ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      6. Dutiyakāmabhūsuttavaṇṇanā *
    [348] Chaṭṭhe kati nu kho bhante saṅkhārāti ayaṃ kira gahapati nirodhaṃ
valañjeti, tasmā "nirodhapādake saṅkhāre pucchissāmī"ti cintetvā evamāha.
Theropissa adhippāyaṃ ñatvā puññābhisaṅkhārādīsu anekesu saṅkhāresu
vijjamānesupi kāyasaṅkhārādayova ācikkhanto tayo kho gahapatītiādimāha. Tattha
kāyapaṭibaddhattā kāyena saṅkharīyati nibbattīyatīti kāyasaṅkhāro. Vācāya saṅkharoti
karoti nibbattetīti 3- vacīsaṅkhāro cittapaṭibaddhattā cittena saṅkharīyati
nibbattīyatīti cittasaṅkhāro.
@Footnote: 1 Sī. otāsedhīti               2 saṃ. ni. 16/245/269
@  * aṭṭhakathāsu vedallaṅgappakāsanaṭṭhāne "saṅkhārabhājanīyan"ti imassa nāmaṃ gahitaṃ
@3 Sī. saṅkharīyati nibbattīyatīti (pa.sū. 2/463/272)
    Katamā pana bhanteti idha kiṃ pucchati? "ime saṅkhārā aññamaññaṃ
missā āluḷitā avibhūtā duddīpanā. Tathāhi kāyadvāre ādānagahaṇamuñcanacopanāni
pāpetvā uppannā aṭṭha kāmāvacarakusalacetanā dvādasa akusalacetanāti
evaṃ kusalākusalā vīsati cetanāpi, assāsapassāsāpi kāyasaṅkhāro vuccanti. Vacīdvāre
hanusañcopanaṃ vacībhedaṃ pāpetvā uppannā vuttappakārāva vīsati cetanāpi
vitakkavicārāpi vacīsaṅkhārotveva vuccanti. Kāyavacīdvāresu copanaṃ appatvā raho
nisinnassa cintayato uppannā kusalākusalā ekūnatiṃsa cetanāpi, saññā ca
vedanā cāti ime dve dhammāpi cittasaṅkhārātveva vuccanti. Evaṃ ime saṅkhārā
aññamaññaṃ missā āluḷitā avibhūtā duddīpanā, te pākaṭe vibhūte akatvā
kathāpessāmī"ti pucchi.
    Kasmā pana bhanteti idha kāyasaṅkhārādināmassa padatthaṃ pucchati. Tassa
vissajjane kāyappaṭibaddhāti kāyanissitā. Kāye sati honti, asati na honti.
Cittappaṭibaddhāti cittanissitā. Citte sati honti, asati honti.
    Idāni "kiṃ nu kho esa saññāvedayitanirodhaṃ valañje no valañjeti,
ciṇṇavasī vā tattha no ciṇṇavasī"ti jānanatthaṃ pucchanto kathaṃ pana bhante
saññāvedayitanirodhasamāpatti hotīti āha. Tassa vissajjane samāpajjissanti
vā samāpajjāmīti vā padadvayena nevasaññānāsaññāyatanasamāpattikālo
kathito. Samāpannoti padena anto nirodho. Tathā purimehi dvīhi padehi
sacittakakālo kathito, pacchimena acittakakālo.
    Pubbeva tathā cittaṃ bhāsitaṃ hotīti nirodhasamāpattito pubbe addhāna-
paricchedakāleyeva "ettakaṃ kālaṃ acittako bhavissāmī"ti addhānaparicchedo. Cittaṃ
bhāvitaṃ hoti. Yaṃ taṃ tathattāya upanetīti yaṃ pana evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ
Tathattāya acittakabhāvāya upaneti. Vacīsaṅkhāro paṭhamaṃ nirujjhatīti sesasaṅkhārehi
paṭhamaṃ dutiyajjhāneyeva nirujjhati. Tato kāyasaṅkhāroti tato paraṃ kāyasaṅkhāro
catutthajjhāne nirujjhati. Tato paraṃ cittasaṅkhāroti tato paraṃ cittasaṅkhāro
anto nirodhe nirujjhati. Āyūti rūpajīvitindriyaṃ. Viparibhinnānīti upahatāni
vinaṭṭhāni.
     Tattha keci "nirodhasamāpannassa `cittasaṅkhāro ca niruddho'ti vacanato
cittaṃ aniruddhaṃ hoti, tasmā sacittakāpi ayaṃ pana samāpattī"ti vadanti. Te
vattabbā:- "vacīsaṅkhāropissa niruddho"ti vacanato vācā aniruddhā hoti,
tasmā nirodhasamāpannena dhammampi kathentena sajjhāyampi kathentena nisīditabbaṃ
siyā. Yo cāyaṃ mato kālakato, tassapi cittasaṅkhāro nirodhoti vacanato cittaṃ
aniruddhaṃ bhaveyya, tasmā kālakate mātāpitaro vā arahante vā jhāpentena
ānantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesanaṃ akatvā ācariyānaṃ
naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ.
     Indriyāni vippasannānīti kiriyamayappavattasmiṃ hi vattamāne bahiddhā
ārammaṇesu pasāde ghaṭentesu indriyāni kilamanti, upahatāni makkhitāni viya 1-
na honti vātādīhi uṭṭhitarajena catumahāpathe ṭhapitaādāso viya. Yathā pana
thavikāya pakkhipitvā mañjūsādīsu ṭhapito ādāsopi antoyeva virocati, evaṃ
nirodhasamāpannassa bhikkhuno anto nirodhe pañcappasādā ativiya virocanti.
Tena vuttaṃ "indriyāni vippasannānī"ti.
    Vuṭṭhahissanti vā vuṭṭhahāmīti vā padadvayena antonirodhakālo kathito,
vuṭṭhitoti padena phalasamāpattikālo. Tathā purimehi dvīhi padehi acittakakālo
@Footnote: 1 Ma. pakkhittāni viya
Kathito, pacchimena sacittakakālo. Pubbeva tathā cittaṃ bhāvitaṃ hotīti
nirodhasamāpattito pubbe addhānaparicchedakāloyeva "ettakaṃ kālaṃ acittako hutvā
tato paraṃ sacittako bhavissāmī"ti addhānaparicchedaṃ cittaṃ 1- bhāvitaṃ hoti. Yaṃ taṃ
tathattāya upanetīti yaṃ evaṃ bhāvitaṃ cittaṃ, taṃ puggalaṃ tathattāya sacittakabhāvāya
upaneti. Iti heṭṭhā nirodhasamāpannakālo gahito, idha nirodhato vuṭṭhānakālo.
    Idāni nirodhakathaṃ kathetuṃ kāloti nirodhakathā kathetabbā siyā. Sā ca
panesā "dvīhi balehi samannāgatattā tiṇṇaṃ 2- saṅkhārānaṃ paṭippassaddhiyā
soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyaṃ
ñāṇan"ti mātikaṃ ṭhapetvā sabbākārena visuddhimagge 3- kathitā, tasmā tattha
kathitanayeneva gahetabbā. Ko panāyaṃ nirodho nāma? catunnaṃ khandhānaṃ paṭisaṅkhā
appavatti. Atha kimatthametaṃ samāpajjantīti? saṅkhārānaṃ pavatte ukkaṇṭhitā
sattāhaṃ acittakā hutvā sukhaṃ viharissāmi, diṭṭhadhammanibbānaṃ nāmetaṃ yadidaṃ
nirodhoti etadatthaṃ samāpajjanti.
    Cittasaṅkhāro paṭhamaṃ uppajjatīti nirodhā vuṭṭhahantassa hi phalasamāpatticittaṃ
paṭhamaṃ uppajjati, taṃ sampayuttaṃ saññañca vedanañca sandhāya "cittasaṅkhāro
paṭhamaṃ uppajjatī"ti āha. Tato kāyasaṅkhāroti tato paraṃ bhavaṅgasamaye kāyasaṅkhāro
uppajjati.
    Kiṃ pana phalasamāpatti assāsapassāsena samuṭṭhāpetīti? samuṭṭhāpeti.
Imassa pana catutthajjhānikā phalasamāpatti, sā na samuṭṭhāpeti. Kiṃ vā etena,
phalasamāpatti paṭhamajjhānikā vā hotu dutiyatatiyacatutthajjhānikā vā, santasamāpattiko
vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā honti, tesaṃ abbohārikabhāvo
@Footnote: 1 Sī. addhānaparicchedacittaṃ    2 cha. tayo ca    3 visuddhi 3/362-3 (syā)
Sañjīvattheravatthunā veditabbo. Sañjīvattherassa hi samāpattito 1- vuṭṭhāya
kiṃsukapupphasadise vītaccitaṅgāre mandamānassa gacchato cīvare aṃsumattampi na jhāyi,
usmākāramattampi nāhosi. Samāpattiphalaṃ nāmetanti vadanti. Evameva sandhāya
phalasamāpattiyā vuṭṭhitassa bhikkhuno assāsapassāsā abbohārikā hontīti 2-
bhavaṅgasamayenevetaṃ kathitanti veditabbaṃ.
    Tato vacīsaṅkhāroti tato paraṃ kiriyamayappavattavaḷañjanakāle vacīsaṅkhāro
uppajjati. Kiṃ bhavaṅgaṃ vitakkavicārena samuṭṭhāpetīti? samuṭṭhāpeti. Taṃsamuṭṭhānā
pana vitakkavicārā vācaṃ abhisaṅkhātuṃ na sakkontīti kiriyamayappavattavaḷañjanakālenevetaṃ
kathitaṃ.
    Suññato phassotiādayo saguṇenāpi ārammaṇenāpi kathetabbā.
Saguṇena tāva suññatā nāma phalasamāpatti, tāya sahajātaphassaṃ sandhāya
"suññato phasso"ti vuttaṃ. Animittappaṇihitesupi eseva nayo. Ārammaṇena
pana nibbānaṃ rāgādīhi suññattā suññatā nāma, rāganimittādīnaṃ abhāvā
animittaṃ, rāgadosamohapaṇidhīnaṃ abhāvā appaṇihitaṃ, suññataṃ nibbānaṃ ārammaṇaṃ
katvā uppannaphalasamāpattisamphasso suññato nāma. Animittappaṇihitesupi
eseva nayo.
    Aparā āgamaniyakathā nāma hoti. Suññataanimittaappaṇihitāti hi
vipassanāpi vuccati. Tattha yo bhikkhu saṅkhārena aniccato pariggahetvā aniccato
disvā aniccato vuṭṭhāti, tassa vuṭṭhānagāminivipassanā animittā nāma hoti.
Yo dukkhato pariggahetvā dukkhato disvā dukkhato vuṭṭhāti, tassa appaṇihitā
nāma. Yo anattato pariggahetvā anattato disvā anattato vuṭṭhāti, tassa
@Footnote: 1 Sī. paṭhamasamāpattito            2 Sī. honti
Suññatā nāma. Tattha animittavipassanāya maggo animitto nāma, animittamaggassa
phalaṃ animittaṃ nāma, animittaphalasamāpattisahajāte phasse phussante "animitto
phasso phussatī"ti vuccati. Appaṇihitasuññatesupi eseva nayo. Āgamaniyena
kathite pana suññato vā phasso animitto vā phasso appaṇihito vā phassoti
vikappo āpajjeyya, tasmā saguṇena ceva ārammaṇena ca kathetabbaṃ. Evaṃ
hi tayo phassā phussantīti sameti.
    Vivekaninnantiādīsu nibbānaṃ viveko nāma, tasmiṃ viveke ninnaṃ
oṇatanti vivekaninnaṃ. Vivekapoṇanti aññato āgantvā yena viveko, tena
vaṅkaṃ viya hutvā ṭhitanti vivekapoṇaṃ. Yena viveko, tena patamānaṃ viya ṭhitanti
vivekapabbhāraṃ.



             The Pali Atthakatha in Roman Book 13 page 154-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3378              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3378              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=560              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7327              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]