ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page51.

Macchagumbaṃ. Carantampi tiṭṭhantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi nipajjamānāsupi "etā gāviyo carantī"ti carantiyo upādāya itarāpi "carantī"ti vuccanti, evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ "tiṭṭhantan"ti vuttaṃ, itaradvayaṃ carantaṃ upādāya sakkharakathalampi "carantan"ti vuttaṃ. Āvilenāti pañcahi nīvaraṇehi pariyonaddhena. Attatthaṃ vātiādīsu attano diṭṭhadhammiko lokiyalokuttaramissako attho attattho nāma. Attano samparāye lokiyalokuttaramissako attho parattho nāma hoti. Sopi paratthayuttoti parattho. 1- Tadubhayaṃ ubhayattho nāma. Apica attano diṭṭhadhammikasamparāyiko lokiyalokuttaro attho attattho nāma, parassa tādisova attho parattho nāma, tadubhayampi ubhayattho nāma. Uttariṃ vā manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Ayañhi dasavidho dhammo vināpi aññasamādapake 2- satthantarakappāvasāne jātasaṃvegehi manussehi sayameva samādinnattā manussadhammoti vuccati, tato uttariṃ pana jhānavipassanāmaggaphalāni veditabbāni. Alamariyañāṇadassanavisesanti ariyānaṃ yuttaṃ, ariyabhāvaṃ vā kātuṃ samatthaṃ ñāṇadassanasaṅkhātaṃ visesaṃ. Ñāṇameva hi jānanaṭṭhena ñāṇaṃ, dassanaṭṭhena dassananti veditabbaṃ, dibbacakkhuñāṇavipassanāñāṇamaggañāṇaphalañāṇapaccavekkhaṇañāṇānametaṃ adhivacanaṃ. [46] Chaṭṭhe acchoti amalo, 3- pasannotipi vaṭṭati. Vippasannoti suṭṭhu pasanno. Anāviloti na āvilo, parisuddhoti attho, pheṇapubbuḷasaṅkhasevālapaṇakarahitoti vuttaṃ hoti. Anāvilenāti pañcanīvaraṇavippayuttena. 4- Sesaṃ catutthe vuttanayameva. Imasmiṃ suttadvaye vaṭṭavivaṭṭameva kathitaṃ. @Footnote: 1 cha.Ma.,i. so hi parattha atthoti parattho 2 cha.Ma.,i. aññaṃ samādapakaṃ 3 cha.Ma. abahalo @4 cha.Ma. pañcanīvaraṇavimuttena

--------------------------------------------------------------------------------------------- page52.

[47] Sattame rukkhajātānanti paccatte sāmivacanaṃ, rukkhajātānīti attho. Rukkhānametaṃ adhivacanaṃ. Yadidanti nipātamattaṃ. Mudutāyāti mudubhāvena. Koci hi rukkho vaṇṇenapi aggo hoti, koci gandhena, koci rasena, koci thaddhatāya. 1- Candano 2- pana mudutāya ceva kammaññatāya ca aggo seṭṭhoti dasseti. Cittaṃ bhikkhave bhāvitaṃ bahulīkatanti ettha samathavipassanāvasena bhāvitañceva punappunaṃ katañca cittaṃ adhippetaṃ. Kurundakavāsipussamittatthero panāha "ekantaṃ mudu ceva kammaniyañca cittaṃ nāma abhiññāpādakacatutthajjhānacittameva āvuso"ti. [48] Aṭṭhame evaṃ lahuparivattanti evaṃ lahuṃ uppajjitvā lahuṃ nirujjhanakaṃ. Yāvañcāti adhimattasamānatthe nipāto, ativiya na sukaroti attho. Idanti nipātamattaṃ. Cittanti ekacce tāva ācariyā "bhavaṅgacittan"ti vadanti, taṃ pana paṭikkhipitvā "idha cittanti yaṅkiñci antamaso cakkhuviññāṇampi adhippetamevā"ti vuttaṃ. Imasmimpana ṭhāne 3- milindarājā dhammakathikaṃ nāgasenattheraṃ pucchi "bhante nāgasena ekasmiṃ accharākkhaṇe pavattitacittasaṅkhārā sace rūpino assu, 4- kativa mahārāsi bhaveyyā"ti. "vāhasatānaṃ kho mahārāja vīhīnaṃ aḍḍhacūḷavāhā vīhīnaṃ satta ambaṇāni dve ca tumbā ekaccharākkhaṇe pavattitassa cittassa saṅkhampi na upenti, kallampi na upenti, kallabhāgampi na upentī"ti. 5- Atha kasmā sammāsambuddhena "upamāpi na sukarā"ti vuttaṃ. Yatheva vīhiupamaṃ 6- paṭikkhipitvāpi kappadīghabhāvassa yojanikapabbatena yojanikasāsapapuṇṇanagarena, ca nirayadukkhassa sattisatāhatopamena, sattasukhassa 7- ca cakkavattisampattiyā upamā katā, evamidhāpi kātabbāti? tattha "sakkā pana bhante upamā kātun"ti evaṃ pucchāvasena upamā katā, imasmiṃ sutte pucchāya abhāvena na katā. Idañhi suttaṃ dhammadesanāpariyosāne vuttaṃ. Iti imasmiṃ sutte cittarāsi nāma kathitoti. @Footnote: 1 Ma. phuṭṭhatāya 2 cha.Ma. phandano 3 cha.Ma.,i. imasmiṃ panatthe 4 Ma. piṇḍo assa @5 milinda. 2/109 sabbaññubhāvapañha (cuḷa.) 6 cha.Ma.,i. yatheva hi upamaṃ @7 cha.Ma.,i. saggasukhassa

--------------------------------------------------------------------------------------------- page53.

[49] Navame pabhassaranti paṇḍaraṃ parisuddhaṃ. Cittanti bhavaṅgacittaṃ. Kiṃ pana cittassa vaṇṇo nāma atthīti? natthi. Nīlādīnañhi aññataravaṇṇaṃ hotu suvaṇṇavaṇṇaṃ vā 1- yaṅkiñci parisuddhatāya "pabhassaran"ti vuccati. Idampi nirupakkilesatāya parisuddhanti pabhassaraṃ. Tañca khoti taṃ bhavaṅgacittaṃ. Āgantukehīti asahajātehi pacchā javanakkhaṇe uppajjanakehi. Upakkilesehīti rāgādīhi upakkiliṭṭhattā upakkiliṭṭhaṃ nāmāti vuccati. Kathaṃ? yathā hi sīlavanto ācārasampannā mātāpitaro vā ācariyupajjhāyā vā dussīlānaṃ durācārānaṃ avattasampannānaṃ puttānañceva antevāsikasaddhivihārikānañca vasena "attano putte vā antevāsikasaddhivihārike vā na tajjenti na sikkhāpenti na ovadanti nānusāsantī"ti avaṇṇaṃ akittiṃ labhanti, evaṃ sampadamidaṃ veditabbaṃ. Ācārasampannā mātāpitaro viya ca ācariyupajjhāyā viya ca bhavaṅgacittaṃ daṭṭhabbaṃ, puttādīnaṃ vasena tesaṃ akittilābho viya javanakkhaṇe rajjanadussanamuyhanasabhāvānaṃ lobhadosamohasahagatānaṃ cittānaṃ vasena uppannehi āgantukehi upakkilesehi pakatiparisuddhampi bhavaṅgacittaṃ upakkiliṭṭhaṃ nāma hotīti. [50] Dasame bhavaṅgacittameva cittaṃ. Vippamuttanti javanakkhaṇe arajjamānaṃ adussamānaṃ amuyhamānaṃ tihetukañāṇasampayuttādikusalavasena uppajjamānaṃ āgantukehi upakkilesehi vimuttaṃ nāma hotīti. 2- Idhāpi yathā sīlavantānaṃ ācārasampannānaṃ puttādīnaṃ vasena mātādayo "sobhanā eteyeva attano puttakādayo sikkhāpenti ovadanti anusāsantī"ti vaṇṇakittilābhino honti, evaṃ javanakkhaṇe uppannakusalacittavasena idaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttanti vuccatīti. Paṇihitaacchavaggavaṇṇanā niṭṭhitā. Pañcamo vaggo. @Footnote: 1 cha.,i. avaṇṇaṃ vā, Ma. suvaṇṇaṃ vā 2 cha.Ma.,i. vippamuttaṃ nāma hoti


             The Pali Atthakatha in Roman Book 14 page 51-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1199&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1199&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=161              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=166              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]