ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        7. Godattasuttavaṇṇanā
    [349] Sattame nānatthā ceva nānābyañjanā cāti byañjanānampi
nesaṃ nānaṃ, atthopi. Tattha byañjanassa nānattā pākaṭā. Attho 1- pana
appamāṇā cetovimutti bhūmantarato mahaggatā hoti rūpāvacarā, ārammaṇato
sattapaṇṇattiārammaṇā. Ākiñcaññā bhūmantarato mahaggatā arūpāvacarā,
ārammaṇato na vattabbārammaṇā. Suññatā bhūmantarato kāmāvacarā, ārammaṇato
saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhūmantarato
lokuttarā, ārammaṇato nibbānārammaṇā.
    Rāgo kho bhante pamāṇakaraṇotiādīsu yathā pabbatapāde
pūtipaṇṇakasaṭaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati,
yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattampi na hoti,
@Footnote: 1 atthato (?)
Evamevaṃ yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā
hoti, sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati, yadā panassa
rāgādayo uppajjanti, tadā ratto duṭṭho muḷhoti paññāyati. Iti te
"ettako ayan"ti puggalassa pamāṇaṃ dassentova uppajjantīti pamāṇakaraṇā
nāma vuttā.
    Yāvatā kho bhante appamāṇā cetovimuttiyoti yattakā appamāṇā
cetovimuttiyo. Kittakā pana tā? cattāro brahmavihārā cattāro maggā
cattāri phalānīti dvādasa. Tatra brahmavihārā pharaṇaappamāṇatāya appamāṇā,
sesā pamāṇakārakānaṃ kilesānaṃ abhāvena nibbānampi appamāṇameva, cetovimutti
pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti. Sā hi
tāsaṃ sabbajeṭṭhikā, tasmā "aggamakkhāyatī"ti vuttā, rāgo kho bhante
kiñcananti rāgo uppajjitvā puggalaṃ kiñcati maddati palibundhati, tasmā
kiñcananti vutto. Manussā kira goṇehi khalaṃ maddāpentā kiñcehi kapila 1-
kiñcehi kāḷakā"ti vadanti. Evaṃ maddanaṭṭho kiñcanaṭṭhoti veditabbo.
Dosamohesupi eseva nayo.
    Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanaṃ
maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti
ākiñcaññaṃ. Maggaphalāni kiñcanānaṃ maddanapalibundhakilesānaṃ natthitāya
ākiñcaññā, nibbānampi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ.
    Rāgo kho bhante nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā
dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva "ayaṃ asukakulassa
@Footnote: 1 Sī. kāpilā
Vacchako, ayaṃ asukakulassā"ti na sakkā hoti jānituṃ. Yadā pana tesaṃ tisūlādīsu
aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā hoti jānituṃ. Evameva yāva puggalassa
rāgo nuppajjati, tāva na sakkā hoti jānituṃ "ariyo vā puthujjano
vā"ti. Rāgo panassa uppajjamānova "sarāgo nāma ayaṃ puggalo"ti sañjānananimittaṃ 1-
karonto viya uppajjati, tasmā nimittakaraṇoti vutto. Dosamohesupi
eseva nayo.
    Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro
āruppā, cattāro maggā, cattāri phalāni. Tattha vipassanā niccanimittaṃ
sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā
rūpanimittassa abhāvena 2- animittā nāma. Maggaphalāni nimittakarānaṃ kilesānaṃ
abhāvena animittāni, nibbānampi animittameva, taṃ pana cetovimutti na hoti,
tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti? sā "suññā
rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitāti.
    Ekatthāti ārammaṇavasena ekatthā "appamāṇaṃ ākiñcaññaṃ suññataṃ
animittan"ti hi sabbānetāni nibbānasseva nāmāni. Iti iminā pariyāyena
ekatthā. Aññasmiṃ pana ṭhāne appamāṇāpi hoti, aññasmiṃ ākiñcaññā,
aññasmiṃ suññatā, aññasmiṃ animittāti iminā pariyāyena nānābyañjanāti.



             The Pali Atthakatha in Roman Book 13 page 159-161. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3487              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3487              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=571              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7398              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]