ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

                 Tatiyapārājikavaṇṇanā
        tatiyantīhi suddhena        yaṃ buddhena vibhāvitaṃ
        pārājikantassidāni       patto saṃvaṇṇanākkamo
        yasmā tasmā suviññeyyaṃ   yaṃ pubbe ca pakāsitaṃ
        taṃ vajjayitvā assāpi     hoti saṃvaṇṇanā ayanti.
     {162} Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyanti vesāliyanti evaṃnāmake itthīliṅgavasena
pavattavohāre nagare. Tañhi nagaraṃ tikkhattuṃ pākāraparikkhepavaḍḍhanena
visālībhūtattā vesālīti vuccati. Ayamettha saṅkhepo. Vitthāro
panassa anupubbīkathaṃ icchantehi paramatthajotikāya khuddakaṭṭhakathāya
ratanasuttavaṇṇanāto gahetabbo. Idampi ca nagaraṃ sabbaññutappatteyeva
sammāsambuddhe sabbākāravepullattaṃ pattanti veditabbaṃ.
Evaṃ gocaragāmaṃ dassetvā nivāsanaṭṭhānamāha mahāvane
kūṭāgārasālāyanti. Tattha mahāvanaṃ nāma sayaṃ jātamaropimaṃ saparicchedaṃ
mahantaṃ vanaṃ. Kapilavatthusāmantā pana mahāvanaṃ himavantena saha
ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca ṭhitaṃ. Idaṃ
tādisaṃ na hoti saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā
pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ anto katvā
haṃsavaṭṭakacchadanena katā sabbākārasampannā buddhassa bhagavato
Gandhakuṭī veditabbā. Anekapariyāyena asubhakathaṃ kathetīti anekehi
kāraṇehi asubhākārasandassanappavattaṃ kāyavicchandanīyakathaṃ katheti.
Seyyathīdaṃ. Atthi imasmiṃ kāye kesā lomā .pe. Muttanti.
Kiṃ vuttaṃ hoti. Bhikkhave imasmiṃ byāmamatte kalevare sabbādarenapi
vicinanto na koci kiñci muttaṃ vā maṇiṃ vā veḍuriyaṃ vā agaruṃ
vā candanaṃ vā kukkumaṃ vā kappuraṃ vā vāsacuṇṇādīnaṃ vā
anumattampi 1- sucibhāvaṃ passati athakho paramaduggandhaṃ jegucchamassirikadassanaṃ
kesalomādinānappakāramasuciṃyeva passati tasmā na ettha
chando vā rāgo vā karaṇīyo yepi hi uttamaṅge sirasmiṃ
jātā kesā nāma tepi asubhāyeva asucino ca paṭikūlā ca
so ca nesaṃ asubhāsucipaṭikūlabhāvo vaṇṇatopi saṇṭhānatopi
gandhatopi āsayatopi okāsatopīti pañcahi kāraṇehi veditabbo
evaṃ lomādīnanti. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge
vuttanayena veditabbo. Iti bhagavā ekamekasmiṃ 2- koṭṭhāse
pañcapañcappabhedena anekapariyāyena asubhakathaṃ katheti. Asubhāya
vaṇṇaṃ bhāsatīti uddhumātakādivasena asubhamātikaṃ nikkhipitvā
padabhājanīyena taṃ vibhajanto vaṇṇento saṃvaṇṇento asubhāya
vaṇṇaṃ bhāsati. Asubhabhāvanāya vaṇṇaṃ bhāsatīti yā ayaṃ
kesādīsu vā uddhumātakādīsu vā ajjhattabahiddhāvatthūsu vā asubhākāraṃ
gahetvā pavattassa cittassa bhāvanā vaḍḍhanā phātikammaṃ tassā
@Footnote: 1. aṇumattampi .    2. ekekasmiṃ.
Asubhabhāvanāya ānisaṃsaṃ dassento vaṇṇaṃ bhāsati guṇaṃ parikitteti.
Seyyathīdaṃ. Asubhabhāvanābhiyutto bhikkhave bhikkhu kesādīsu vā
vatthūsu uddhumātakādīsu vā vatthūsu pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ
tividhakalyāṇaṃ dasalakkhaṇasampannañca paṭhamaṃ jhānaṃ paṭilabhati so
taṃ paṭhamajjhānasaṅkhātaṃ cittamañjusaṃ nissāya vipassanaṃ vaḍḍhetvā
uttamatthaṃ arahattaṃ pāpuṇātīti.
     Tatrīmāni paṭhamassa jhānassa dasalakkhaṇāni pāripanthikato
cittavisuddhi majjhimassa samādhinimittassa paṭipatti tattha
cittappakkhandanaṃ visuddhassa cittassa ajjhupekkhaṇaṃ samathapaṭipannassa
ajjhupekkhaṇaṃ ekaggūpaṭṭhānassa ajjhupekkhaṇaṃ tattha jātānaṃ
dhammānaṃ anativattanaṭṭhena sampahaṃsanā indriyānaṃ ekarasaṭṭhena
tadanurūpagaviriyavāhanaṭṭhena āsevanaṭṭhena sampahaṃsanāti. Tatrāyaṃ
pāli paṭhamassa jhānassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
Paṭhamassa jhānassa paṭipadāvisuddhi ādi upekkhānubrūhanā majjhe
sampahaṃsanā pariyosānaṃ. Paṭhamassa jhānassa paṭipadāvisuddhi ādi
ādissa katilakkhaṇāni. Ādissa tīṇi lakkhaṇāni. Yo tassa
paripantho 1- tato cittaṃ visujjhati visuddhattā cittaṃ majjhimaṃ
samādhinimittaṃ paṭipajjati paṭipannattā tattha cittaṃ pakkhandati.
Yañca paripanthato cittaṃ visujjhati yañca visuddhattā cittaṃ
majjhimaṃ samādhinimittaṃ paṭipajjati yañca paṭipannattā tattha cittaṃ
@Footnote: 1. paripaṇṭhoti purāṇappakaraṇesu dissati.
Pakkhandati paṭhamassa jhānassa paṭipadāvisuddhi ādi ādissa
imāni tīṇi lakkhaṇāni. Tena vuccati paṭhamaṃ jhānaṃ
ādikalyāṇañceva hoti tilakkhaṇasampannañcāti. Paṭhamassa jhānassa
upekkhānubrūhanā majjhe majjhassa katilakkhaṇāni. Majjhassa tīṇi
lakkhaṇāni. Visuddhaṃ cittaṃ ajjhupekkhati samathapaṭipannaṃ ajjhupekkhati
ekaggūpaṭṭhānaṃ ajjhupekkhati. Yañca visuddhaṃ cittaṃ ajjhupekkhati
yañca samathapaṭipannaṃ ajjhupekkhati yañca ekaggūpaṭṭhānaṃ ajjhupekkhati
paṭhamassa jhānassa upekkhānubrūhanā majjhe majjhassa imāni tīṇi
lakkhaṇāni. Tena vuccati paṭhamaṃ jhānaṃ majjhekalyāṇañceva hoti
tilakkhaṇasampannañcāti. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ
pariyosānassa katilakkhaṇāni. Pariyosānassa cattāri lakkhaṇāni.
Tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā indriyānaṃ
ekarasaṭaṭhena sampahaṃsanā tadanurūpagaviriyavāhanaṭṭhena sampahaṃsanā
āsevanaṭṭhena sampahaṃsanā. Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ
pariyosānassa imāni cattāri lakkhaṇāni. Tena vuccati paṭhamaṃ
jhānaṃ pariyosānakalyāṇañceva hoti catullakkhaṇasampannañcāti.
Evaṃ tividhattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ vitakkasampannañceva
hoti vicārapītisukhasampannañca cittassa adhiṭṭhānasampannañca
saddhāsampannañca viriyasatisamādhipaññāsampannañcāti.
     Ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatīti evampi
itthampīti punappunaṃ vavaṭṭhānaṃ katvā ādisanato asubhasamāpattiyā
Vaṇṇaṃ bhāsati ānisaṃsaṃ katheti guṇaṃ parikitteti. Seyyathīdaṃ.
Asubhasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato
methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikuṭṭati paṭivaṭṭati na
sampasārīyati upekkhā vā paṭikulyatā vā saṇṭhāti seyyathāpi
bhikkhave kukkuṭapattaṃ vā nahārudaddalaṃ 1- vā aggimhi pakkhittaṃ
paṭilīyati paṭikuṭṭati paṭivaṭṭati na sampasārīyati evameva kho bhikkhave
asubhasaññāparicitena bhikkhuno cetasā bahulaṃ viharato methunadhammasamāpattiyā
cittaṃ paṭilīyati paṭikuṭṭati paṭivaṭṭati na sampasārīyatīti.
     Icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisalliyitunti ahaṃ bhikkhave
ekaṃ aḍḍhamāsaṃ paṭisalliyituṃ niliyituṃ ekova hutvā viharituṃ
icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena
piṇḍapātanīhārakenāti yo attanā payuttavācaṃ akatvā mamatthāya
saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeti
taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci
bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti. Kasmā pana
evamāhāti. Atīte kira pañcasatā migaluddhakā mahatīti daṇḍavāgurāhi
araññaṃ parikkhipitvā haṭṭhatuṭṭhā ekatoyeva yāvajīvaṃ
migapakkhighātakammena jīvitaṃ kappetvā niraye uppannā. Te tattha
pacitvā pubbe katena kenacideva kusalakammena manussesu uppannā
kalyāṇūpanissayavasena sabbepi bhagavato santike pabbajjañca
upasampadañca labhiṃsu. Tesaṃ tato mūlākusalakammato avipakkavipākā
@Footnote: 1. aṅ. sattaka. 23/48. pāliyampana nhārudaddulanti dissati.
Aparāparacetanā tasmiṃ aḍḍhamāsabbhantare attūpakkamena ca
parūpakkamena ca jīvitūpacchedāya okāsaṃ akāsi. Taṃ bhagavā addasa.
Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. Tesu ca
bhikkhūsu puthujjanāpi atthi sotāpannasakadāgāmianāgāmikhīṇāsavāpi.
Tattha khīṇāsavā apaṭisandhikā itare ariyasāvakā niyatagatikā
sugatiparāyanā puthujjanānaṃ gati aniyatā. Atha bhagavā cintesi
ime attabhāve chandarāgena maraṇabhayabhītā na sakkissanti gatiṃ
visodhetuṃ handa nesaṃ chandarāgappahānāya asubhakathaṃ kathemi taṃ
sutvā attabhāve vigatacchandarāgatāya gativisodhanaṃ katvā sagge
paṭisandhiṃ gaṇhissanti evaṃ nesaṃ mama santike pabbajjā sātthikā
bhavissatīti. Tato nesaṃ anuggahāya asubhakathaṃ kathesi kammaṭṭhānasīsena no
maraṇavaṇṇasaṃvaṇṇanādhippāyena. Kathetvā ca panassa etadahosi
sace maṃ imaṃ aḍḍhamāsaṃ bhikkhū passissanti ajja eko bhikkhu
mato ajja dve .pe. Ajja dasāti āgantvā ārocessanti
ayañca kammavipāko na sakkā mayā vā aññena vā paṭibāhituṃ
svāhantaṃ sutvāpi kiṃ karissāmi kimme anatthakena anayabyasanena
sutena handāhaṃ bhikkhūnaṃ adassanaṃ upagacchāmīti tasmā evamāha
icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisalliyituṃ namhi kenaci
upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti. Apare
panāhu parūpavādavivajjanatthaṃ evaṃ vatvā paṭisallīnoti. Pare
kira bhagavantaṃ upavadissanti ayaṃ sabbaññū ahaṃ
Saddhammappavaracakkavattīti paṭijānamāno attanopi sāvake aññamaññaṃ
ghātente nivāretuṃ na sakkoti kimaññaṃ sakkissatīti tattha paṇḍitā
vakkhanti bhagavā paṭisallānamanuyutto nayimaṃ pavuttiṃ jānāti kocissa
ārocayitāpi natthi sace jāneyya addhā nivāreyyāti. Idaṃ pana
icchāmattaṃ paṭhamamevettha kāraṇaṃ. Nāssudhāti ettha assudhāti
padapūraṇamatte avadhāraṇatthe vā nipāto neva koci bhagavantaṃ
upasaṅkamatīti.
     Anekehi vaṇṇasaṇṭhānādīhi kāraṇehi vokāro assāti
anekākāravokāro. Anekākāravokiṇṇo anekakāraṇasammissoti
vuttaṃ hoti. Ko so. Asubhabhāvanānuyogo. Taṃ anekākāravokāraṃ
asubhabhāvanānuyogaṃ. Anuyuttā viharantīti yuttā payuttā
viharanti. Aṭṭiyantīti tena kāyena aṭṭā dukkhitā honti.
Harāyantīti lajjanti. Jigucchantīti sañjātajigucchā honti.
Daharoti taruṇo. Yuvāti yobbanena samannāgato.
Maṇḍanakajātiyoti maṇḍanapakatiko. Sīsaṃ nahātoti sīsena saddhiṃ
nahāto. Daharo yuvāti ettha daharavacanena paṭhamayobbanabhāvaṃ
dasseti. Paṭhamayobbane hi sattā visesena maṇḍanakajātiyā
honti. Sīsaṃ nahātoti iminā maṇḍanānuyogakālaṃ. Yuvāpi hi
kiñci kammaṃ katvā saṅkiliṭṭhasarīro na maṇḍanānuyutto hoti.
Sīsaṃ nahāto pana so maṇḍanamevānuyuñjati ahikuṇapādīni daṭṭhumpi
na icchati. So tasmiṃ khaṇe ahikuṇapena vā kukkurakuṇapena vā
Manussakuṇapena vā kaṇṭhe ālaggena kenacideva paccatthikena
ānetvā kaṇṭhe baddhena paṭimukkena yathā aṭṭiyeyya harāyeyya
jiguccheyya evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā
jigucchantā so viya puriso taṃ kuṇapaṃ vigatacchandarāgatāya
attano kāyaṃ pariccajitukāmā hutvā satthaṃ ādāya attanāpi
attānaṃ jīvitā voropenti tvaṃ maṃ jīvitā voropehi ahaṃ
tanti evaṃ aññamaññampi jīvitā voropenti. Migalaṇḍikampi
samaṇakuttakanti migalaṇḍikoti tassa nāmaṃ. Samaṇakuttakoti
samaṇavesadhārako. So kira sikhāmattaṃ ṭhapetvā sīsaṃ muṇḍetvā
ekaṃ kāsāvaṃ nivāsetvā ekaṃ aṃse katvā vihāraṃyeva upanissāya
vighāsādabhāvena jīvati. Tampi migalaṇḍikaṃ samaṇakuttakaṃ upasaṅkamitvā
evaṃ vadanti. Sādhūti āyācanatthe nipāto. Noti
upayogabahuvacanaṃ. Sādhu āvuso amhe jīvitā voropehīti vuttaṃ
hoti. Ettha ca ariyā neva pāṇātipātaṃ kariṃsu na samādapesuṃ
na samanuññāpesuṃ 1-. Puthujjanā pana sabbamakaṃsu.
     Lohitakanti lohitamakkhitaṃ. Yena vaggumudāti vaggumatā
lokassa puññasammatā nadī. Sopi kira taṃ pāpaṃ tattha
pavāhessāmīti saññāya gato. {163} Ahudeva kukkuccanti tesu kira
bhikkhūsu kenaci kāyavikāro vā vacīvikāro vā na kato sabbe
satā sampajānā dakkhiṇena passena nipajjiṃsu. Taṃ anussarato
@Footnote: 1. na samanujāniṃsu.
Tassa kukkuccaṃ ahosiyeva. Nadiyā ānubhāvena appamattakampi
pāpaṃ pahīnannāma natthi. Ahu vipaṭisāroti tasseva kukkuccassa
sabhāvaniyamanatthametaṃ vuttaṃ. Vipaṭisārakukkuccaṃ ahosi na
vinayakukkuccanti. Alābhā vata metiādi kukkuccassa
pavattiākāradassanatthaṃ vuttaṃ. Tattha alābhā vata meti āyatiṃ dāni
mama hitasukhalābhā nāma natthīti anutthunāti. Na vata me lābhāti
iminā pana tamevatthaṃ daḷhaṃ karoti. Ayaṃ hettha adhippāyo
sacepi koci lābho teti vadeyya taṃ micchā nattheva me
lābhāti. Dulladdhaṃ vata meti kusalānubhāvena laddhampi idaṃ
manussattaṃ dulladdhaṃ vata me. Na vata me suladdhanti iminā pana
tameva atthaṃ daḷhaṃ karoti. Ayaṃ hettha adhippāyo sacepi
koci suladdhanteti vadeyya taṃ micchā na vata me suladdhanti.
Apuññaṃ pasutanti apuññaṃ upacitaṃ janitaṃ vā. Kasmā iti
ce. Yvāhaṃ bhikkhū .pe. Voropesinti. Tassattho yo
ahaṃ sīlavante tāya eva sīlavantatāya kalyāṇadhamme uttamadhamme
seṭṭhadhamme bhikkhū jīvitā voropesinti. Aññatarā mārakāyikāti
nāmavasena apākaṭā ekā bhummadevatā micchādiṭṭhikā mārapakkhikā
mārassa anuvattikā evaṃ ayaṃ māradheyyaṃ māravisayaṃ nātikkamissatīti
cintetvā sabbābharaṇavibhūsitā hutvā attano ānubhāvaṃ dassayamānā
abhijjamāne udake paṭhavītale caṅkamamānā viya āgantvā migalaṇḍikaṃ
samaṇakuttakaṃ etadavoca. Sādhu sādhūti sampahaṃsanatthe nipāto.
Tasmā evañcettha dvivacanaṃ 1-. Atiṇṇe tāresīti saṃsārato
atiṇṇe iminā jīvitāvoropanena tāresi parimocesīti. Ayaṃ kira
etissā devatāya bālāya dummedhāya laddhi ye na matā te
saṃsārato na muttā ye matā te muttāti. Tasmā
saṃsāramocakamilakkhu 2- viya evaṃladdhikā hutvā tampi tattha
niyojentī evamāha. Athakho migalaṇḍiko samaṇakuttako tāvabhusaṃ
uppannavipaṭisāropi taṃ devatāya ānubhāvaṃ disvā ayaṃ devatā
evamāha addhā iminā atthena evameva bhavitabbanti niṭṭhaṃ gantvā
lābhā kira metiādīni parikittayanto vihārena vihāraṃ pariveṇena
pariveṇaṃ upasaṅkamitvā evaṃ vadeti taṃtaṃ vihārañca pariveṇañca
upasaṅkamitvā dvāraṃ vivaritvā anto pavisitvā bhikkhū evaṃ
vadeti ko atiṇṇo kantāremīti. Hotiyeva bhayanti maraṇaṃ
paṭicca cittutrāso hoti. Chambhitattanti hadayamaṃsaṃ ādiṃ katvā
sarīracalanaṃ hoti. Atibhayena thaddhasarīrattantipi eke. Thambhitattaṃ
hi chambhitattanti vuccati. Lomahaṃsoti uddhaṃṭhitalomatā.
Khīṇāsavā pana sattasuññatāya sudiṭṭhattā maraṇakasattameva na
passanti. Tasmā tesaṃ sabbampetaṃ nāhosīti veditabbaṃ.
Ekampi dvepi .pe. Saṭṭhiṃpi bhikkhū ekāheneva jīvitā voropesīti
evaṃ gaṇanavasena sabbānipi tāni pañca bhikkhusatāni jīvitā voropesi.
@Footnote: 1. āmeḍitavacanaṃ .   2 milakkho.
     {164} Paṭisallānā vuṭṭhitoti tesaṃ pañcannaṃ bhikkhusatānaṃ
jīvitakkhayappattibhāvaṃ ñatvā tato ekībhāvato vuṭṭhito jānantopi
ajānanto viya kathāsamuṭṭhāpanatthaṃ āyasmantaṃ ānandaṃ āmantesi.
Kinnukho ānanda tanubhūto viya bhikkhusaṅghoti ānanda ito pubbe
bahū bhikkhū ekato upaṭṭhānaṃ āgacchanti uddesaṃ paripucchaṃ
gaṇhanti sajjhāyanti ekappajjoto viya ārāmo dissati
idāni pana aḍḍhamāsamattassa accayena tanubhūto viya tanuko
mando appako viralo viya jāto bhikkhusaṅgho kinnukho kāraṇaṃ
kiṃ disāsu pakkantā bhikkhūti. Athāyasmā ānando kammavipākena
tesaṃ jīvitakkhayappattiṃ asallakkhento asubhakammaṭṭhānānuyogapaccayā
pana sallakkhento tathāhi pana bhante bhagavātiādiṃ vatvā
bhikkhūnaṃ arahattappattiyā aññaṃ kammaṭṭhānaṃ yācanto sādhu
bhante bhagavātiādimāha. Tassattho sādhu bhante bhagavā
aññaṃ kāraṇaṃ ācikkhatu yena bhikkhusaṅgho arahatte patiṭṭhaheyya 1-.
Mahāsamuddaorohaṇatiṭṭhāni viya hi aññānipi dasānussatidasa-
kasiṇacatuddhātuvavaṭṭhānabrahmavihāraānāpānassatippabhedāni bahūni
nibbānorohaṇakammaṭṭhānāni santi tesu bhagavā bhikkhū samassāsetvā
aññataraṃ kammaṭṭhānaṃ ācikkhatūti adhippāyo. Atha bhagavā
tathā kātukāmo theraṃ uyyojento tenahi ānandātiādimāha.
Tattha vesāliṃ upanissāyāti vesāliṃ upanissāya samantā gāvutepi
@Footnote: 1. idha itisaddo icchitabbo.
Aḍḍhayojanepi yāvatikā viharanti te sabbe sannipātehīti
attho. Sabbe upaṭṭhānasālāyaṃ sannipātetvāti attanā
gantuṃ yuttaṭṭhānaṃ sayaṃ gantvā aññattha daharabhikkhuṃ pahiṇitvā
muhutteneva anavasese bhikkhū upaṭṭhānasālāyaṃ samūhaṃ katvā.
Yassīdāni bhante bhagavā kālaṃ maññatīti ettha ayamadhippāyo
bhagavā bhikkhusaṅgho sannipatito esa kālo bhikkhūnaṃ dhammakathaṃ kātuṃ
anusāsaniṃ dātuṃ idāni yassa tumhe kālaṃ jānātha taṃ kattabbanti.
     {165} Athakho bhagavā .pe. Bhikkhū āmantesi ayampi kho
bhikkhaveti āmantetvā ca pana bhikkhūnaṃ arahattappattiyā pubbe
ācikkhitaasubhakammaṭṭhānato aññaṃ pariyāyaṃ ācikkhanto
ānāpānassatisamādhīti āha. Idāni yasmā bhagavatā bhikkhūnaṃ
santappaṇītakammaṭṭhānadassanatthameva ayaṃ pāli vuttā tasmā
aparihāpetvā atthayojanākkamaṃ ettha vaṇṇanaṃ karissāmi. Tatra
ayampi kho bhikkhaveti imassa tāva padassa ayaṃ yojanā
bhikkhave na kevalaṃ asubhabhāvanāyeva kilesappahānāya saṃvattati
apica ayampi kho ānāpānassatisamādhi .pe. Vūpasametīti.
Ayaṃ panettha atthavaṇṇanā. Ānāpānassatīti
assāsappassāsapariggāhikā sati. Vuttaṃ hetaṃ paṭisambhidāyaṃ ānanti
assāso no passāso pānanti passāso no assāso
assāsavasena upaṭṭhānaṃ sati passāsavasena upaṭṭhānaṃ sati yo
assasati tassa upaṭṭhāti yo passasati tassa upaṭṭhātīti.
Samādhīti tāya ānāpānapariggāhikāya satiyā saddhiṃ uppannā
cittekaggatā. Samādhisīsena cāyaṃ desanā na satisīsena.
Tasmā ānāpānassatiyā yutto samādhi ānāpānassatiyaṃ vā
samādhi ānāpānassatisamādhīti evamettha attho veditabbo.
Bhāvitoti uppādito vaḍḍhito vā. Bahulīkatoti punappunaṃ
kato. Santo ceva paṇīto cāti santo ceva paṇīto
ceva. Ubhayattha evasaddena niyamo veditabbo. Kiṃ vuttaṃ
hoti. Ayaṃ hi yathā asubhakammaṭṭhānaṃ kevalaṃ paṭivedhavasena
santañca paṇītañca oḷārikārammaṇattā pana paṭikūlārammaṇattā
ca ārammaṇavasena neva santaṃ na paṇītaṃ na evaṃ kenaci
pariyāyena asanto vā appaṇīto vā apica kho ārammaṇasantatāyapi
santo vūpasanto nibbuto paṭivedhasaṅkhātaaṅgasantatāyapi
ārammaṇappaṇītatāyapi paṇīto atittikaro aṅgappaṇītatāyapīti.
Tena vuttaṃ santo ceva paṇīto cāti. Asecanako ca sukho
ca vihāroti ettha pana nāssa secananti asecanako anāsittako
abbokiṇṇo peṭākko āveṇiko. Natthi cettha parikammena
vā upacārena vā santatā. Ādimanasikārato pabhūti attano
sabhāveneva santo ca paṇīto cāti attho. Keci pana asecanakoti
anāsittako ojavanto sabhāveneva madhuroti vadanti. Evamayaṃ
asecanako ca appitappitakkhaṇe kāyikacetasikasukhapaṭilābhāya saṃvattanato
sukho ca vihāroti veditabbo. Uppannuppanneti avikkhambhite
Avikkhambhite. Pāpaketi lāmake. Akusale dhammeti
akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti
vikkhambheti. Vūpasametīti suṭṭhu upasameti. Nibbedhabhāgiyattā
vā anupubbena ariyamaggavuḍḍhippatto samucchindati paṭippassambhetīti
attho. Seyyathāpīti opammanidassanametaṃ. Gimhānaṃ pacchime
māseti āsāḷhamāse. Ūhatarajojallanti aḍḍhamāse
vātātapasukkhāya gomahisādipādappahārasambhinnāya paṭhaviyā uddhaṃ hataṃ
ūhataṃ ākāse samuṭṭhitaṃ rajañca reṇuñca. Mahāakālameghoti sabbaṃ
nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe sakalaṃ
aḍḍhamāsavassanakamegho. So hi asampatte vassakāle uppannattā
akālameghoti idha adhippeto. Ṭhānaso antaradhāpeti vūpasametīti
khaṇeneva adassanaṃ neti paṭhaviyaṃ sannisīdāpeti. Evameva khoti
opammasampaṭipādanametaṃ. Tato paraṃ vuttanayameva. Idāni kathaṃ
bhāvito ca bhikkhave ānāpānassatisamādhīti ettha. Kathanti
ānāpānassatisamādhibhāvanaṃ nānappakārato vitthāretumyatāpucchā.
Bhāvito ca bhikkhave ānāpānassatisamādhīti nānappakārato
vitthāretukāmyatāya puṭṭhadhammanidassanaṃ. Esa nayo dutiyapadepi.
Ayampanettha saṅkhepattho bhikkhave kena pakārena kenākārena kena
vidhinā bhāvito ānāpānassatisamādhi kena pakārena bahulīkato santo
ceva .pe. Vūpasametīti. Idāni tamatthaṃ vitthārento idha
bhikkhavetiādimāha. Tattha idha bhikkhave bhikkhūti bhikkhave
Imasmiṃ sāsane bhikkhu. Ayaṃ hettha idhasaddo sabbappakāra-
ānāpānassatisamādhinibbattakassa puggalassa nissayabhūtasāsanaparidīpano
aññasāsanassa tathābhāvapaṭisedhano ca. Vuttaṃ hetaṃ idheva
bhikkhave samaṇo .pe. Suññā parappavādā samaṇebhi aññehīti.
Tena vuttaṃ imasmiṃ sāsane bhikkhūti. Araññagato vā .pe.
Suññāgāragato vāti idamassa ānāpānassatisamādhibhāvanānurūpa-
senāsanapariggahaparidīpanaṃ. Imassa hi bhikkhuno dīgharattaṃ rūpādīsu
ārammaṇesu anuvisaṭaṃ cittaṃ ānāpānassatisamādhiārammaṇaṃ abhiruhituṃ
na icchati kūṭagoṇayuttaratho viya uppathameva dhāvati. Tasmā
seyyathāpi nāma gopo kūṭadhenuyā sabbaṃ khīrampivitvā vaḍḍhitaṃ
kūṭavacchaṃ dametukāmo dhenuto apanetvā ekamante mahantaṃ thambhaṃ
nikhanitvā tattha yottena bandheyya athassa so vaccho itocītoca
vipphanditvā palāyituṃ asakkonto tameva thambhaṃ upanisīdeyya vā
upanipajjeyya vā evameva imināpi bhikkhunā dīgharattaṃ
rūpādiārammaṇarasapānavaḍḍhitaṃ 1- duṭṭhacittaṃ dametukāmena rūpādiārammaṇato
apanetvā araññaṃ vā .pe. Suññāgāraṃ vā pavesetvā tattha
assāsappassāsatthambhe satiyottena bandhitabbaṃ. Evamassa taṃ
cittaṃ itocītoca vipphanditvāpi pubbe āciṇṇārammaṇaṃ alabhamānaṃ
satiyottaṃ chinditvā palāyituṃ asakkontaṃ tameva ārammaṇaṃ
@Footnote: 1. yebhuyyena rūpārammaṇādirasapānavaḍḍhitaṃ. tañca rūpādiārammaṇatoti vakkhamānapadena
@na sameti.
Upacārappanāvasena upanisīdati ceva upanipajjati ca. Tenāhu
porāṇā
        yathā thambhe nibandheyya     vacchaṃ dammaṃ 1- naro idha
        bandheyyevaṃ sakaṃ cittaṃ      satiyārammaṇe daḷhanti.
Evamassa taṃ senāsanaṃ bhāvanānurūpaṃ hoti. Tena vuttaṃ idamassa
ānāpānassatisamādhibhāvanānurūpasenāsanapariggahaparidīpananti. Athavā
yasmā idaṃ kammaṭṭhānappabhede muddhabhūtaṃ sabbaññubuddhapaccekabuddhasāvakānaṃ
visesādhigama diṭṭhadhammasukhavihārapadaṭṭhānaṃ ānāpānassatikammaṭṭhānaṃ
itthīpurisahatthiassādisaddasamākulaṃ gāmantaṃ apariccajitvā
na sukaraṃ sampādetuṃ saddakaṇṭakattā jhānassa agāmake
pana araññe sukaraṃ yogāvacarena idaṃ kammaṭṭhānaṃ pariggahetvā
ānāpānacatutthajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre
sammasitvā aggaphalaṃ arahattaṃ sampāpuṇituṃ tasmāssa anurūpasenāsanaṃ
dassento bhagavā araññagato vātiādimāha. Vatthuvijjācariyo
viya hi bhagavā so yathā vatthuvijjācariyo nagarabhūmiṃ passitvā
suṭṭhu upaparikkhitvā ettha nagaraṃ māpethāti upadissati sotthināva
nagare niṭṭhite rājakulato mahāsakkāraṃ labhati evameva yogāvacarassa
anurūpasenāsanaṃ upaparikkhitvā ettha kammaṭṭhānaṃ anuyuñjitabbanti
upadissati tato tattha kammaṭṭhānamanuyuttena yoginā kamena
arahatte patte sammāsambuddho vata so bhagavāti mahantaṃ
@Footnote: 1. damaṃ.
Sakkāraṃ labhati. Ayaṃ pana bhikkhu dīpisadisoti vuccati. Yathā
hi mahādīpirājā araññe tiṇagahanaṃ vā vanagahanaṃ vā pabbatagahanaṃ
vā nissāya niliyitvā vanamahisagokaṇṇasūkarādayo mige gaṇhāti
evamevāyaṃ araññādīsu kammaṭṭhānaṃ anuyuñjanto bhikkhu yathākkamena
sotāpattisakadāgāmianāgāmiarahattamagge ceva ariyaphalañca
gaṇhātīti veditabbo. Tenāhu porāṇā
       yathāpi dīpiko nāma      niliyitvā 1- gaṇhatī mige
       tathevāyaṃ buddhaputto     yuttayogo vipassako
       araññaṃ pavisitvāna       gaṇhāti phalamuttamanti.
Tenassa parakkamajavayoggabhūmiṃ araññasenāsanaṃ dassento bhagavā
araññagato vātiādimāha. Tattha araññagato vāti araññaṃ
nāma nikkhamitvā bahiindakhīlā sabbametaṃ araññanti ca
araññikaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimanti ca evaṃ
vuttalakkhaṇesu araññesu yaṅkiñci pavivekasukhamaraññaṃ gato.
Rukkhamūlagato vāti rukkhasamīpaṃ gato. Suññāgāragato vāti
suññaṃ vivittokāsaṃ gato. Ettha ca ṭhapetvā araññañca
rukkhamūlañca avasesasattavidhasenāsanaṃ gatopi suññāgāragatoti vattuṃ
vaṭṭati. Evamassa ututtayānukulaṃ dhātucariyānukulañca
ānāpānassatibhāvanānurūpaṃ senāsanaṃ upadisitvā alīnānuddhaccapakkhikaṃ
santamiriyāpathaṃ upadisanto nisīdatīti āha. Athassa nisajjāya
daḷhabhāvaṃ assāsappassāsānaṃ pavattanasukhataṃ ārammaṇapariggahūpāyañca
@Footnote: 1. nilīyitvātipi dissati.
Dassento pallaṅkaṃ ābhujitvātiādimāha. Tattha pallaṅkanti
samantato ūrubaddhāsanaṃ. Ābhujitvāti ābandhitvā. Ujuṃ kāyaṃ
paṇidhāyāti uparimaṃ sarīraṃ ujukaṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭake
koṭiyā koṭiṃ paṭipādetvā. Evaṃ hi nisinnassa cammamaṃsanahārūni
na paṇamanti. Athassa yā tesaṃ paṇamanapaccayāeva khaṇe
khaṇe vedanā uppajjeyyuṃ tā na uppajjanti. Tāsu
anuppajjamānāsu cittaṃ ekaggaṃ hoti kammaṭṭhānaṃ na paripatati
vuḍḍhiṃ phātiṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti
kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Athavā parīti pariggahaṭṭho
mukhanti niyyānaṭṭho satīti upaṭṭhānaṭṭho tena vuccati parimukhaṃ
satinti evaṃ paṭisambhidāyaṃ vuttanayeneva cettha attho daṭṭhabbo.
Tatrāyaṃ saṅkhepo pariggahitaniyyānaṃ satiṃ katvāti.
     So satova assasatīti so bhikkhu evaṃ nisīditvā evañca
satiṃ upaṭṭhapetvā taṃ satiṃ avijahanto satoeva assasati sato
passasati. Satokārī hotīti vuttaṃ hoti. Idāni yehākārehi
satokārī hoti te dassento dīghaṃ vā assasantotiādimāha.
Vuttaṃ hetaṃ paṭisambhidāyaṃ so satova assasati
sato passasatīti etasseva vibhaṅge battiṃsāya ākārehi
satokārī hoti dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ
pajānato sati upaṭṭhitā hoti tāya satiyā tena ñāṇena
satokārī hoti dīghaṃ passāsavasena .pe. Paṭinissaggānupassī
Assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggataṃ
avikkhepaṃ pajānato sati upaṭṭhitā hoti tāya satiyā tena
ñāṇena satokārī hotīti. Tattha dīghaṃ vā assasantoti
dīghaṃ vā assāsaṃ pavattento. Assāsoti bahi nikkhamanavāto
passāsoti anto pavisanavātoti vinayaṭṭhakathāyaṃ vuttaṃ.
Suttantaṭṭhakathāsu pana upapaṭipāṭiyā āgataṃ. Tattha sabbesampi
gabbhaseyyakānaṃ mātukucchito nikkhamanakāle paṭhamaṃ gabbhantaravāto
bahi nikkhamati pacchā bāhiravāto sukhumaṃ rajaṃ gahetvā abbhantaraṃ
pavisanto tāluṃ āhacca nibbāyati. Evantāva assāsappassāsā
veditabbā. Yā pana tesaṃ dīgharassatā sā addhānavasena
veditabbā. Yathā hi okāsaddhānaṃ pharitvā ṭhitaṃ udakaṃ
vā vālikā vā dīghamudakaṃ dīghā vālikā rassamudakaṃ rassā
vālikāti vuccati evaṃ cuṇṇavicuṇṇāpi assāsappassāsā
hatthisarīre ahisarīre ca tesaṃ attabhāvasaṅkhātaṃ dīghaṃ addhānaṃ saṇikaṃ
pūretvā saṇikameva nikkhamanti tasmā dīghāti vuccanti. Sunakhasasādīnaṃ
attabhāvasaṅkhātaṃ rassaṃ addhānaṃ sīghaṃ pūretvā sīghameva nikkhamanti
tasmā rassāti vuccanti. Manussesu pana keci hatthiahiādayo
viya kāladdhānavasena dīghaṃ assasanti ca passasanti ca keci
sunakhasasādayo viya rassaṃ tasmā tesaṃ kālavasena dīghamaddhānaṃ nikkhamantā
ca pavisantā ca te dīghā ittaramaddhānaṃ nikkhamantā ca pavisantā
ca rassāti veditabbā. Tatrāyaṃ bhikkhu navahākārehi dīghaṃ assasanto
Ca passasanto ca dīghaṃ assasāmi passasāmīti pajānāti. Evaṃ
pajānato cassa ekenākārena kāyānupassanāsatipaṭṭhānabhāvanā
sampajjatīti veditabbā. Yathāha paṭisambhidāyaṃ. Kathaṃ dīghaṃ
assasanto dīghaṃ assasāmīti pajānāti .pe. Rassaṃ passasanto rassaṃ
passasāmīti pajānāti. Dīghaṃ assāsaṃ addhānasaṅkhāte assasati
dīghaṃ passāsaṃ addhānasaṅkhāte passasati dīghaṃ assāsappassāsaṃ
addhānasaṅkhāte assasatipi passasatipi dīghaṃ assāsappassāsaṃ
addhānasaṅkhāte assasatopi passasatopi chando uppajjati. Chandavasena
tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati chandavasena
tato sukhumataraṃ dīghaṃ passāsaṃ addhānasaṅkhāte passasati chandavasena
tato sukhumataraṃ assāsappassāsaṃ addhānasaṅkhāte assasatipi passasatipi
chandavasena tato sukhumataraṃ dīghaṃ assāsappassāsaṃ addhānasaṅkhāte
assasatopi passasatopi pāmujjaṃ uppajjati. Pāmujjavasena tato
sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati pāmujjavasena
tato sukhumataraṃ dīghaṃ passāsaṃ .pe. Dīghaṃ assāsappassāsaṃ
addhānasaṅkhāte assasatipi passasatipi pāmujjavasena tato sukhumataraṃ
dīghaṃ assāsappassāsaṃ addhānasaṅkhāte assasatopi passasatopi
dīghaṃ assāsappassāsā cittaṃ vivaṭṭati upekkhā saṇṭhāti.
Imehi navahākārehi dīghaṃ assāsappassāsā kāyo upaṭṭhānaṃ sati
anupassanā ñāṇaṃ kāyo upaṭṭhānaṃ no sati sati upaṭṭhānañceva
sati ca tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti tena
Vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanāti. Eseva nayo
rassapadepi. Ayaṃ pana viseso. Yathā ettha dīghaṃ assāsaṃ
addhānasaṅkhāteti vuttaṃ evaṃ idha rassaṃ assāsaṃ ittarasaṅkhāte
assasatīti āgataṃ. Tasmā tassa vasena yāva tena vuccati kāye
kāyānupassanāsatipaṭṭhānābhāvanāti tāva yojetabbaṃ. Evamayaṃ
addhānavasena ittaravasena ca imehi navahi ākārehi assāsappassāse
pajānanto dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti .pe.
Rassaṃ vā passasanto rassaṃ passasāmīti pajānātīti veditabbo.
Evaṃ pajānato cassa
       dīgho rasso ca assāso     passāsopi ca tādiso
       cattāro vaṇṇā vattanti     nāsikaggeva bhikkhunoti.
     Sabbakāyapaṭisaṃvedī assasissāmīti .pe. Passasissāmīti
sikkhatīti sakalassa assāsakāyassa ādimajjhapariyosānaṃ viditaṃ karonto
pākaṭaṃ karonto assasissāmīti sikkhati sakalassa passāsakāyassa
ādimajjhapariyosānaṃ viditaṃ karonto pākaṭaṃ karonto
passasissāmīti sikkhati. Evaṃ viditaṃ karonto pākaṭaṃ karonto
ñāṇasampayuttacittena assasati ceva passasati ca tasmā assasissāmi
passasissāmīti sikkhatīti vuccati. Ekassa hi bhikkhuno cuṇṇavigate 1-
assāsakāye vā passāsakāye vā ādi pākaṭo hoti na
majjhapariyosānaṃ so ādimeva pariggahetuṃ sakkoti majjhapariyosāne
kilamati. Ekassa majjhaṃ pākaṭaṃ hoti na ādipariyosānaṃ so
@Footnote: 1. visuddhimagge pana cuṇṇavisaṭeti dissati.
Majjhameva pariggahetuṃ sakkoti ādipariyosāne kilamati. Ekassa
pariyosānaṃ pākaṭaṃ hoti na ādimajjhaṃ so pariyosānameva
pariggahetuṃ sakkoti ādimajjhe kilamati. Ekassa sabbampi
pākaṭaṃ hoti so sabbampi pariggahetuṃ sakkoti na katthaci
kilamati. Tādisena bhavitabbanti dassento āha sabbakāyapaṭisaṃvedī
assasissāmīti .pe. Passasissāmīti sikkhatīti. Tattha sikkhatīti
evaṃ ghaṭati vāyamati. Yo vā tathābhūtassa saṃvaro ayamettha
adhisīlasikkhā yo tathābhūtassa samādhi ayaṃ adhicittasikkhā yā
tathābhūtassa paññā ayaṃ adhipaññāsikkhāti imā tisso sikkhāyo
tasmiṃ ārammaṇe tāya satiyā tena manasikārena sikkhati āsevati
bhāveti bahulīkarotīti evamettha attho daṭṭhabbo. Tattha
yasmā purimanayena kevalaṃ assasitabbaṃ passasitabbameva ca na
aññaṃ kiñci kātabbaṃ ito paṭṭhāya pana ñāṇuppādanādīsu
yogo karaṇīyo tasmā tattha assasāmīti pajānāti passasāmīti
pajānātītveva vattamānakālavasena pāliṃ vatvā ito paṭṭhāya kattabbassa
ñāṇuppādanādino ākārassa dassanatthaṃ sabbakāyapaṭisaṃvedī
assasissāmīti sikkhatītiādinā nayena anāgatavacanavasena pāli
āropitāti veditabbā.
     Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti .pe. Passasissāmīti
sikkhatīti oḷārikaṃ kāyasaṅkhāraṃ passambhento paṭippassambhento
nirodhento vūpasamento assasissāmi passasissāmīti sikkhati.
Tatrevaṃ oḷārikasukhumatā ca passaddhi ca veditabbā. Imassa
hi bhikkhuno pubbe apariggahitakāle kāyo ca cittañca sadarathā
honti oḷārikānaṃ kāyacittānaṃ oḷārikatte avūpasante
assāsappassāsāpi oḷārikā honti balavatarā hutvā pavattanti
nāsikā nappahoti mukhena assasantopi passasantopi tiṭṭhati.
Yadā panassa kāyopi cittampi pariggahitā honti tadā te
santā honti vūpasantā. Tesu santesu assāsappassāsā
sukhumā hutvā pavattanti atthi nukho natthīti vicetabbākārappattā
honti. Seyyathāpi purisassa dhāvitvā pabbatā vā orohitvā
mahābhāraṃ vā sīsato oropetvā ṭhitassa oḷārikā
assāsappassāsā honti nāsikā nappahoti mukhena assasantopi
passasantopi tiṭṭhati. Yadā panesa taṃ parissamaṃ vinodetvā
nahātvā ca pivitvā ca allasāṭakaṃ hadaye katvā sītāya chāyāya
nipanno hoti athassa te assāsappassāsā sukhumā honti
atthi nukho natthīti vicetabbākārappattā. Evameva
imassa bhikkhuno pubbe apariggahitakāle kāyo ca .pe.
Vicetabbākārappattā honti. Taṃ kissa hetu. Tathāhissa pubbe
apariggahitakāle oḷārikoḷārike kāyasaṅkhāre passambhemīti
ābhogasamannāhāramanasikārapaccavekkhaṇā natthi. Pariggahitakāle
pana atthi. Tenassa apariggahitakālato pariggahitakāle kāyasaṅkhāro
sukhumo hoti. Tenāhu porāṇā
       Sāraddhe kāye citte ca    adhimattaṃ pavattati
       asāraddhamhi kāyamhi        sukhumaṃ sampavattatīti.
Pariggahepi oḷāriko paṭhamajjhānūpacāre sukhumo. Tasmimpi oḷāriko
paṭhamajjhāne sukhumo. Paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷāriko
dutiyajjhāne sukhumo. Dutiyajjhāne ca tatiyajjhānūpacāre ca oḷāriko
tatiyajjhāne sukhumo. Tatiyajjhāne ca catutthajjhānūpacāre ca
oḷāriko catutthajjhāne atisukhumo appavattimeva pāpuṇāti.
Idaṃ tāva dīghabhāṇakasaṃyuttabhāṇakānaṃ mataṃ. Majjhimabhāṇakā
pana paṭhamajjhāne oḷāriko dutiyajjhānūpacāre sukhumoti evaṃ
heṭṭhimaheṭṭhimajjhānato uparūparijjhānūpacārepi sukhumataraṃ icchanti.
Sabbesaṃyeva pana matena apariggahitakāle pavattakāyasaṅkhāro
pariggahitakāle paṭippassambhati pariggahitakāle pavattakāyasaṅkhāro
paṭhamajjhānūpacāre .pe. Catutthajjhānūpacāre pavattakāyasaṅkhāro
catutthajjhāṇe paṭippassambhati. Ayaṃ tāva samathe nayo. Vipassanāyaṃ
pana apariggahe pavatto kāyasaṅkhāro oḷāriko mahābhūtapariggahe
sukhumo sopi oḷāriko upādārūpapariggahe sukhumo sopi
oḷāriko sakalarūpapariggahe sukhumo sopi oḷāriko arūpapariggahe
sukhumo sopi oḷāriko rūpārūpapariggahe sukhumo sopi oḷāriko
paccayapariggahe sukhumo sopi oḷāriko sapaccayanāmarūpadassane
sukhumo sopi oḷāriko lakkhaṇārammaṇikavipassanāya sukhumo sopi
dubbalavipassanāya oḷāriko balavavipassanāya sukhumo. Tattha
Pubbe vuttanayeneva purimassa purimassa pacchimena pacchimena passaddhi
veditabbā. Evamettha oḷārikasukhumatā ca passaddhi ca veditabbā.
Paṭisambhidāyaṃ panassa saddhiṃ codanāsodhanāhi evamattho vutto.
Kathaṃ. Passambhayaṃ kāyasaṅkhāraṃ assasissāmi .pe. Passasissāmīti
sikkhati. Katame kāyasaṅkhārā. Dīghaṃ assāsā kāyikā ete
dhammā kāyapaṭibaddhā kāyasaṅkhārā te kāyasaṅkhāre passambhento
nirodhento vūpasamento sikkhati dīghaṃ passāsā kāyikā ete
dhammā .pe. Rassaṃ assāsā rassaṃ passāsā sabbakāyapaṭisaṃvedī
assāsā sabbakāyapaṭisaṃvedī passāsā kāyikā ete dhammā
kāyapaṭibaddhā kāyasaṅkhārā te kāyasaṅkhāre passambhento
nirodhento vūpasamento sikkhati. Yathārūpehi kāyasaṅkhārehi
yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā
phandanā calanā kampanā passambhayaṃ kāyasaṅkhāraṃ assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Yathārūpehi
kāyasaṅkhārehi yā kāyassa na ānamanā na vinamanā na sannamanā
na paṇamanā aniñjanā aphandanā acalanā akampanā santaṃ
sukhumaṃ passambhayaṃ kāyasaṅkhāraṃ assasissāmi passasissāmīti sikkhati.
Iti kira passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati
passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Evaṃ sante
vātūpaladdhiyā ca pabhāvanā na hoti assāsappassāsānañca
pabhāvanā na hoti ānāpānassatiyā ca pabhāvanā na hoti
Ānāpānassatisamādhissa ca pabhāvanā na hoti na ca taṃ samāpattiṃ
paṇḍitā samāpajjantipi vuṭṭhahantipi. Iti kira passambhayaṃ
kāyasaṅkhāraṃ assasissāmi passasissāmīti sikkhati. Evaṃ sante
vātūpaladdhiyā ca pabhāvanā hoti assāsappassāsānañca pabhāvanā
hoti ānāpānassatiyā ca pabhāvanā hoti ānāpānassatisamādhissa
ca pabhāvanā hoti tañca naṃ samāpattiṃ paṇḍitā samāpajjantipi
vuṭṭhahantipi. Yathākathaṃ viya. Seyyathāpi kaṃse ākoṭṭite paṭhamaṃ
oḷārikā saddā pavattanti. Oḷārikānaṃ saddānaṃ nimittaṃ
suggahitattā sumanasikatattā sūpadhāritattā niruddhepi oḷārike
sadde atha pacchā sukhumakā saddā pavattanti sukhumakānaṃ
saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā
niruddhepi sukhumake sadde atha pacchā sukhumasaddanimittārammaṇatāpi
cittaṃ pavattati. Evameva paṭhamaṃ oḷārikā assāsappassāsā
pavattanti oḷārikānaṃ assāsappassāsānaṃ nimittaṃ suggahitattā
sumanasikatattā sūpadhāritattā niruddhepi oḷārike assāsappassāse
atha pacchā sukhumakā assāsappassāsā pavattanti sukhumakānaṃ
assāsappassāsānaṃ nimittaṃ suggahitattā sumanasikatattā
sūpadhāritattā niruddhepi sukhumake assāsappassāse atha pacchā
sukhumaassāsappassāsanimittārammaṇatāpi cittaṃ na vikkhepaṃ gacchati.
Evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti assāsappassāsānañca
pabhāvanā hoti ānāpānassatiyā ca pabhāvanā hoti
Ānāpānassatisamādhissa ca pabhāvanā hoti tañca naṃ samāpattiṃ
paṇḍitā samāpajjantipi vuṭṭhahantipi. Passambhayaṃ kāyasaṅkhāraṃ
assāsappassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ
kāyo upaṭṭhānaṃ no sati sati upaṭṭhānañceva sati ca tāya
satiyā tena ñāṇena taṃ kāyaṃ anupassatīti tena vuccati kāye
kāyānupassanāsatipaṭṭhānabhāvanāti. Ayaṃ tāvettha kāyānupassanāvasena
vuttassa paṭhamacatukkassa anupubbapadavaṇṇanā. Yasmā panettha
idameva catukkaṃ ādikammikassa kammaṭṭhānavasena vuttaṃ itarāni pana
tīṇi catukkāni ettha pattajjhānassa vedanācittadhammānupassanāvasena
vuttāni tasmā idaṃ kammaṭṭhānaṃ bhāvetvā ānāpānacatutthaj-
jhānapadaṭṭhānāya vipassanāya saha paṭisambhidāhi arahattaṃ
pāpuṇitukāmena buddhaputtena yaṃ kātabbaṃ taṃ sabbaṃ idheva
tāva ādikammikassa kulaputtassa vasena ādito pabhūti evaṃ
veditabbaṃ.
     Catubbidhaṃ tāva sīlaṃ visodhetabbaṃ. Tattha tividhā visodhanā
anāpajjanaṃ āpannavuṭṭhānaṃ kilesehi ca apaṭipīḷanaṃ. Evaṃ
visuddhasīlassa hi bhāvanā sampajjati. Yamidaṃ cetiyaṅgaṇavattaṃ
bodhiaṅgaṇavattaṃ upajjhāyavattaṃ ācariyavattaṃ jantāgharavattaṃ
uposathāgāravattaṃ dveasītikkhandhakavattāni cuddasavidhaṃ mahāvattanti
imesaṃ vasena abhisamācārikasīlaṃ vuccati tampi sādhukaṃ paripūretabbaṃ.
Yo hi ahaṃ sīlaṃ rakkhāmi kiṃ ābhisamācārikena kammanti
Vadeyya tassa sīlaṃ paripūrissatīti netaṃ ṭhānaṃ vijjati.
Ābhisamācārikavatte pana paripūre 1- sīlaṃ paripūrati. Sīle
paripūre 1- samādhi gabbhaṃ gaṇhāti. Vuttaṃ hetaṃ bhagavatā so
vata bhikkhave bhikkhu ābhisamācārikaṃ dhammaṃ aparipūretvā sīlāni
paripūressatīti netaṃ ṭhānaṃ vijjatīti. Vitthāretabbaṃ. Tasmānena
yampidaṃ cetiyaṅgaṇavattādi ābhisamācārikaṃ vuccati tampi sādhukaṃ
paripūretabbaṃ. Tato
       āvāso ca kulaṃ lābho    gaṇo kammena pañcamaṃ
       addhānaṃ ñāti ābādho    gaṇṭho iddhīti te dasāti.
Evaṃ vuttesu dasasu palibodhesu yo palibodho atthi so
upacchinditabbo. Evaṃ upacchinnapalibodhena kammaṭṭhānaṃ
uggahetabbaṃ. Taṃ dubbidhaṃ hoti sabbatthakakammaṭṭhānañca
pārihāriyakammaṭṭhānañca. Tattha sabbatthakakammaṭṭhānannāma
bhikkhusaṅghādīsu mettā maraṇassati ca. Asubhasaññātipi
eke . Kammaṭṭhānikena hi bhikkhunā paṭhamaṃ tāva paricchinditvā
sīmaṭṭhakabhikkhusaṅghe mettā bhāvetabbā tato sīmaṭṭhakadevatāsu
tato gocaragāme issarajane tato tattha manusse upādāya
sabbasattesu. So hi bhikkhusaṅghe mettāya sahavāsīnaṃ
muducittataṃ janeti. Athassa sukhasaṃvāsatā hoti. Sīmaṭṭhakadevatāsu
mettāya mudukatacittāhi devatāhi dhammikāya rakkhāya susaṃvihitārakkho
@Footnote: 1. paripuṇṇe.
Hoti. Gocaragāme issarajane mettāya mudukatacittasantānehi
issarehi dhammikāya rakkhāya surakkhitaparikkhāro hoti. Tattha
manussesu mettāya pasāditacittehi tehi aparibhūto hutvā vicarati.
Sabbasattesu mettāya sabbattha apaṭihatacāro hoti.
Maraṇassatiyā pana avassaṃ maritabbanti cintento anesanaṃ pahāya
uparūparivaḍḍhamānasaṃvego anolīnavuttiko hoti. Asubhasaññāya
dibbesupi ārammaṇesu taṇhā na uppajjati. Tenassetaṃ tayaṃ evaṃ
bahūpakārattā sabbattha atthayitabbaṃ icchitabbanti katvā adhippetassa
ca yogānuyogakammassa padaṭṭhānattā sabbatthakakammaṭṭhānanti
vuccati. Aṭṭhattiṃsārammaṇesu pana yaṃ yassa caritānukulaṃ taṃ
tassa niccaṃ pariharitabbatāya yathāvutteneva nayena
pārihāriyakammaṭṭhānanti vuccati. Idha pana idameva ānāpānakammaṭṭhānaṃ
pārihāriyakammaṭṭhānanti vuccati. Ayamettha saṅkhepo. Vitthāro
pana sīlavisodhanakathaṃ palibodhūpacchedakathañca icchantena visuddhimaggato
gahetabbo. Evaṃ visuddhasīlena pana upacchinnapalibodhena ca idaṃ
kammaṭṭhānaṃ uggaṇhantena imināva kammaṭṭhānena catutthajjhānaṃ
nibbattetvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa buddhaputtassa
santike uggahetabbaṃ. Taṃ alabhantena anāgāmissa tampi
alabhantena sakadāgāmissa tampi alabhantena sotāpannassa tampi
alabhantena ānāpānacatutthajjhānalābhissa taṃpi alabhantena
pāliyā aṭṭhakathāya ca asammuḷhassa vinicchayācariyassa santike
Uggahetabbaṃ. Arahantādayo hi attanā adhigatamaggameva
ācikkhanti. Ayaṃ pana gahanappadese mahāhatthipathaṃ nīharanto
viya sabbatthārammaṇe asammuḷho sappāyāsappāyaṃ paricchinditvā
katheti. Tatrāyaṃ anupubbīkathā. Tena bhikkhunā sallahukavuttinā
vinayācārasampannena vuttappakāramācariyaṃ upasaṅkamitvā
vattapaṭipattiyā ārādhitacittassa tassa santike pañcasandhikaṃ kammaṭṭhānaṃ
uggahetabbaṃ. Tatrīmā pañca sandhiyo uggaho paripucchā
upaṭṭhānaṃ appanā lakkhaṇanti. Tattha uggaho nāma
kammaṭṭhānassa uggaṇhanaṃ. Paripucchā nāma kammaṭṭhānassa
paripucchanā. Upaṭṭhānaṃ nāma kammaṭṭhānassa upaṭṭhānaṃ.
Appanā nāma kammaṭṭhānassa appanā. Lakkhaṇaṃ nāma
kammaṭṭhānassa lakkhaṇaṃ. Evaṃ lakkhaṇamidaṃ kammaṭṭhānanti
kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hoti. Evaṃ pañcasandhikaṃ
kammaṭṭhānaṃ uggaṇhanto attanāpi na kilamati ācariyampi na
viheṭheti. Tasmā thokaṃ uddisāpetvā bahuṃ kālaṃ sajjhāyitvā
evaṃ pañcasandhikaṃ kammaṭṭhānaṃ uggahetvā sace tattha sappāyaṃ
hoti tattheva vasitabbaṃ no ce tattha sappāyaṃ hoti ācariyaṃ
āpucchitvā sace mandapañño yojanaparamaṃ gantvā sace
tikkhapañño dūrampi gantvā aṭṭhārasasenāsanadosavivajjitaṃ
pañcasenāsanaṅgasamannāgataṃ senāsanaṃ upagamma tattha vasantena
upacchinnakhuddakapalibodhena katabhattakiccena bhattasammadaṃ paṭivinodetvā
Ratanattayaguṇānussaraṇena cittaṃ sampahaṃsetvā ācariyuggahato
ekapadampi appamussantena imaṃ ānāpānassatikammaṭṭhānaṃ
manasikātabbaṃ. Ayamettha saṅkhepo. Vitthāro pana imaṃ
kathāmaggaṃ icchantena visuddhimaggato gahetabbo. Yaṃ pana
vuttaṃ imaṃ ānāpānassatikammaṭṭhānaṃ manasikātabbanti tatrāyaṃ
manasikāravidhi gaṇanā anubandhanā phusanā ṭhapanā sallakkhaṇā
vivaṭṭanā pārisuddhi tesañca paṭipassanāti. Gaṇanāti gaṇanāyeva.
Anubandhanāti anuvahanā. Phusanāti phuṭṭhaṭṭhānaṃ. Ṭhapanāti
appanā. Sallakkhaṇāti vipassanā. Vivaṭṭanāti maggo.
Pārisuddhīti phalaṃ. Tesañca paṭipassanāti paccavekkhaṇā.
Tattha iminā ādikammikakulaputtena paṭhamaṃ gaṇanāya imaṃ
kammaṭṭhānaṃ manasikātabbaṃ. Gaṇantena ca pañcannaṃ heṭṭhā
na ṭhapetabbaṃ dasannaṃ upari na netabbaṃ antare khaṇḍaṃ na
dassetabbaṃ. Pañcannaṃ heṭṭhā ṭhapentassa hi sambādhe
okāse cittuppādo vipphandati sambādhe vaje sanniruddhagoṇo
viya. Dasannaṃ upari nentassa  gaṇanānissitova cittuppādo
hoti. Antarā khaṇḍaṃ dassentassa sikhāppattaṃ nukho me
kammaṭṭhānaṃ noti cittaṃ vikampati. Tasmā ete dose
vajjetvā gaṇetabbaṃ. Gaṇantena paṭhamaṃ dandhagaṇanāya
dhaññamāpakagaṇanāya gaṇetabbaṃ. Dhaññamāpako hi nāḷiṃ
pūretvā ekanti vatvā okīrati puna pūrento kañci 1-
@Footnote: 1. kiñcītipi dissati.
Kacavaraṃ disvā taṃ chaḍḍento ekaṃ ekanti vadati.
Esa nayo dve dvetiādīsu. Evameva imināpi
assāsappassāsesu yo upaṭṭhāti taṃ gahetvā ekaṃ ekantiādiṃ
katvā yāva dasa dasāti pavattamānaṃ pavattamānaṃ upalakkhetvā
gaṇetabbaṃ. Tassa evaṃ gaṇayato nikkhamantā ca pavisantā
ca assāsappassāsā pākaṭā honti. Athānena taṃ dandhagaṇanaṃ
dhaññamāpakagaṇanaṃ pahāya sīghagaṇanāya gopālagaṇanāya gaṇetabbaṃ.
Cheko hi gopālako sakkharāyo ucchaṅgena gahetvā rajjudaṇḍahattho
pātova vajaṃ gantvā gāvo piṭṭhiyaṃ paharitvā palighatthambhamatthake
nisinno dvāraṃ pattaṃ pattaṃyeva gāviṃ ekā dveti sakkharaṃ
khipitvā gaṇeti. Tiyāmarattiṃ sambādhe okāse dukkhaṃ vuṭṭhagogaṇo
nikkhamanto aññamaññaṃ upanighaṃsento vegavegena puñjapuñjo
hutvā nikkhamati. So vegavegena tīṇi cattāri pañca dasāti
gaṇetiyeva. Evaṃ imassāpi purimanayena gaṇayato assāsappassāsā
pākaṭā hutvā sīghaṃ sīghaṃ punappunaṃ sañcaranti. Tato tena
sīghaṃ sīghaṃ punappunaṃ sañcarantīti ñatvā anto ca bahi ca
aggahetvā dvārappattaṃ dvārappattaṃyeva gahetvā eko
dve tīṇi cattāri pañca eko dve tīṇi cattāri pañca
cha eko dve tīṇi cattāri pañca cha satta aṭṭha nava
dasāti sīghaṃ sīghaṃ gaṇetabbameva. Gaṇanapaṭibaddhe hi kammaṭṭhāne
gaṇanabaleneva cittaṃ ekaggaṃ hoti arittūpatthambhanavasena
Caṇḍasote nāvāṭhapanamiva. Tassevaṃ sīghaṃ sīghaṃ gaṇayato
kammaṭṭhānaṃ nirantarappavattaṃ viya hutvā upaṭṭhāti. Atha
nirantaraṃ pavattatīti ñatvā anto ca bahi ca vātaṃ
apariggahetvā purimanayeneva vegavegena gaṇetabbaṃ.
Antopavisanavātehi saddhiṃ cittaṃ pavesayato abbhantaraṃ 1- vātabbhāhataṃ
medapūritaṃ viya hoti. Bahinikkhamanavātena saddhiṃ cittaṃ nīharato
bahiddhā puthuttārammaṇe cittaṃ vikkhipati. Phuṭṭhokāse pana
satiṃ ṭhapetvā bhāventasseva bhāvanā sampajjati. Tena
vuttaṃ anto ca bahi ca vātaṃ apariggahetvā purimanayeneva
vegavegena gaṇetabbanti. Kīvaciraṃ panetaṃ gaṇetabbanti.
Yāva vinā gaṇanāya assāsappassāsārammaṇe sati santiṭṭhati.
Bahivisaṭavitakkavicchedaṃ katvā assāsappassāsārammaṇe
satisaṇṭhapanatthaṃyeva hi gaṇanāti. Evaṃ gaṇanāya manasikatvā
anubandhanāya manasikātabbaṃ. Anubandhanā nāma gaṇanaṃ paṭisaṃharitvā
satiyā nirantaraṃ assāsappassāsānaṃ anugamanaṃ. Tañca kho na
ādimajjhapariyosānānugamanavasena. Bahinikkhamanavātassa hi nābhi
ādi hadayaṃ majjhaṃ nāsikā pariyosānaṃ. Abbhantaraṃ pavisanavātassa
nāsikaggaṃ ādi hadayaṃ majjhaṃ nābhi pariyosānaṃ. Tañcassa
anugacchato vikkhepagataṃ cittaṃ sārambhāya ceva hoti iñjanāya
ca. Yathāha. Assāsādimajjhapariyosānaṃ satiyā anugacchato
ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca
@Footnote: 1. visuddhimagge pana abbhantareti dissati.
Honti iñjitā ca phanditā ca passāsādimajjhapariyosānaṃ
satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi
cittampi sāraddhā ca honti iñjitā ca phanditā cāti.
Tasmā anubandhanāya manasikarontena na ādimajjhapariyosānavasena
manasikātabbaṃ. Apica kho phusanāvasena ca ṭhapanāvasena ca
manasikātabbaṃ. Gaṇanānubandhanavasena viya hi phusanāṭhapanāvasena
visuṃ manasikāro natthi. Phuṭṭhaphuṭṭhaṭṭhāneyeva pana gaṇento
gaṇanāya ca phusanāya ca manasikaroti. Tattheva gaṇanaṃ paṭisaṃharitvā
te satiyā anubandhanto appanāvasena ca cittaṃ ṭhapento
anubandhanāya ca phusanāya ca ṭhapanāya ca manasikarotīti vuccati.
Svāyamattho aṭṭhakathāyaṃ vuttapaṅguladovārikopamāhi paṭisambhidāyaṃ
vuttakakacopamāya ca veditabbo. Tatrāyaṃ paṅgulopamā
seyyathāpi paṅgulo dolāya kīḷataṃ mātāputtānaṃ dolaṃ khipitvā
tattheva dolatthambhamūle nisinno kamena āgacchantassa ca
gacchantassa ca dolāphalakassa ubho koṭiyo majjhañca passati
na ca ubhokoṭimajjhānaṃ dassanatthaṃ byāvaṭo hoti evamevāyaṃ
bhikkhu sativasena upanibandhanatthambhamūle ṭhapetvā assāsappassāsadolaṃ
khipitvā tattheva nimitte satiyā nisinno kamena
āgacchantānañca gacchantānañca phuṭṭhaṭṭhāne assāsappassāsānaṃ
ādimajjhapariyosānaṃ satiyā anugacchanto tattha ca cittaṃ
ṭhapento passati na ca tesaṃ dassanatthaṃ byāvaṭo hoti.
Ayaṃ paṅgulopamā. Ayampana dovārikopamā seyyathāpi
dovāriko nagarassa anto ca bahi ca purise ko tvaṃ
kuto vā āgato kuhiṃ vā gacchati kiṃ vā te hattheti
na vīmaṃsati na hi tassa te bhārā dvārappattaṃ dvārappattaṃyeva
pana vīmaṃsati evameva imassa bhikkhuno anto paviṭṭhavātā
ca bahi nikkhantavātā ca na bhārā honti dvārappattā
dvārappattāyeva bhārāti. Ayaṃ dovārikopamā. Kakacopamā
pana ādito pabhūti veditabbā. Vuttaṃ hetaṃ
       nimittaṃ assāsappassāsā      anārammaṇamekacittassa
       ajānato ca tayo dhamme      bhāvanā nūpalabbhati.
       Nimittaṃ assāsappassāsā      anārammaṇamekacittassa
       jānato ca tayo dhamme       bhāvanā upalabbhatīti.
Kathaṃ ime tayo dhammā ekacittassa ārammaṇaṃ na honti.
Na cīme tayo dhammā aviditā honti na ca cittaṃ
vikkhepaṃ gacchati padhānañca paññāyati payogañca sādheti
visesamadhigacchati. Seyyathāpi rukkho same bhūmibhāge nikkhitto
tamenaṃ puriso kakacena chindeyya rukkhe phuṭṭhakakacadantānaṃ
vasena purisassa sati upaṭṭhitā hoti na ca āgate vā
gate vā kakacadante manasikaroti na ca āgatā vā gatā
vā kakacadantā aviditā honti padhānañca paññāyati
payogañca sādheti. Yathāpi rukkho same bhūmibhāge nikkhitto
Evaṃ upanibandhananimittaṃ. Yathā kakacadantā evaṃ assāsappassāsā.
Yathā rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā
hoti na āgate vā gate vā kakacadante manasikaroti
na āgatā vā gatā vā kakacadantā aviditā honti
padhānañca paññāyati payogañca sādheti evameva bhikkhu
nāsikagge vā mukhanimitte vā satiṃ upaṭṭhapetvā nisinno
hoti na āgate vā gate vā assāsappassāse manasikaroti
na āgatā vā gatā vā assāsappassāsā aviditā honti
padhānañca paññāyati payogañca sādheti visesamadhigacchati.
Padhānanti katamaṃ padhānaṃ āraddhaviriyassa kāyopi cittampi
kammaniyaṃ hoti idaṃ padhānaṃ. Katamo payogo āraddhaviriyassa
upakkilesā pahīyanti vitakkā vūpasamanti ayaṃ payogo.
Katamo viseso āraddhaviriyassa saṃyojanā pahīyanti anusayā
byantī honti ayaṃ viseso. Evaṃ ime tayo dhammā
ekacittassa ārammaṇaṃ na honti na cīme tayo dhammā
aviditā honti na ca cittaṃ vikkhepaṃ gacchati padhānañca
paññāyati payogañca sādheti visesamadhigacchati.
       Ānāpānassatī yassa     paripuṇṇā subhāvitā
       anupubbamparicitā        yathā buddhena desitā
       somaṃ lokaṃ pabhāseti     abbhāmuttova candimāti.
Ayaṃ kakacopamā. Idha panassa āgatāgatavasena amanasikāramattameva
Payojananti veditabbaṃ. Idaṃ kammaṭṭhānaṃ manasikaroto kassaci
na cireneva nimittañca uppajjati avasesajjhānaṅgapaṭimaṇḍitā
appanā saṅkhātā ṭhapanā ca sampajjati. Kassaci pana
gaṇanāvaseneva manasikārakālato pabhūti yathā sāraddhakāyassa
mañce vā pīṭhe vā nisīdato mañcapīṭhaṃ onamati vikuṭṭati
paccattharaṇaṃ valiṃ gaṇhāti asāraddhakāyassa pana nisīdato neva
mañcapīṭhaṃ onamati na vikuṭṭati na paccattharaṇaṃ valiṃ gaṇhāti
tūlapicupūritaṃ viya mañcapīṭhaṃ hoti kasmā yasmā asāraddhakāyo
lahuko hoti evameva gaṇanāvasena manasikārakālato pabhūti
anukkamato oḷārikaassāsappassāsanirodhavasena kāyadarathe vūpasante
kāyopi cittampi lahukaṃ hoti sarīraṃ ākāse laṅghanākārappattaṃ
viya hoti tassa oḷārike assāsappassāse niruddhe
sukhumassāsappassāsanimittārammaṇaṃ cittaṃ pavattati tasmimpi niruddhe
aparāparaṃ tato sukhumatarasukhumataranimittārammaṇaṃ pavattatiyeva.
Kathaṃ. Yathā puriso mahatiyā lohasalākāya kaṃsatālaṃ ākoṭṭeyya
ekappahārena mahāsaddo uppajjeyya tassa oḷārikasaddārammaṇaṃ
cittaṃ pavatteyya niruddhe oḷārike sadde atha pacchā
sukhumasaddanimittārammaṇaṃ tasmimpi niruddhe aparāparaṃ tato
sukhumatarasukhumatarasaddanimittārammaṇaṃ pavattateva evanti veditabbaṃ.
Vuttampi cetaṃ seyyathāpi kaṃse ākoṭṭiteti. Vitthāro.
Yathā hi aññāni kammaṭṭhānāni uparūpari vibhatāni honti
Na tathā idaṃ. Idampana uparūpari bhāventassa bhāventassa
sukhumataṃ gacchati upaṭṭhānampi na upagacchati. Evaṃ anupaṭṭhahante
pana tasmiṃ na tena bhikkhunā uṭṭhāyāsanā cammakhaṇḍaṃ papphoṭetvā
gantabbaṃ. Kiṃ kātabbaṃ ācariyaṃ pucchissāmīti vā naṭṭhaṃ
dāni me kammaṭṭhānanti vā na vuṭṭhātabbaṃ. Iriyāpathaṃ
vikopetvā gacchato hi kammaṭṭhānaṃ navaṃ navameva hoti tasmā
yathānisinneneva desato āharitabbaṃ. Tatrāyaṃ āharaṇūpāyo.
Tena hi bhikkhunā kammaṭṭhānassa anupaṭṭhahanabhāvaṃ ñatvā iti
paṭisañcikkhitabbaṃ ime assāsappassāsā nāma kattha atthi
kattha natthi kassa vā atthi kassa vā natthīti athevaṃ
paṭisañcikkhato ime antomātukucchiyaṃ natthi udake nimuggānaṃ
natthi tathā asaññibhūtānaṃ matānaṃ catutthajjhānasamāpannānaṃ
rūpārūpabhavasamaṅgīnaṃ nirodhasamāpannānanti ñatvā evaṃ attanāva
attā paṭicodetabbo nanu tvaṃ paṇḍita neva mātukucchigato
na udake nimuggo na asaññibhūto na mato na
catutthajjhānasamāpanno na rūpārūpabhavasamaṅgī na nirodhasamāpanno
atthiyeva te assāsappassāsā mandapaññatāya pana pariggahetuṃ
na sakkosīti. Athānena pakatiphuṭṭhavaseneva cittaṃ ṭhapetvā
manasikāro pavattetabbo. Ime hi dīghanāsikassa nāsāpuṭaṃ
ghaṭṭentā pavattanti rassanāsikassa uttaroṭṭhaṃ. Tasmānena
imaṃ nāma ṭhānaṃ ghaṭṭentīti nimittaṃ ṭhapetabbaṃ. Imameva hi
Atthavasaṃ paṭicca vuttaṃ bhagavatā nāhaṃ bhikkhave muṭṭhassatissa
asampajānassa ānāpānassatibhāvanaṃ vadāmīti. Kiñcāpi hi
yaṅkiñci kammaṭṭhānaṃ satassa sampajānasseva sampajjati ito
aññaṃ pana manasikarontassa pākaṭaṃ hoti. Idaṃ pana
ānāpānassatikammaṭṭhānaṃ garukaṃ garukabhāvanaṃ buddhapaccekabuddhabuddhaputtānaṃ
mahāpurisānaṃyeva manasikārabhūmibhūtaṃ na ceva ittaraṃ na
ittarasattasamāsevitaṃ yathā yathā manasikariyati tathā tathā santañceva
hoti sukhumañca tasmā ettha balavatī sati ca paññā ca
icchitabbā. Yathā hi maṭṭhasāṭakassa tunnakaraṇakāle sūcipi
sukhumā icchitabbā sūcipāsavedhanampi tato sukhumataraṃ evameva
maṭṭhasāṭakasadisassa imassa kammaṭṭhānassa bhāvanākāle sūcipaṭibhāgā
satipi sūcipāsavedhanapaṭibhāgā taṃ sampayuttā paññāpi balavatī
icchitabbā. Tāhi capana satipaññāhi samannāgatena bhikkhunā
na te assāsappassāsā aññatra pakatiphuṭṭhokāsā pariyesitabbā.
Yathā pana kasako kasitvā balivadde muñcitvā gocarābhimukhe
katvā chāyāya nisinno visameyya athassa te balivaddā vegena
aṭaviṃ paviseyyuṃ. Yo hoti cheko kasako so puna te
gahetvā yojetukāmo na tesaṃ anupadaṃ gantvā aṭaviṃ āhiṇḍati
athakho rasmiñca paṭodañca gahetvā ujukameva tesaṃ nipātatiṭṭhaṃ
gantvā nisīdati vā nipajjati vā. Atha te goṇe divasabhāgaṃ
caritvā udapānatiṭṭhaṃ otaritvā nahātvā ca pivitvā ca
Paccuttaritvā ṭhite disvā rasmiyā bandhitvā paṭodena vijjhanto
ānetvā yojetvā puna kammaṃ karoti. Evameva tena bhikkhunā
na te aññatra pakatiphuṭṭhokāsā pariyesitabbā. Satirasmiṃ
pana paññāpaṭodañca gahetvā pakatiphuṭṭhokāse cittaṃ ṭhapetvā
manasikāro pavattetabbo. Evaṃ hissa manasikaroto na cirasseva
te upaṭṭhahanti nipātatiṭṭhe viya goṇā. Tato tena
satirasmiyā bandhitvā tasmiṃyeva ṭhāne yojetvā paññāpaṭodena
vijjhantena puna kammaṭṭhānaṃ anuyuñjitabbaṃ. Tassevamanuyuñjato
na cirasseva nimittaṃ upaṭṭhāti. Taṃ panetaṃ na sabbesaṃ
ekasadisaṃ hoti. Apica kho kassaci sukhasamphassaṃ uppādayamāno
tūlapicu viya kappātapicu viya vātadhārā viya ca upaṭṭhātīti
ekacce āhu. Ayaṃ pana aṭṭhakathāvinicchayo. Idaṃ hi
kassaci tārakarūpaṃ viya maṇiguḷikā viya muttāguḷikā viya ca
kassaci kharasamphassaṃ hutvā kappāsaṭṭhi viya sāradārusūci viya
ca kassaci dīghapāmaṅgasuttaṃ viya kusumadāmaṃ viya dhūmasikhā viya
ca kassaci vitthatamakkaṭakasuttaṃ viya balāhakapaṭalaṃ viya padumapupphaṃ
viya rathacakkaṃ viya candamaṇḍalaṃ viya suriyamaṇḍalaṃ viya ca
upaṭṭhāti. Tañca panetaṃ yathā sambahulesu bhikkhūsu suttantaṃ
sajjhāyitvā nisinnesu ekena bhikkhunā tumhākaṃ kīdisaṃ hutvā
idaṃ suttaṃ upaṭṭhātīti vutte eko mayhaṃ mahatī pabbateyyā
nadī viya hutvā upaṭṭhātīti āha. Aparo mayhaṃ ekavanarāji
Viya añño mayhaṃ sītacchāyo sākhāsampanno phalabhārabharitarukkho
viyāti. Tesaṃ hi ekameva suttaṃ saññānānatāya nānato
upaṭṭhāsi. Evaṃ ekameva kammaṭṭhānaṃ saññānānatāya nānato
upaṭṭhāsi. Saññājaṃ hi etaṃ saññānidānaṃ saññāpabhavaṃ
tasmā saññānānatāya nānato upaṭṭhātīti veditabbaṃ.
Ettha ca aññameva assāsārammaṇaṃ cittaṃ aññaṃ passāsārammaṇaṃ
aññaṃ nimittārammaṇaṃ. Yassa hi ime tayo dhammā natthi
tassa kammaṭṭhānaṃ neva appanaṃ na upacāraṃ pāpuṇāti.
Yassa panīme tayo dhammā atthi tasseva kammaṭṭhānaṃ appanañca
upacārañca pāpuṇāti. Vuttaṃ hetaṃ
       nimittaṃ assāsappassāsā 1-    anārammaṇamekacittassa
       ajānato ca tayo dhamme       bhāvanā nūpalabbhati.
       Nimittaṃ assāsappassāsā 1-    anārammaṇamekacittassa
       jānato ca tayo dhamme        bhāvanā upalabbhatīti.
Evaṃ upaṭṭhite pana nimitte tena bhikkhunā ācariyassa santikaṃ
gantvā ārocetabbaṃ mayhaṃ bhante evarūpannāma upaṭṭhātīti.
Ācariyena pana etaṃ nimittanti vā na vā nimittanti na
vattabbaṃ. Evaṃ hoti āvusoti vatvā punappunaṃ manasikarohīti
vattabbo. Nimittanti hi vutte vosānaṃ āpajjeyya na
nimittanti vutte nirāso visīdeyya tasmā tadubhayampi avatvā
manasikāreyeva niyojetabboti evantāva dīghabhāṇakā.
@Footnote: 1. visud. 2/71 assāsapassāsā. evamuparipi.
Majjhimabhāṇakā panāhu nimittamidaṃ āvuso kammaṭṭhānaṃ punappunaṃ
manasikarohi sappurisāti vattabboti. Athānena nimitteyeva
cittaṃ ṭhapetabbaṃ. Evamassāyaṃ ito pabhūti ṭhapanāvasena bhāvanā
hoti. Vuttaṃ hetaṃ porāṇehi
       nimitte ṭhapayaṃ cittaṃ      nānākāraṃ vibhāvayaṃ
       dhīro assāsappassāse   sakaṃ cittaṃ nibandhatīti.
Tassevaṃ nimittūpaṭṭhānato pabhūti nīvaraṇāni vikkhambhitāneva honti
kilesā sannisinnāva sati upaṭṭhitāyeva cittaṃ samāhitameva.
Idaṃ hi dvīhākārehi cittaṃ samāhitannāma hoti upacārabhūmiyaṃ
vā nīvaraṇappahānena paṭilābhabhūmiyaṃ vā aṅgapātubhāvena. Tattha
upacārabhūmīti upacārasamādhi. Paṭilābhabhūmīti appanāsamādhi.
Tesaṃ kiṃ nānākaraṇaṃ. Upacārasamādhi kusalavīthiyaṃ javitvā bhavaṅgaṃ
otarati. Appanāsamādhi divasabhāge appetvā nisinnassa divasabhāgampi
kusalavīthiyaṃ javati bhavaṅgaṃ na otarati. Imesu dvīsu samādhīsu
nimittapātubhāvena upacārasamādhinā samāhitaṃ cittaṃ hoti.
Athānena taṃ nimittaṃ neva vaṇṇato manasikātabbaṃ na lakkhaṇato
paccavekkhitabbaṃ. Apica kho khattiyamahesiyā cakkavattigabbhoviya
kasakena sāliyavagabbho viya ca appamattena rakkhitabbaṃ. Rakkhitaṃ
hissa phaladaṃ hoti.
       Nimittaṃ rakkhato laddhaṃ     parihāni na vijjati
       ārakkhamhi asantamhi     laddhaṃ laddhaṃ vinassatīti.
Tatrāyaṃ rakkhaṇupāyo. Tena bhikkhunā āvāso gocaro bhassaṃ
puggalo bhojanaṃ utu iriyāpathoti imāni satta asappāyāni
vajjetvā tāneva satta sappāyāni sevantena punappunaṃ taṃ
nimittaṃ manasikātabbaṃ. Evaṃ sappāyasevanena nimittaṃ thiraṃ katvā
vuḍḍhiṃ viruḷhiṃ vepullaṃ gamayitvā vatthuvisadakiriyā indriyasamatta-
paṭipādanatā nimittakusalatā yasmiṃ samaye cittaṃ niggahetabbaṃ
tasmiṃ samaye cittaṃ niggaṇhanā yasmiṃ samaye cittaṃ paggahetabbaṃ
tasmiṃ samaye cittappaggaṇhanā yasmiṃ samaye cittaṃ sampahaṃsetabbaṃ
tasmiṃ samaye cittasampahaṃsanā yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ
tasmiṃ samaye cittaajjhupekkhanā asamāhitapuggalaparivajjanā
samāhitapuggalasevanā tadadhimuttatāti imāni dasa appanākosallāni
avijahantena yogo karaṇīyo. Tassevamanuyuñjantassa viharato
idāni appanā uppajjissatīti bhavaṅgaṃ vicchinditvā nimittārammaṇaṃ
manodvārāvajjanaṃ uppajjati. Tasmiñca niruddhe tadevārammaṇaṃ
gahetvā cattāri pañca vā javanāni javanti yesaṃ paṭhamaṃ
parikammaṃ dutiyaṃ upacāraṃ tatiyaṃ anulomaṃ catutthaṃ gotrabhū pañcamaṃ
appanācittaṃ paṭhamaṃ vā parikammañceva upacārañca dutiyaṃ anulomaṃ
tatiyaṃ gotrabhū catutthaṃ appanācittanti vuccati. Catutthameva hi
pañcamaṃ vā appeti na chaṭṭhaṃ sattamaṃ vā āsannabhavaṅgapātattā.
Ābhidhammikagodattatthero panāha āsevanapaccayena kusalā dhammā
balavanto honti tasmā chaṭṭhaṃ sattamaṃ vā appetīti. Taṃ
Aṭṭhakathāsu paṭikkhittaṃ. Tattha pubbabhāgacittāni kāmāvacarāni
appanācittaṃ pana rūpāvacaraṃ. Evamanena pañcaṅgavippahīnaṃ
pañcaṅgasamannāgataṃ dasalakkhaṇasampannaṃ tividhakalyāṇaṃ paṭhamajjhānamadhigataṃ
hoti. So tasmiṃyeva ārammaṇe vitakkādayo vūpasametvā
dutiyatatiyacatutthajjhānāni pāpuṇāti. Ettāvatā ca ṭhapanavasena
bhāvanāya pariyosānappatto hoti. Ayamettha saṅkhepakathā.
Vitthāraṃ pana icchantena visuddhimaggato gahetabbaṃ. Evaṃ
pattacatutthajjhāno panettha bhikkhu sallakkhaṇāvivaṭṭanāvasena
kammaṭṭhānaṃ vaḍḍhetvā pārisuddhiṃ pattukāmo tadeva jhānaṃ
āvajjanasamāpajjanādhiṭṭhānavuṭṭhānapaccavekkhaṇasaṅkhātehi pañcahākārehi
vasippattaṃ paguṇaṃ katvā arūpapubbaṅgamaṃ vā rūpaṃ rūpapubbaṅgamaṃ vā
arūpanti rūpārūpaṃ pariggahetvā vipassanaṃ paṭṭhapeti. Kathaṃ. So hi
jhānā vuṭṭhahitvā jhānaṅgāni pariggahetvā tesaṃ nissayaṃ hadayavatthuṃ
tannissayāni ca bhūtāni tesañca nissayaṃ sakalampi karajakāyaṃ passati.
Tato jhānaṅgāni arūpaṃ vatthādīni rūpanti rūpārūpaṃ vavaṭṭhapeti.
Athavā samāpattito vuṭṭhahitvā kesādīsu koṭṭhāsesu
paṭhavīdhātuādivasena cattāri bhūtāni tannissitarūpāni ca pariggahetvā
yathāpariggahitarūpārammaṇaṃ yathāpariggahitarūpavatthudvārārammaṇaṃ vā
sasampayuttadhammaṃ viññāṇaṃ passati. Tato bhūtādīni rūpaṃ
sampayuttadhammaṃ viññāṇamarūpanti vavaṭṭhapeti. Athavā
samāpattito vuṭṭhahitvā assāsappassāsānaṃ samudayo karajakāyo
Ca cittañcāti passati. Yathā hi kammāragaggariyā dhamamānāya
bhastañca purisassa ca tajjaṃ vāyāmaṃ paṭicca vāto sañcarati
evameva kāyañca cittañca paṭicca assāsappassāsāti.
Tato assāsappassāse ca kāyañca rūpaṃ cittañca taṃ sampayuttadhamme
ca arūpanti vavaṭṭhapeti. Evaṃ nāmarūpaṃ vavaṭṭhapetvā tassa
paccayaṃ pariyesati. Pariyesanto ca taṃ disvā tīsupi addhāsu
nāmarūpassa pavattiṃ ārabbha kaṅkhaṃ vitarati. Vitiṇṇakaṅkho
kalāpasammasanavasena tilakkhaṇaṃ āropetvā udayabbayānupassanāya
pubbabhāge uppanne obhāsādayo dasavipassanūpakkilese pahāya
upakkilesavimuttaṃ paṭipadāñāṇaṃ maggoti vavaṭṭhapetvā udayaṃ
pahāya bhaṅgānupassanaṃ patvā nirantaraṃ bhaṅgānupassanena bhayato
upaṭṭhitesu sabbasaṅkhāresu nibbindanto virajjanto vimuccanto
yathākkamaṃ cattāro ariyamagge pāpuṇitvā arahattaphale patiṭṭhāya
ekūnavīsatibhedassa paccavekkhaṇaññāṇassa pariyantappatto sadevakassa
lokassa aggadakkhiṇeyyo hoti. Ettāvatā cassa gaṇanaṃ
ādiṃ katvā paṭipassanāpariyosānā ānāpānassatisamādhibhāvanā
samattā hotīti.
              Ayaṃ sabbākārato paṭhamacatukkavaṇṇanā.
     Itaresu pana tīsu catukkesu yasmā visuṃ kammaṭṭhānabhāvanānayo
nāma natthi tasmā anupadavaṇṇanānayeneva tesaṃ attho
veditabbo.
     Pītipaṭisaṃvedīti pītiṃ paṭisaṃviditaṃ karonto pākaṭaṃ karonto
assasissāmi passasissāmīti sikkhati. Tattha dvīhākārehi pīti
paṭisaṃviditā hoti ārammaṇato ca asammohato ca. Kathaṃ
ārammaṇato pīti paṭisaṃviditā hoti. Sappītike dve jhāne
samāpajjati tassa samāpattikkhaṇe jhānapaṭilābhena ārammaṇato
pīti paṭisaṃveditā hoti ārammaṇassa paṭisaṃviditattā. Kathaṃ
asammohato. Sappītike dve jhāne samāpajjitvā vuṭṭhāya
jhānasampayuttakapītiṃ khayato vayato sammasati tassa vipassanākkhaṇe
lakkhaṇapaṭivedhena asammohato pīti paṭisaṃviditā hoti.
Vuttañcetaṃ paṭisambhidāyaṃ dīghaṃ assāsavasena cittassa ekaggataṃ
avikkhepaṃ pajānato sati upaṭṭhitā hoti tāya satiyā tena
ñāṇena sā pīti paṭisaṃviditā hoti dīghaṃ passāsavasena rassaṃ
assāsavasena rassaṃ passāsavasena sabbakāyapaṭisaṃvedī
assāsappassāsavasena passambhayaṃ kāyasaṅkhāraṃ assāsappassāsavasena
cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti
tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā hoti āvajjayato
sā pīti paṭisaṃviditā hoti jānato passato paccavekkhato cittaṃ
adhiṭṭhahato saddhāya adhimuccato viriyaṃ paggaṇhato satiṃ
upaṭṭhāpayato cittaṃ samādahato paññāya pajānato abhiññeyyaṃ
pariññeyyaṃ pahātabbaṃ bhāvetabbaṃ sacchikātabbaṃ sacchikaroto
sā pīti paṭisaṃviditā hoti evaṃ sā pīti paṭisaṃviditā hotīti.
Eteneva nayena avasesapadānipi atthato veditabbāni. Idaṃ
panettha visesamattaṃ. Tiṇṇaṃ jhānānaṃ vasena sukhapaṭisaṃveditā
catunnampi vasena cittasaṅkhārapaṭisaṃveditā veditabbā. Cittasaṅkhāroti
vedanādayo dve khandhā. Sukhapaṭisaṃvedipade cettha
vipassanābhūmidassanatthaṃ sukhanti dve sukhāni kāyikañca sukhaṃ cetasikañcāti
paṭisamabhidāyaṃ vuttaṃ. Passambhayaṃ cittasaṅkhāranti oḷārikaṃ
oḷārikaṃ cittasaṅkhāraṃ passambhento nirodhentoti attho.
So vitthārato kāyasaṅkhāre vuttanayeneva veditabbo. Apicettha
pītipade pītisīsena vedanā vuttā sukhapaṭisaṃvedipade sarūpeneva
vedanā dvīsu cittasaṅkhārapadesu saññā ca vedanā ca cetasikā
ete dhammā cittapaṭibaddhā cittasaṅkhārāti vacanato saññāsampayuttā
vedanāti. Evaṃ vedanānupassanānayena idaṃ catukkaṃ
bhāsitanti veditabbaṃ.
     Tatiyacatukkepi catunnaṃ jhānānaṃ vasena cittapaṭisaṃveditā
veditabbā. Abhippamodayaṃ cittanti cittaṃ modento hāsento
pahāsento assasissāmi passasissāmīti sikkhati. Tattha
dvīhākārehi abhippamodo hoti samādhivasena vipassanāvasena
ca. Kathaṃ samādhivasena. Sappītike dve jhāne samāpajjati.
So samāpattikkhaṇe sampayuttāya pītiyā cittaṃ āmodeti
pamodeti. Kathaṃ vipassanāvasena. Sappītike dve jhāne
samāpajjitvā vuṭṭhāya jhānasampayuttaṃ pītiṃ khayato vayato
Sammasati. Evaṃ vipassanākkhaṇe jhānasampayuttiṃ pītiṃ ārammaṇaṃ
katvā cittaṃ āmodeti pamodeti. Evaṃ paṭipanno
abhippamodayaṃ cittaṃ assasissāmi passasissāmīti sikkhatīti vuccati.
Samādahaṃ cittanti paṭhamajjhānādivasena ārammaṇe cittaṃ samaṃ
ādahanto samaṃ ṭhapento. Tāni vā pana jhānāni
samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato
sammasato vipassanākkhaṇe lakkhaṇapaṭivedhena uppajjati
khaṇikacittekaggatā evaṃ uppannāya khaṇikacittekaggatāya vasenapi
ārammaṇe cittaṃ samaṃ ādahanto samaṃ ṭhapento samādahaṃ
cittaṃ assasissāmi passasissāmīti sikkhatīti vuccati. Vimocayaṃ
cittanti paṭhamajjhānena nīvaraṇehi cittaṃ mocento vimocento
dutiyena vitakkavicārehi tatiyena pītiyā catutthena sukhadukkhehi
cittaṃ mocento vimocento. Tāni vā pana jhānāni
samāpajjitvā vuṭṭhāya jhānasampayuttaṃ cittaṃ khayato vayato
sammasati so vipassanākkhaṇe aniccānupassanāya niccasaññāto
cittaṃ mocento vimocento dukkhānupassanāya sukhasaññāto
anattānupassanāya attasaññāto nibbidānupassanāya nandito
virāgānupassanāya rāgato nirodhānupassanāya samudayato
paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento
assasati ceva passasati ca. Tena vuttaṃ vimocayaṃ cittaṃ assasissāmi
passasissāmīti sikkhatīti. Evaṃ cittānupassanāya vasena idaṃ
Catukkaṃ bhāsitanti veditabbaṃ.
     Catutthacatukke pana aniccānupassīti ettha tāva aniccaṃ
veditabbaṃ aniccatā veditabbā aniccānupassanā veditabbā
aniccānupassī veditabbo. Tattha aniccanti pañcakkhandhā.
Kasmā. Uppādavayaññathattabhāvā. Aniccatāti tesaṃyeva
uppādavayaññathattaṃ hutvā abhāvo vā nibbattānaṃ tenevākārena
aṭṭhatvā khaṇabhaṅgena bhedoti attho. Aniccānupassanāti
tassā aniccatāya vasena rūpādīsu aniccanti anupassanā.
Aniccānupassīti tāya anupassanāya samannāgato. Tasmā
evaṃbhūto assasanto passasanto ca idha aniccānupassī assasissāmi
passasissāmīti sikkhatīti veditabbo. Virāgānupassīti ettha
pana dve virāgā khayavirāgo ca accantavirāgo ca. Tattha
khayavirāgoti saṅkhārānaṃ khaṇabhaṅgo. Accantavirāgoti nibbānaṃ.
Virāgānupassanāti tadubhayadassanavasena pavattā vipassanā ca
maggo ca. Tāya duvidhāyapi anupassanāya samannāgato hutvā
assasanto ca passasanto ca virāgānupassī assasissāmi
passasissāmīti sikkhatīti veditabbo. Nirodhānupassipadepi eseva
nayo. Paṭinissaggānupassīti etthāpi dve paṭinissaggā
pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. Paṭinissaggoyeva
anupassanā paṭinissaggānupassanā. Vipassanāmaggānaṃ etaṃ
adhivacanaṃ. Vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi
Kilese pariccajati saṅkhatadosadassanena ca tabbīparite nibbāne
tanninnatāya pakkhandatīti pariccāgapaṭinissaggo ceva
pakkhandanapaṭinissaggo cāti vuccati. Maggo samucchedavasena saddhiṃ
khandhābhisaṅkhārehi kilese pariccajati ārammaṇakaraṇena ca nibbāne
pakkhandatīti pariccāgapaṭinissaggo ceva pakkhandanapaṭinissaggo
cāti vuccati. Ubhayampi pana purimapurimaññāṇānaṃ anupassanato
anupassanāti vuccati. Tāya duvidhāya paṭinissaggānupassanāya
samannāgato hutvā assasanto ca passasanto ca paṭinissaggānupassī
assasissāmi passasissāmīti sikkhatīti veditabbo. Evaṃ
bhāvitoti evaṃ soḷasahi ākārehi bhāvito. Sesaṃ
vuttanayameva.
               Ānāpānassatisamādhikathā niṭṭhitā.
     {167} Athakho bhagavātiādimhi pana ayaṃ saṅkhepattho. Evaṃ
bhagavā ānāpānassatisamādhikathāya bhikkhū samassāsetvā atha yantaṃ
tatiyapārājikappaññattiyā nidānañceva pakaraṇañca uppannaṃ
bhikkhūnaṃ aññamaññaṃ jīvitā voropanaṃ etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā paṭipucchitvā vigarahitvā ca
yasmā tattha attanā attānaṃ jīvitā voropanaṃ migalaṇḍikena
ca voropāpanaṃ pārājikavatthu na hoti tasmā taṃ ṭhapetvā
pārājikassa vatthubhūtaṃ aññamaññaṃ jīvitā voropanameva gahetvā
pārājikaṃ paññāpento yo pana bhikkhu sañcicca
Manussaviggahantiādimāha. Ariyapuggalamissakattā panettha moghapurisāti avatvā
te bhikkhūti vuttaṃ.



             The Pali Atthakatha in Roman Book 1 page 482-532. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=10112              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=10112              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2472              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]