ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     {90} Rajakattharaṇaṃ gantvāti rajakatitthaṃ gantvā. Taṃ hi yasmā
tattha rajakā vatthāni attharanti tasmā rajakattharaṇanti vuccati.
Rajakabhaṇḍikanti rajakānaṃ bhaṇḍikaṃ. Rajakā sāyaṇhasamaye nagaraṃ
pavisantā bahūni vatthāni ekekaṃ bhaṇḍikaṃ  bandhanti tato ekaṃ
bhaṇḍikaṃ tesaṃ pamādena apassantānaṃ avaharitvā thenetvāti attho.
     {92} Gāmo nāmātievamādi gāmā vā araññā vāti ettha
vuttassa gāmassa ca araññassa ca pabhedadassanatthaṃ vuttaṃ. Tattha
yasmiṃ gāme ekāeva kuṭī ekaṃ gehaṃ seyyathāpi malayajanapade ayaṃ
ekakuṭiko gāmo nāma. Etena nayena apare veditabbā.
Amanusso nāma yo sabbaso vā manussānaṃ abhāvena
yakkhapariggahabhūto. Yato vā manussā kenaci kāraṇena punapi
āgantukāmā eva apakkantā. Parikkhitto nāma iṭṭhakapākāraṃ ādiṃ
katvā antamaso kaṇṭakasākhāhipi parikkhitto. Gonisādiniviṭṭho
nāma vīthisannivesādivasena anivisitvā yathā gāvo tattha tattha
dve tisso nisīdanti evaṃ tattha tattha dve tīṇi gharāni katvā
niviṭṭho. Satthoti jaṅghasatthasakaṭasatthādīsu yokoci. Imasmiṃ ca
sikkhāpade nigamopi nagarampi gāmaggahaṇeneva gahitanti veditabbaṃ.

--------------------------------------------------------------------------------------------- page359.

Gāmūpacārotiādi araññaparicchedadassanatthaṃ vuttaṃ. Indakhīle ṭhitassāti yassa gāmassa anurādhapurasseva dve indakhīlā tassa abbhantarime indakhīle ṭhitassa. Tassa hi bāhiro indakhīlo abhidhammikanayena araññasaṅkhepaṃ gacchati. Yassa pana eko tassa vā 1- gāmadvārabāhānaṃ vemajjhe ṭhitassa. Yatra hi indakhīlo natthi tatra gāmadvārabāhānaṃ vemajjhameva indakhīloti vuccati. Tena vuttaṃ gāmadvārabāhānaṃ vemajjhe ṭhitassāti. Majjhimassāti thāmamajjhimassa no pamāṇamajjhimassa neva appatthāmassa na mahāthāmassa majjhimatthāmassāti vuttaṃ hoti. Leḍḍupātoti yathā mātugāmo kāke uṭṭhāpento ujukameva hatthaṃ ukkhipitvā leḍḍuṃ khipati yathā ca udakukkhepe udakaṃ khipanti evaṃ akhipitvā yathā taruṇamanussā attano balaṃ dassentā bāhaṃ pasāretvā leḍḍuṃ khipanti evaṃ khittassa leḍḍussa patanaṭṭhānaṃ. Patito pana luthitvā yattha gacchati taṃ na gahetabbaṃ. Aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātoti ettha pana nimbakosassa udakapātaṭṭhāne ṭhitassa majjhimassa purisassa suppapāto vā musalapāto vā gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa leḍḍupāto gāmūpacāroti kurundaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyampi tādisameva. Mahāaṭṭhakathāyaṃ pana gharannāma gharapacāro nāma gāmo nāma gāmūpacāro nāmāti mātikaṃ ṭhapetvā nimbakosassa @Footnote: 1. vāsaddoyaṃ atireko hoti maññe.

--------------------------------------------------------------------------------------------- page360.

Udakapātaṭṭhānabbhantaraṃ gharannāma. Yaṃ pana dvāre ṭhito mātugāmo bhājanadhovanaudakaṃ chaḍḍeti tassa patanaṭṭhānañca mātugāmeneva antogehe ṭhitena pakatiyā bahi khittassa suppassa vā sammuñjaniyā vā patanaṭṭhānañca gharassa purato dvīsu koṇesu sambandhitvā majjhe rukkhasūcidvāraṃ ṭhapetvā gorūpānaṃ pavesananivāraṇatthaṃ kataparikkhepo ca ayaṃ sabbopi gharūpacāro nāma. Tasmiṃ gharūpacāre ṭhitassa majjhimassa purisassa leḍaḍupātabbhantaraṃ gāmo nāma. Tato aññassa leḍḍupātassa abbhantaraṃ gāmūpacāro nāmāti vuttaṃ. Idamettha pamāṇaṃ. Yathā ca ettha evaṃ sabbattha yo yo aṭṭhakathāvādo vā theravādo vā pacchā vuccati so pamāṇato daṭṭhabbo. Yañcetaṃ mahāaṭṭhakathāyaṃ vuttaṃ taṃ pāliyā viruddhamiva dissati pāliyaṃ hi gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātoti ettakameva vuttaṃ aṭṭhakathāyampana taṃ leḍḍupātaṃ gāmasaṅkhepaṃ katvā tato paraṃ gāmūpacāro vuttoti. Vuccate. Sabbameva pāliyaṃ vuttaṃ. Adhippāyo panettha veditabbo. So ca aṭṭhakathācariyānameva vidito. Tasmā yathā gharapacāre ṭhitassāti gharūpacāralakkhaṇaṃ pāliyaṃ avuttampi aṭṭhakathāyaṃ vuttavasena gahitaṃ evaṃ santepi gahetabbaṃ . Tatrāyaṃ nayo. Idha gāmo nāma duvidho parikkhitto ca aparikkhitto ca. Tattha parikkhittassa parikkhepoyeva paricchedo. Tasmā visuṃ paricchedaṃ avatvā gāmūpacāro nāma parikkhittassa gāmassa indakhīle ṭhitassa majjhimassa

--------------------------------------------------------------------------------------------- page361.

Purisassa leḍḍupātoti pāliyaṃ vuttaṃ. Aparikkhittassa pana gāmassa gāmaparicchedo vattabbo. Tasmā tassa gāmaparicchedadassanatthaṃ aparikkhittassa gāmassa gharūpacāre ṭhitassa majjhimassa purisassa leḍḍupātoti vuttaṃ. Gāmaparicchedeva dassite gāmūpacāralakkhaṇaṃ pubbe vuttanayeneva sakkā ñātunti puna tattha ṭhitassa majjhimassa purisassa leḍḍupātoti na vuttaṃ. Yo pana gharūpacāre ṭhitassa leḍḍupātaṃyeva gāmūpacāroti vadati tassa gharūpacāro gāmoti āpajjati. Tato gharaṃ gharūpacāro gāmo gāmūpacāroti esa vibhāgo saṅkariyati. Asaṅkarato cettha vinicchayo veditabbo vikāle gāmappavesanādīsu. Tasmā pāliñca aṭṭhakathañca saṃsandetvā vuttanayenevettha gāmo ca gāmūpacāro ca veditabbo. Yopi ca gāmo pubbe mahā hutvā pacchā kulesu naṭṭhesu appako hoti so gharūpacārato leḍḍupāteneva paricchinditabbo. Purimaparicchedo panassa parikkhittassāpi aparikkhittassāpi appamāṇamevāti. Araññaṃ nāma ṭhapetvā gāmañca gāmūpacārañcāti idaṃ yathāvuttalakkhaṇaṃ gāmañca gāmūpacārañca ṭhapetvā imasmiṃ adinnādānasikkhāpade avasesaṃ araññaṃ nāmāti veditabbaṃ. Abhidhamme pana araññanti nikkhamitvā bahiindakhīlā sabbametaṃ araññanti vuttaṃ. Araññakasikkhāpade araññakannāma senāsanaṃ pañcadhanusatikaṃ pacchimanti vuttaṃ. Taṃ indakhīlato paṭṭhāya āropitena ācariyadhanunā pañcadhanusatappamāṇanti veditabbaṃ. Evaṃ bhagavatā gāmā vā araññā vāti

--------------------------------------------------------------------------------------------- page362.

Etassa atthaṃ vibhajantena gharaṃ gharūpacāro gāmo gāmūpacāro araññanti pāpabhikkhūnaṃ lesokāsanisedhanatthaṃ pañca koṭṭhāsā dassitā. Tasmā ghare vā gharūpacāre vā gāme vā gāmūpacāre vā araññe vā pādagghanakato paṭṭhāya sassāmikaṃ bhaṇḍaṃ avaharantassa pārājikamevāti veditabbaṃ.


             The Pali Atthakatha in Roman Book 1 page 358-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7524&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7524&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6235              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1605              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]