasathā"ti āha. Āvuso dukkhena tayā etaṃ kammaṃ kataṃ, ajja ekadivasaṃ tvañcevettha 2- vasāhīti. So "sādhu bhante"ti vatvā 3- pāde dhovitvā leṇaṃ pavisitvā pallaṅkaṃ ābhujitvā nisinno attanā katakammaṃ āvajjeti. 4- Tassa "manāpaṃ mayā upajjhāyassa kāyaveyyāvaccaṃ katan"ti cintentassa abbhantare pīti uppannā. So taṃ vikkhambhetvā vipassanaṃ vaḍḍhetvā 5- aggaphalaṃ arahattaṃ pāpuṇi. Evarūpassa navakammavasena vikkhambhito kileso tathā vikkhambhitova hoti. Ekacco pana brahmalokato āgato suddhasatto hoti. Tassa anāsevanatāya kileso na samudācarati, bhavavasena vikkhambhito hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā arahattaṃ gaṇhāti āyasmā mahākassapo viya. So hi āyasmā agāramajjhepi kāme aparibhuñjitvā mahatiṃ sampattiṃ pahāya pabbajitvā nikkhanto antarāmagge paccuggamanatthāya āgataṃ satthāraṃ disvā vanditvā tīhi ovādehi upasampadaṃ labhitvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa bhavavasena vikkhambhitakileso tathā vikkhambhitova hoti. Yo pana ananubhūtapubbaṃ rūpādiārammaṇaṃ labhitvā tattheva vipassanaṃ paṭṭhapetvā vivajjetvā arahattaṃ gaṇhāti, evarūpassa ananubhūtārammaṇavasena anuppanno kāmacchando nuppajjati nāma. Uppanno vā kāmacchando pahīyatīti ettha uppannoti jāto bhūto samudāgato. Pahīyatīti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ passaddhippahānaṃ 6- nissaraṇappahānanti imehi pañcahi pahānehi pahīyati, na puna uppajjatīti @Footnote: 1 cha.Ma.,i. caṅkamanabhūmibhittiparikammādīhi 2 cha.Ma. tvaññevettha @3 cha.Ma.,i. vanditvā 4 cha.Ma.,i. āvajji 5 cha.Ma.,i. paṭṭhetvā @6 cha.Ma. paṭippassaddhippahānaṃ

--------------------------------------------------------------------------------------------- page41.

Attho. Tattha vipassanāya kilesā tadaṅgavasena pahīyantīti 1- vipassanā tadaṅgappahānanti veditabbā. Samāpatti pana kilese vikkhambhetīti sā vikkhambhanappahānanti veditabbā. Maggo samucchindanto uppajjati, phalaṃ paṭipassambhiyamānaṃ, nibbānaṃ sabbakilesehi nissaṭanti imāni tīṇi samucchedapaṭipassaddhinissaraṇappahānānīti vuccanti. Imehi lokiyalokuttarehi pañcahi pahānehi pahīyatīti attho. Asubhanimittanti dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhānaṃ. Tenāhu porāṇā "asubhampi asubhanimittaṃ, asubhārammaṇā dhammāpi asubhanimittan"ti. Yoniso manasikarototi tattha "katamo yoniso manasikāro, anicce aniccan"tiādinā nayena vuttassa 2- upāyamanasikārassa vasena manasikaroto. Anuppanno ceva kāmacchando nuppajjatīti asamudāgato na samudāgacchati. Uppanno kāmacchando pahīyatīti samudāgato ca kāmacchando pañcavidhena pahānena pahīyati. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti:- asubhanimittassa uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, 3- catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena 4- vuttaṃ:- "cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 5- Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāya pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā kāmacchandassa pahānāya saṃvattantī"ti. Chaṭṭhaṃ. @Footnote: 1 ka. pahīyanti 2 ka. sabbassa 3 cha.Ma.,i. pihitadvārassāpi @4 i. teneva, cha.Ma. tenetaṃ 5 khu.thera. 26/983/395 sārīputtattheragāthā

--------------------------------------------------------------------------------------------- page42.

[17] Sattame mettā cetovimuttīti sabbasattesu hitapharaṇakā mettā. Yasmā pana taṃsampayuttacittaṃ nīvaraṇādīhi paccanīkadhammehi vimuccati, tasmā sā "cetovimuttī"ti vuccati. Visesato vā sabbabyāpādapariyuṭṭhānena vimuttato cesā 1- cetovimuttīti veditabbā. Tattha "mettā"ti ettāvatā pubbabhāgāpi 2- vaṭṭati, "cetovimuttī"ti vuttattā pana idha tikacatukkajjhānavasena appanāva adhippetā. Yoniso manasikarototi taṃ mettaṃ cetovimuttiṃ vuttalakkhaṇena upāyamanasikārena manasikarontassa. Apica cha dhammā byāpādassa pahānāya saṃvattanti:- mettānimittassa uggaho mettābhāvanānuyogo kammassakatā paccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā sappāyakathāti. Odissakaanodissakadisāpharaṇānaṃ hi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, odissaanodissadisāpharaṇavasena 3- mettaṃ bhāventassāpi. "tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītacchitaṅgāratattaayasalākagūthādīni 4- gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni nāsetuṃ sakkhissati, esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitaṃ mahodakaṃ viya 5- paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī"ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayassa kammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā byāpādassa pahānāya saṃvattantī"ti. Sesamidha ito paresu ca vuttanayeneva veditabbaṃ, visesamattameva pana vakkhāmāti. Sattamaṃ. @Footnote: 1 cha.Ma.,i. vimuttattā sā 2 cha.Ma.,i. pubbabhāgopi 3 cha.Ma. odhiso anodhiso @disāpharaṇavasena 4 Ma....ayasalākasatthaṅkusādīni 5 cha.Ma. appaticchitapaheṇakaṃ viya

--------------------------------------------------------------------------------------------- page43.

[18] Aṭṭhame ārabbhadhātūtiādīsu 1- ārabbhadhātu nāma paṭhamaviriyaṃ. 2- Nikkamadhātu nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tato balavataraṃ. Aṭṭhakathāyaṃ pana "ārambho cetaso kāmānaṃ panudanāya, nikkamo cetaso paṭighātāya, 3- parakkamo cetaso bandhanacchedāyā"ti vatvā "tīhi cetehi adhimattaviriyameva kathitan"ti vuttaṃ. Āraddhaviriyassāti paripuṇṇaviriyassa ceva paggahitaviriyassa ca. Tattha catudosāpagataṃ viriyaṃ āraddhanti veditabbaṃ. Na ca atilīnaṃ 4- na ca atipaggahitaṃ, na ca ajjhattaṃ saṅkhittaṃ, na ca bahiddhā vikkhittaṃ. Tadetaṃ duvidhaṃ hoti kāyikaṃ cetasikañca. Tattha "idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī"ti 5- evaṃ rattindivasaṃ 6- pañca koṭṭhāse kāyena ghaṭato vāyamato kāyikaviriyaṃ veditabbaṃ. "na tāvāhaṃ ito leṇā nikkhamissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī"ti evaṃ okāsaparicchedena vā, "na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmī"ti evaṃ nisajjādiparicchedena vā mānasaṃ bandhitvā ghaṭentassa vāyamantassa cetasikaviriyanti veditabbaṃ. Tadubhayampi idha vaṭṭati. Duvidhenāpi hi iminā viriyena āraddhaviriyassa anuppannañceva thīnamiddhaṃ nuppajjati, uppannañca thīnamiddhaṃ pahīyati milakkhatissattherassa viya, gāmantapabbhāravāsimahāsivattherassa viya, pītimallakattherassa viya, kuṭumbiyaputtatissattherassa viya ca. Etesu hi purimā tayo aññe ca evarūpā kāyikaviriyena āraddhaviriyā, kuṭumbiyaputtatissatthero aññe ca evarūpā cetasikaviriyena āraddhaviriyā, uccavālukavāsimahānāgatthero pana dvīhipi viriyehi āraddhaviriyova. Thero kira ekaṃ sattāhaṃ caṅkamati, ekaṃ tiṭṭhati, ekaṃ nisīdati, ekaṃ nipajjati. Mahātherassa ekairiyāpathopi asappāyo nāma natthi, catutthe sattāhe vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. @Footnote: 1 cha.Ma. ārambhadhātu 2 cha.Ma.,i. paṭhamārambhavīriyaṃ 3 cha.Ma.,i. palighugghāṭanāya @4 Ma. alīnaṃ, cha.,i. atilīnaṃ hoti 5 abhi.vi. 35/519/300 jhānavibhaṅga @6 cha.Ma.,i. rattidivassa

--------------------------------------------------------------------------------------------- page44.

Apica cha dhammā thīnamiddhassa pahānāya saṃvattanti:- atibhojane nimittaggāho iriyāpathasamavattanatā 1- ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā sappāyakathāti. Āharahatthakabhuttavammitakatatthavaṭṭakaalaṃsāṭakakākamāsakabrāhmaṇādayo viya bhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thīnamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassāpi thīnamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thīnamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā suriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi mahākassapattherasadise pahīnathīnamiddhe kalyāṇamitte sevantassāpi thīnamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyāpi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā thīnamiddhassa pahānāya saṃvattantī"ti. Aṭṭhamaṃ. [19] Navame vūpasantacittassāti jhānena vā vipassanāya vā vūpasamitacittassa. Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti. Bāhusaccenāpi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pālivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu 2- kappiyākappiyaparipucchābahulassāpi, vinayapakatiyā 3- ciṇṇavasibhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī"ti. Navamaṃ. @Footnote: 1 cha.Ma. iriyāpathasamparivattanatā 2 cha.Ma.,i. ayaṃ pāṭho na dissati @3 cha.Ma.,i. vinayapaññattiyaṃ

--------------------------------------------------------------------------------------------- page45.

[20] Dasame yoniso bhikkhave manasikarototi vuttanayeneva upāyato manasikarontassa. Apica cha dhammā vicikicchāya pahānāya saṃvattanti:- bahussutatā paripucchakatā vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenāpi hi ekaṃ .pe. Pañca vā nikāye pālivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasibhāvassāpi, tīsu ṭhānesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati, tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya pahānāya saṃvattantī"ti. Dasamaṃ. Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti. Nīvaraṇappahānavaggavaṇṇanā niṭṭhitā. Dutiyo vaggo. --------------


             The Pali Atthakatha in Roman Book 14 page 26-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=42              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=43              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=43              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]