ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page63.

2. Chabbisodhanasuttavaṇṇanā [98] Evamme sutanti chabbisodhanasuttaṃ. Tattha khīṇā jātītiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi. Idha pana catūhi padehi aññaṃ byākaraṇaṃ ābhataṃ. 1- Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. Sesapadesupi eseva nayo. Ayamanudhammoti ayaṃ sabhāvo. Abhinanditabbanti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavasakkāro kātabbo. Uttaripañhoti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti. Ito paresupi tīsu vāresupi ayameva nayo. [99] Abalanti dubbalaṃ. Virāgunanti vigacchanasabhāvaṃ. Anassāsikanti assāsavirahitaṃ. Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ. Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, 2- upādiyantīti upādānā. Cetaso adhiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ. Cittaṃ hi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti 3- taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi ca 4- taṃ abhinivisatīti abhinivesā, etāhiyeva taṃ anusetīti anusayāti vuccanti. Khayā virāgātiādīsu khayena virāgenāti attho. Sabbānipetāni 5- aññamaññavevacanāneva. [100] Paṭhavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Na attato upagacchinti ahaṃ attāti attakoṭṭhāsena na upāgamiṃ. Na ca paṭhavīdhātunissitanti paṭhavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca. Tepi hi nissitavatthurūpānaṃ paṭhavīdhātunissitattā ekena pariyāyena paṭhavīdhātunissitāva. Tasmā "na ca paṭhavīdhātunissitan"ti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati. Ākāsadhātunissitapade pana @Footnote: 1 cha.Ma. āgataṃ 2 Ma. upayā 3 Ma. tiṭṭhatīti 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma. sabbāni cetāni

--------------------------------------------------------------------------------------------- page64.

Avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma, tathā taṃ nissitarūpavatthukā arūpakkhandhā. Evaṃ idhāpi rūpārūpaṃ gahitameva hoti. Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti. [101] Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ taṃ sabbaṃ rūpaṃ nāma. Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ. Taṃ cakkhuviññāṇena viññātabbadhammesu saṅgahitanti vutte tepiṭakacūḷābhayatthero āha "imasmiṃ ṭhāne dvedhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī"ti. Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi naṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā. Ayaṃ hettha attho "cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū"ti. Chandoti taṇhāchando. Rāgoti sveva rajjanavasena rāgo. Nandīti sveva abhinandanavasena nandī. Taṇhāti sveva taṇhāyanavasena taṇhā. Sesadvāresupi eseva nayo. [102] Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Ekavisajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. Ettha hi cattāro vohārā pañcakkhandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā "../../bdpicture/chabbisodhaniyan"ti vuttaṃ. Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti.

--------------------------------------------------------------------------------------------- page65.

Ime pana cha koṭṭhāsā "kinte adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī"ti 1- evaṃ vinayaniddesapariyāyena sodhetabbā. Ettha hi kinte adhigatanti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kintayā adhigataṃ. Kinti te adhigatanti upāyapucchā. Ayañhi etthādhippāyo:- kintayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā, udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti. Kadā te adhigatanti kālapucchā, pubbaṇhamajjhantikādīsu katarasmiṃ kāleti vuttaṃ hoti. Kattha te adhigatanti okāsapucchā, katarasmiṃ 2- okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti. Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti. Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo "kiṃ te adhigataṃ kiṃ jhānaṃ udāhu vimokkhādīsu aññataran"ti. Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace "idaṃ nāma me adhigatan"ti vadati, tato "kinti te adhigatan"ti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhattiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti. Yo hi yassābhiniveso, so tassa pākaṭo hoti. Sace pana "ayannāma me abhiniveso, evaṃ mayā adhigatan"ti vadati, tato "kadā te adhigatan"ti pucchitabbo, "kiṃ pubbaṇhe, udāhu majjhantikādīsu @Footnote: 1 vi. mahāvi. 1/198/127 2 cha.Ma. kismiṃ

--------------------------------------------------------------------------------------------- page66.

Aññatarasmiṃ kāle"ti. Sabbesaṃ hi attanā adhigatakālo pākaṭo hoti. Sace "asukasmiṃ nāma me kāle adhigatan"ti vadati, tato "kattha te adhigatan"ti pucchitabbo, "kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse"ti, sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace asukasmiṃ nāma me okāse adhigatan"ti vadati, tato "katame te kilesā pahīnā"ti pucchitabbo, "kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā"ti. Sabbesañhi attanā adhigatamaggena pahīnā kilesā pākaṭā honti. Sace "ime nāma me kilesā pahīnā"ti vadati, tato "katamesaṃ tvaṃ dhammānaṃ lābhī"ti pucchitabbo, "kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā"ti. Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace "imesaṃ nāmāhaṃ dhammānaṃ lābhī"ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. Imassa pana bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, "imāya paṭipadāya lokuttaradhammā nāma na labbhantī"ti apanetabbo. Yadi panassa āgamanapaṭipadā sujjhati, "dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī"ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. "seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā"ti 1- vuttasadisaṃ hoti. Apica kho ettakenāpi sakkāro na kātabbo. Kasmā? ekaccassa hi Puthujanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenapi hoti. @Footnote: 1 dī.mahā. 10/296/191

--------------------------------------------------------------------------------------------- page67.

Tatrimāni vatthūni:- dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi, so taṃ nahāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi, piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle 1- pana mahāvihāre saṃghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi, rājā theraṃ pariggaṇhissāmīti bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi, thero silāthambho viya niccalo hutvā ko etthāti āha. Ahaṃ bhante tissoti. Sugandhaṃ vāyasi no tissāti. Evaṃ khīṇāsavassa bhayaṃ nāma natthi. Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rajanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badaraphalaṃva maddāpesi, 2- mahātherassa kheḷo cali, tato therassa puthujjanakabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sace tassa bhayaṃ vā chambhitattaṃ lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo. Sace pana abhīrū acchambhī anuttarāsī hutvā sīho viya nisidati, dibbārammaṇepi nikantiṃ na janeti, ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya chabbisodhanasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 10 page 63-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1598&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1598&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=166              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2445              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2432              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2432              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]