ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page46.

3. Akammaniyavaggavaṇṇanā [21-22] Tatiyassa paṭhame abhāvitanti avaḍḍhitaṃ bhāvanāvasena appavattitaṃ. Akammaniyaṃ hotīti kammakkhamaṃ kammayogaṃ na hoti. Dutiye vuttapariyāyena attho veditabbo. Ettha ca paṭhame cittanti vaṭṭavasena uppannacittaṃ, dutiye vivaṭṭavasena uppannacittaṃ. Tattha ca vaṭṭaṃ vaṭṭapādaṃ, vivaṭṭaṃ vivaṭṭapādanti ayaṃ pabhedo veditabbo. Vaṭṭaṃ nāma tebhūmikaṃ vaṭṭapādaṃ nāma vaṭṭapaṭilābhāya kammaṃ, vivaṭṭaṃ nāma nava lokuttaradhammā, vivaṭṭapādaṃ nāma vivaṭṭapaṭilābhāya kammaṃ. Iti imesu suttesu vaṭṭavivaṭṭameva kathitaṃ. Dutiyaṃ. [23-24] Tatiye vaṭṭavaseneva uppannacittaṃ veditabbaṃ. Mahato anatthāya saṃvattatīti devamanussasampattiyo mārabrahmaissariyāni ca dadamānampi punappunaṃ jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāse khandhadhātuāyatanapaṭiccasamuppāda- vaṭṭāni ca dadamānaṃ kevalaṃ dukkhakkhandhameva detīti mahato anatthāya saṃvattati nāmāti. Tatiyaṃ. Catutthe cittanti vivaṭṭavaseneva uppannacittaṃ. Catutthaṃ. [25-26] Pañcamachaṭṭhesu abhāvitaṃ apātubhūtanti ayaṃ viseso. Tatrāyamadhippāyo:- vaṭṭavasena uppannacittaṃ nāma uppannampi abhāvitaṃ apātubhūtameva hoti. Kasmā? lokuttarapādakajjhānavipassanāmaggaphalanibbānesu pakkhandituṃ asamatthattā. Vivaṭṭavasena uppannaṃ pana bhāvitaṃ pātubhūtaṃ nāma hoti. Kasmā? tesu dhammesu pakkhandituṃ samatthattā. Kurundakavāsipussamittatthero 1- panāha "maggacittameva āvuso bhāvitaṃ pātubhūtaṃ nāma hotī"ti. Pañcamachaṭṭhaṃ. [27-28] Sattamaaṭṭhamesu abahulīkatanti punappunaṃ akataṃ. Imāni dve vaṭṭavivaṭṭavaseneva uppannacittāneva veditabbānīti. Sattamaaṭṭhamaṃ. @Footnote: 1 Ma. kurundakavāsīsumittatthero, cha. kurundakavāsī phussamittatthero

--------------------------------------------------------------------------------------------- page47.

[29] Navame "jātipi dukkhā"tiādinā nayena vaṭṭadukkhaṃ adhivahati āharatīti dukkhādhivahaṃ. 1- Dukkhādhivāhantipi pāṭho. Tassattho:- lokuttarapādakajjhānādi 2- ariyadhammābhimukhe dukkhena adhivāhiyati pesiyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena uppannacittameva. Tañhi vuttappakārā devamanussādisampattiyo dadamānampi jātiādīnaṃ adhivahanato dukkhādhivahaṃ ariyadhammādhigamāya duppesanattā 3- dukkhādhivāhañca nāma hotīti. Navamaṃ. [30] Dasame vivaṭṭavasena uppannacittameva cittaṃ. Tañhi manussasukhato dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ, vipassanāsukhato maggasukhaṃ, maggasukhato phalasukhaṃ, phalasukhato nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma hoti, sukhādhivāhaṃ vā. Tañhi lokuttarapādakajjhānādiariyadhammābhimukhaṃ suppesayaṃ vissaṭṭhaṃ indavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmiṃ 4- vagge vaṭṭavivaṭṭameva kathitanti. Akammaniyavaggavaṇṇanā niṭṭhitā. Tatiyo vaggo. ----------- @Footnote: 1 Sī. dukkhaṃ āvahati āharatīti dukkhāvahaṃ, cha.Ma. vuttaṃ @dukkhaṃ.... 2 Sī.,i. lokuttarapādakajjhānādīsu 3 cha.Ma.,i. duppesanato @4 cha.Ma. imasmimpi. evamuparipi


             The Pali Atthakatha in Roman Book 14 page 46-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1091&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1091&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=94              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=100              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]