ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page54.

6. Accharāsaṅghātavaggavaṇṇanā [51] Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ ādito paṭṭhāya atthavasena upaparikkhanto "idaṃ bhavaṅgacittaṃ nāma pakatiparisuddhampi javanakkhaṇe uppannehi lobhādīhi upakkilesehi upakkiliṭṭhan"ti neva āgamavasena na adhigamavasena jānāti. Yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu uggahaparipucchāya virahitattā 1- yathābhūtañāṇapaṭivedhako 2- neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na adhigamo atthi, so āgamādhigamābhāvā ñeyyo assutavā iti. Svāyaṃ:- puthūnaṃ jananādīhi kāraṇehi puthujjano puthujjanantogadhattā puthu vāyaṃ jano iti. So hi puthūnaṃ nānappakārānaṃ kilesānaṃ 3- jananādīhi kāraṇehi puthujjano. Yathāha:- "puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti 4- puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhārehi 5- abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappantīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā 6- laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā nivuṭā ovuṭā 7- pihitā paṭicchannā paṭikujjitāti puthujjanā"ti. 8- @Footnote: 1 cha.Ma.,i. uggahaparipucchāvinicchayavirahitattā 2 cha.Ma.,i......paṭivedhasādhako @3 cha.Ma.,i. kilesādīnaṃ 4 Sī. mukhullokakāti 5 cha.Ma. nānābhisaṅkhāre @6 Ma. ajjhosannā 7 cha.Ma. āvutā nivutā ovutā @8 khu.mahā. 29/239/179 tissametteyyasuttaniddesa (syā)

--------------------------------------------------------------------------------------------- page55.

Puthūnaṃ vā gaṇanapathātītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattātipi 1- puthujjanā, puthu vā ayaṃ visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi "assutavā puthujjano"ti dvīhi padehi vuttaṃ 2- :- duve puthujjanā vuttā buddhenādiccabandhunā andho puthujjano eko kalyāṇeko puthujjanoti dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo. Yathābhūtaṃ na jānātīti "idañca bhavaṅgacittaṃ evaṃ āgantukehi upakkilesehi upakkiliṭṭhaṃ nāma hoti, evaṃ vippamuttaṃ nāmā"ti yathāsabhāvato na jānāti. Tasmāti yasmā na jānāti, tasmā. Cittabhāvanā natthīti cittaṭṭhiti cittapariggaho natthi, natthibhāveneva "natthī"ti vadāmīti dasseti. Paṭhamaṃ. [52] Dutiye sutavāti sutasampanno. Vitthārato panettha assutavāti padassa paṭipakkhavasena attho veditabbo. Ariyasāvakoti atthi ariyo na sāvako seyyathāpi buddho ceva paccekabuddho ca, atthi sāvako na ariyo seyyathāpi gihī anāgataphalo, atthi neva ariyo na sāvako seyyathāpi puthū titthiyā. Atthi ariyo ceva sāvako ca seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena sutasampanno, ayaṃ ariyasāvakoti veditabbo. Yathābhūtaṃ pajānātīti "evamidaṃ bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttaṃ hoti, evaṃ upakkiliṭṭhan"ti yathāsabhāvato pajānāti. Cittabhāvanā atthīti cittaṭṭhiti cittapariggaho atthi, atthibhāveneva "atthī"ti vadāmīti dasseti. Imasmiṃ sutte balavavipassanā kathitā. Keci taruṇavipassanāti vadanti. Dutiyaṃ. @Footnote: 1 cha.Ma.,i. antogadhattāpi 2 cha.Ma.,i. ye te

--------------------------------------------------------------------------------------------- page56.

[53] Tatiyaṃ atthuppattiyaṃ kathitaṃ. Katarāyaṃ pana atthuppattiyaṃ? aggikkhandho- pamasuttantaatthuppattiyaṃ. Bhagavā kira ekasmiṃ samaye sāvatthiyaṃ upanissāya jetavanamahā- vihāre paṭivasati. Buddhānañca yattha katthaci paṭivasantānaṃ pañcavidhaṃ kiccaṃ avijahitameva hoti. Pañca hi buddhakiccāni 1- nāma purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti. Tatridaṃ purebhattakiccaṃ:- bhagavā hi pātova vuṭṭhāya upaṭṭhākānuggahatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāya antaravāsakaṃ 2- nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekakova, kadāci bhikkhusaṃghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi pavattamānehi. Seyyathīdaṃ? piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatā vātā paṭhaviṃ sodhenti, valāhakā udakaphussitāni muñcitvā 3- magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni 4- upasaṃharitvā magge okiranti, unnatabhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye samatalā bhūmi 5- hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā suvaṇṇapiñjarāni 6- viya vicitravaṭṭiparikkhittāni 7- viya ca pāsādakūṭāgārādīni karontiyo 8- ito cito ca dhāvanti, 9- hatthiassavihaṅgamādayo 10- sakasakaṭṭhānesu ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bheripaṇavādīni 11- turiyāni manussānañca kāyupagāni ābharaṇāni. Tena saññāṇena manussā jānanti "ajja bhagavā idha piṇḍāya paviṭṭho"ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā @Footnote: 1 Ma. buddhakiccaṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. muñcantā 4 Ma. vālukāni @pupphāni ca 5 cha.Ma. samāva bhūmi 6 cha.Ma. suvaṇṇarasapiñjarāni @7 Sī. citrapaṭṭaparikkhittāni, cha.Ma. citrapaṭaparikkhittāni 8 cha.Ma. alaṅkarontiyo @9 Sī. vidhāvanti 10 cha. hatthiassavihaṅgādayo, Ma. hatthiassamahiṃsādayo @11 cha.Ma. bherivīṇādīni

--------------------------------------------------------------------------------------------- page57.

Bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā "amhākaṃ bhante dasa bhikkhū, amhākaṃ vīsati, paññāsaṃ .pe. Amhākaṃ bhikkhusataṃ dethā"ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ santānāni 1- oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamane 2- patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā gandhamaṇḍalamāḷe paññattapavarabuddhāsane nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ. Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā pamukhaṭṭhāne 3- nisīditvā pāde dhovitvā 4- bhikkhusaṃghaṃ ovadati "bhikkhave appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussapaṭilābho, 5- dullabhā saddhāsampatti, 6- dullabhā pabbajjā, dullabhaṃ dhammassavanan"ti. 7- Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavā tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano 8- rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātummahārājikabhavanaṃ .pe. Keci vasavattibhavanaṃ. 9- Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā dutiyabhāge lokaṃ oloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattapavarabuddhāsane nisajja @Footnote: 1 cha.Ma. upanissayacittasantānāni 2 cha.Ma. saraṇagamanesu 3 cha.Ma. upaṭṭhāne @4 cha.Ma. pakkhāletvā pādapīṭhe ṭhatvā 5 cha.Ma. manussattapaṭilābho 6 cha.Ma. khaṇasampatti @7 cha.Ma. saddhammassavananti 8 cha.Ma.,i. attano attano 9 cha.Ma.,i. vasavattibhavananti

--------------------------------------------------------------------------------------------- page58.

Dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ. So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā uṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gāhāpeti. 1- Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññāpeti. Bhagavā surattaṃ duppaṭṭaṃ 2- nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ katvā 3- tattha āgantvā nisīdi 4- ekakova muhuttapaṭisallīno, atha bhikkhū tato 5- āgamma bhagavato upaṭṭhānaṃ gacchanti. 6- Tattha ekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ yācanti, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃpi vītināmeti. Idaṃ purimayāmakiccaṃ. Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu sakaladasasahassīlokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamma 7- pañhaṃ pucchanti yathābhisaṅkhataṃ caturakkharampi. 8- Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ. Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti, dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti. Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ. Taṃpi divasaṃ bhagavā imasmiṃyeva kicce ṭhito lokaṃ volokento idaṃ addasa:- mayā kosalaraṭṭhe cārikaṃ carantena aggikkhandhena upanāmetvā ekasmiṃ sutte desite @Footnote: 1 cha.Ma. gaṇhāpeti 2 Sī.,i. rattadupaṭṭaṃ 3 cha.Ma. ekaṃsaṃ katvā @4 cha.Ma.,i. nisīdati 5 cha.Ma.,i. tato tato 6 cha.Ma. āgacchanti @7 cha.Ma.,i. upasaṅkamitvā 8 cha.Ma.,i. antamaso caturakkharampi

--------------------------------------------------------------------------------------------- page59.

Saṭṭhī bhikkhū arahattaṃ pāpuṇissanti, saṭṭhimattānaṃ uṇhaṃ lohitaṃ mukhato uggacchissati, saṭṭhimattā gihibhāvaṃ gamissanti. Tattha ye arahattaṃ pāpuṇissanti, te yaṅkiñci dhammadesanaṃ sutvā pāpuṇissantīti. 1- Itaresaṃ pana bhikkhūnaṃ saṅgahatthāya cārikaṃ caritukāmo hutvā "ānanda bhikkhūnaṃ ārocehī"ti āha. Thero anupariveṇaṃ gantvā "āvuso satthā mahājanassa saṅgahatthāya cārikaṃ caritukāmo, gantukāmā āgacchathā"ti āha. Bhikkhū mahālābhaṃ labhitvā viya tuṭṭhamānasā "labhissāma vata mahājanassa dhammaṃ desentassa bhagavato suvaṇṇavaṇṇaṃ sarīraṃ oloketuṃ madhuradhammakathaṃ sotun"ti paruḷhakesā kese ohārāpetvā 2- malaggahitapattā patte pacitvā kiliṭṭhacīvarā cīvarāni dhovitvā gamanasajjā ahesuṃ. Satthā aparicchinnena bhikkhusaṃghena parivuto kosalaraṭṭhaṃ cārikāya nikkhanto gāmanigamapaṭipāṭiyā ekadivasaṃ ekagāvutadvigāvutatigāvutayojanaparamaṃ 3- cārikaṃ gantvā 4- ekasmiṃ padese mahantaṃ susirarukkhaṃ agginā sampajjalitaṃ disvā "imameva vatthuṃ katvā sattahi aṅgehi paṭimaṇḍetvā dhammakathaṃ 5- kathessāmī"ti gamanaṃ pacchinditvā aññataraṃ rukkhamūlaṃ upasaṅkamitvā nisajjākāraṃ dassesi. Ānandatthero satthu adhippāyaṃ ñatvā "addhā kāraṇaṃ bhavissati, na akāraṇaṃ 6- tathāgatā gamanaṃ pacchinditvā nisīdantī"ti catugguṇaṃ saṅghāṭiṃ paññāpeti. 7- Satthā nisīditvā bhikkhū āmantetvā "passatha no tumhe bhikkhave amuṃ mahantaṃ aggikkhandhan"ti aggikkhandhopamasuttaṃ 8- desesi. 9- Imasmiṃ ca pana veyyākaraṇe bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggacchi, saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu, saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tañhi veyyākaraṇaṃ sutvā saṭṭhimattānaṃ bhikkhūnaṃ nāmakāyo santatto, nāmakāye santatte karajakāyo santatto, @Footnote: 1 cha.Ma.,i. pāpuṇissanateva 2 cha.Ma.,i. ohāretvā @3 cha.Ma. gāvutaaḍḍhayojanatigāvutayojanaparamaṃ 4 cha.Ma.,i. caranto 5 cha.Ma.,i. dhammadesanaṃ @6 cha.Ma. akāraṇena 7 cha.Ma.,i. paññāpesi 8 cha.Ma.,i. aggikkhandhopamasuttantaṃ, @aṅ.sattaka. 23/69/129 mahāvagga (syā) 9 cha.Ma. deseti

--------------------------------------------------------------------------------------------- page60.

Karajakāye santatte nidhānagataṃ uṇhaṃ lohitaṃ mukhato uggacchi. Saṭṭhimattā bhikkhū "dukkaraṃ vata buddhasāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun"ti sikkhaṃ paccakkhāya hīnāyāvattanti, 1- saṭṭhimattā bhikkhū satthudesanābhimukhaṃ ñāṇaṃ pesetvā saha paṭisambhidāhi arahattaṃ pattā. Tattha yesaṃ uṇhaṃ lohitaṃ mukhato uggacchi, te pārājikaṃ āpajjiṃsu. Ye gihibhāvaṃ pattā, te khuddānukhuddakāni sikkhāpadāni maddantā vicariṃsu. Ye arahattaṃ pattā, te parisuddhasīlāva ahesuṃ. Satthu dhammadesanā imesaṃ tiṇṇampi saphalā jātā. Arahattaṃ pattānaṃ tāva saphalā hotu, itaresaṃ kathaṃ saphalā jātāti 2- ? tepi hi sace imaṃ dhammadesanaṃ na suṇeyyuṃ, pamattāva hutvā ṭhānaṃ jahituṃ na sakkuṇeyyuṃ. Tato nesaṃ taṃ pāpaṃ vaḍḍhamānaṃ apāyesuyeva saṃsīdāpeyya. Imaṃ pana desanaṃ sutvā jātasaṃvegā ṭhānaṃ jahitvā sāmaṇerabhūmiyaṃ ṭhitā dasa sīlāni pūretvā yoniso manasikāre yuttapayuttā keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ, keci devaloke nibbattiṃsu, evaṃ pārājikāpannānampi saphalā ahosi. Itare pana sace imaṃ dhammadesanaṃ na suṇeyyuṃ, gacchante gacchante kāle saṃghādisesampi pārājikampi āpajjeyyuṃ. 3- Imaṃ pana dhammadesanaṃ sutvā "aho sallekhitaṃ buddhasāsanaṃ, na sakkā amhehi yāvajīvaṃ imaṃ paṭipattiṃ pūretuṃ, sikkhaṃ paccakkhāya upāsakadhammaṃ pūretvā dukkhā muccissāmā"ti gihibhāvaṃ upasaṅkamiṃsu. 4- Te tīsu saraṇesu patiṭṭhāya pañca sīlāni rakkhitvā upāsakadhammaṃ pūretvā keci sotāpannā keci sakadāgāmino keci anāgāmino jātā, keci devaloke nibbattāti. Evametesampi saphalāva ahosi. Imaṃ pana satthu dhammadesanaṃ sutvā devasaṅghā yehipi sutā, yehipi na sutā, sabbesaṃyeva ārocentā vicariṃsu. Bhikkhū sutvā sutvā "dukkaraṃ bho buddhānaṃ @Footnote: 1 cha.Ma.,i. hīnāyāvattā 2 cha.Ma. saphalāva jātāti @3 cha.Ma. anupubbena saṅghādisesampi pārājikampi pāpuṇitvā apāyesuyeva @uppajjitvā mahādukkhaṃ anubhaveyyuṃ 4 cha.Ma. upagamiṃsu

--------------------------------------------------------------------------------------------- page61.

Sāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun"ti ekakkhaṇeneva dasapi bhikkhū vīsatipi saṭṭhīpi satampi sahassampi bhikkhū gihī honti. Satthā yathāruciyā cārikaṃ caritvā na puna jetavanameva gantvā bhikkhū āmantesi "bhikkhave tathāgato cārikaṃ caramāno ciraṃ ākiṇṇo vihāsi, icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyituṃ, namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Aḍḍhamāsaṃ ekībhāvena vītināmetvā paṭisallānā vuṭṭhito ānandattherena saddhiṃ vihāracārikaṃ caramāno olokitolokitaṭṭhāne pana tanubhūtaṃ bhikkhusaṃghaṃ disvā jānantoyeva theraṃ pucchi "ānanda aññasmiṃ kāle tathāgate cārikaṃ caritvā jetavanaṃ āgate sakalavihāro kāsāvapajjoto isivātapaṭivāto 1- hoti, idāni pana tanubhūto bhikkhusaṃgho dissati, yebhuyyena ca uppaṇḍuppaṇḍukajātā bhikkhū, kiṃ nu kho etan"ti. Etarahi bhagavā tumhākaṃ aggikkhandhopamadhammadesanaṃ kathitakālato paṭṭhāya bhikkhū saṃvegappattā hutvā "mayaṃ etaṃ dhammaṃ sabbākārena paricarituṃ 2- na sakkhissāma, asammāvattantānañca janassa saddhādeyyaṃ paribhuñjituṃ ayuttan"ti gihibhāvaṃ saṅkamantīti. Tasmiṃ khaṇe bhagavato dhammasaṃvego uppajji. Tato theraṃ āha "mayi paṭisallāne vītināmente na koci mama puttānaṃ ekaṃ assāsaṭṭhānaṃ kathesi. Sāgarassa hi otaraṇatitthāni viya bahūni imasmiṃ sāsane assāsakāraṇāni. Gacchānanda gandhakuṭipariveṇe buddhāsanaṃ paññāpetvā bhikkhusaṃghaṃ sannipātehī"ti. Thero tathā akāsi. Satthā buddhāsanavaragato bhikkhū āmantetvā "bhikkhave mettāya sabbapubbabhāgo nāma neva appanā, na upacāro, sattānaṃ hitapharaṇamattamevā"ti vatvā imissā atthuppattiyā imaṃ accharāsaṅghātasuttaṃ 3- desesi. Tattha accharāsaṅghātamattanti accharāpaharaṇamattaṃ, dve aṅguliyo paharitvā saddakaraṇamattanti attho. Mettacittanti sabbasattānaṃ hitapharaṇacittaṃ. Āsevatīti @Footnote: 1 Sī.,i. isivātaparivāto 2 cha.Ma. paripūretuṃ, i. pūretuṃ @3 cha.Ma. cūḷaccharāsaṅghātasuttaṃ

--------------------------------------------------------------------------------------------- page62.

Kathaṃ āsevati? āvajjento āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati cittaṃ adhiṭṭhahanto 1- āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevatīti. 2- Idha pana mettāpubbabhāge 3- hitapharaṇapavattamatteneva āsevatīti veditabbaṃ. 4- Arittajjhānoti atucchajjhāno apariccattajjhāno vā. Viharatīti iriyati vattati 5- pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti. Iminā padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro kathito. Satthusāsanakaroti satthuanusāsanikaro. Ovādapaṭikaroti ovādakārako. Ettha ca sakiṃ vacanaṃ ovādo, punappunaṃ vacanaṃ anusāsanī. Sammukhā vacanampi ovādo, pesetvā parammukhā vacanaṃ anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo, otiṇṇe anotiṇṇe vatthusmiṃ vā pana vacanaṃ 6- anusāsanī. Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti vā esa 7- eke ekatthe same sabhāge tajjāte taññevāti. Ettha ca "accharāsaṅghātamattampi ce bhikkhave bhikkhu mettacittaṃ āsevatī"ti idameva satthu sāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro ovādapaṭikaroti veditabbo. Amoghanti atucchaṃ. Raṭṭhapiṇḍanti ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya pabbajitena paresaṃ gehato paṭiladdhattā piṇḍapātova raṭṭhapiṇḍo nāma vuccati. Paribhuñjatīti cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekhānaṃ paribhogo dāyajjaparibhogo nāma. @Footnote: 1 ka. paccupaṭṭhapento 2 khu.paṭi. 31/535/434 yuganaddhakathā 3 cha.Ma.,i.....bhāgena @4 cha.Ma. veditabbo 5 cha.Ma.,i. pavattati 6 cha.Ma.,i. otiṇṇe vā anotiṇṇe vā @vatthusmiṃ tantiṭhapanavasena vacanaṃ 7 cha.Ma. ese

--------------------------------------------------------------------------------------------- page63.

Khīṇāsavassa paribhogo sāmiparibhogo nāma. Tattha imassa bhikkhuno ayaṃ raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi mettacittaṃ āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā paribhuñjatītipissa 1- amogho raṭṭhapiṇḍaparibhogo. Accharāsaṅghātamattampi mettacittaṃ āsevantassa bhikkhuno dinnadānaṃ mahiddhiyaṃ 2- hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ mahāvipphārantipissa amogho raṭṭhapiṇḍaparibhogo. Ko pana vādo ye naṃ bahulīkarontīti ye pana imaṃ mettacittaṃ bahulaṃ āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ paribhuñjantīti ettha vattabbameva. 3- Evarūpā hi bhikkhū raṭṭhapiṇḍassa sāmino anaṇā dāyādā hutvā paribhuñjantīti. [54-55] Catutthe bhāvetīti uppādeti vaḍḍheti. Pañcame manasikarotīti manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye vuttanayeneva veditabbaṃ. Yo hi āsevati, ayameva bhāveti, ayaṃ manasikaroti. Yena cittena āsevati, teneva bhāveti, tena manasikaroti. Sammāsambuddho pana yāya dhammadhātuyā supaṭividdhattā desanāvilāsasampanno 4- nāma hoti, tassā supaṭividdhattā attano desanāvilāsaṃ dhammissariyataṃ paṭisambhidāpabhedakusalataṃ appaṭihatasabbaññutañāṇatañca nissāya ekakkhaṇe uppannaṃ ekacittameva tīhi koṭṭhāsehi vibhajitvā dassetīti. 5- [56] Chaṭṭhe ye kecīti aniyāmitavacanaṃ. Akusalāti etesaṃ niyāmitavacanaṃ. Ettāvatā sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyā akusalapakkhikāti akusalānamevetaṃ nāmaṃ. Akusalāyeva hi ekacce akusalā 6- sahajātavasena, ekacce upanissayavasena bhajanti ceva, tesañca pakkhā bhavantīti "akusalabhāgiyā akusalapakkhikā"ti vuccanti. Sabbe te manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti manopubbaṅgamā. Ete hi kiñcāpi manena saddhiṃ ekuppādaekavatthukaekanirodhaekārammaṇā @Footnote: 1 cha.Ma. sāmiko hutvā anaṇo hutvā dāyādo hutvā paribhuñjatītipissa @2 cha.Ma. mahaddhiyaṃ 3 cha.,i. vattabbameva kiṃ, Ma. vattabbameva natthi @4 cha.Ma. desanāvilāsappatto, i. desanavilāsappattā 5 cha.Ma.,i. dassesīti @6 cha.Ma.,i. akusalaṃ

--------------------------------------------------------------------------------------------- page64.

Honti, yasmā pana tesaṃ mano uppādako kārako janako samuṭṭhāpako nibbattako, tasmā manopubbaṅgamā nāma honti. Paṭhamaṃ uppajjatīti yathā nāma "rājā nikkhanto"ti vutte "rājāyeva nikkhanto, sesā rājasenā 1- nikkhantā anikkhantā"ti pucchitabbakāraṇaṃ natthi, sabbā nikkhantātveva 2- paññāyanti, evameva mano uppannoti vuttakālato 3- paṭṭhāya avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti pucchitabbakāraṇaṃ natthi, sabbe te uppannātveva paññāyanti. Etamatthavasampaṭicca 4- tehi saṃsaṭṭhasampayutto ekuppādekanirodhopi samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti vutto. Anvadevāti anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā paṭhamaṃ cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ, na byañjanaṃ. "manopubbaṅgamā dhammā, manoseṭṭhā manomayā"ti gāthāyapi eseva nayo. [57] Sattame kusalāti catubhūmikāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe vuttanayeneva veditabbaṃ. [58] Aṭṭhame yathayidaṃ bhikkhave pamādoti ettha bhikkhaveti ālapanaṃ, yathā ayaṃ pamādoti attho. Pamādoti pamajjanākāro. Vuttañhetaṃ:- "tattha katamo pamādo? kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratāanāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, 5- yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo"ti. 6- @Footnote: 1 Ma. rājaparisā 2 cha.Ma.,i. nikkhantāteva 3 Ma. tassa uppādakālato 4 Ma. etamatthaṃ @sampaṭiccha 5 cha.Ma.,i. nikkhittadhuratā anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā @abahulīkammaṃ 6 abhi.vi. 35/846/427 khuddakavatthuvibhaṅga

--------------------------------------------------------------------------------------------- page65.

Uppannā ca kusalā dhammā parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ. Maggaphalānaṃ pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi. [59] Navame appamādo pamādapaṭipakkhavasena vitthārato veditabbo. [60] Dasame kosajjanti kusītabhāvo. Sesaṃ vuttanayamevāti. Accharāsaṅghātavaggavaṇṇanā niṭṭhitā. Chaṭṭho vaggo. -----------


             The Pali Atthakatha in Roman Book 14 page 54-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1271&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1271&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=210              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=221              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]