ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page192.

Mahālisuttaṃ chaṭṭhaṃ [239] Evamme sutaṃ . ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṃ paṭivisanti kenacideva karaṇīyena . assosuṃ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā .pe. buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ .pe. tathārūpānaṃ arahataṃ dassanaṃ hotīti . athakho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṃ kūṭāgārasālā tenupasaṅkamiṃsu. [240] Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti . athakho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ nāgitaṃ etadavocuṃ kahaṃ nu kho bho nāgita etarahi so bhavaṃ gotamo viharati dassanakāmā hi mayaṃ taṃ bhavantaṃ gotamanti . akālo kho āvuso bhagavantaṃ dassanāya paṭisallīno bhagavāti . athakho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva

--------------------------------------------------------------------------------------------- page193.

Ekamantaṃ nisīdiṃsu disvā va mayaṃ taṃ bhavantaṃ gotamaṃ gacchissāmāti. [241] Oṭṭhaddhopi kho licchavi mahatiyā licchaviparisāya saddhiṃ yena mahāvanaṃ kūṭāgārasālā yenāyasmā nāgito tenupasaṅkami upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho oṭṭhaddhopi licchavi āyasmantaṃ nāgitaṃ etadavoca kahannu kho bhante nāgita etarahi so bhagavā viharati arahaṃ sammāsambuddho dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . akālo kho mahāli bhagavantaṃ dassanāya paṭisallīno bhagavāti . oṭṭhaddhopi licchavi tattheva ekamantaṃ nisīdi disvā vāhaṃ taṃ bhagavantaṃ gamissāmi arahantaṃ sammāsambuddhanti. [242] Athakho sīho samaṇuddeso yenāyasmā nāgito tenupasaṅkami upasaṅkamitvā āyasmantaṃ nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho sīho samaṇuddeso āyasmantaṃ nāgitaṃ etadavoca ete bhante kassapa sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya oṭṭhaddhopi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya sādhu bhante kassapa labhataṃ esā janatā bhagavantaṃ dassanāyāti . Tenahi sīha tvaññeva bhagavato ārocehīti . evaṃ bhanteti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi .

--------------------------------------------------------------------------------------------- page194.

Ekamantaṃ ṭhito kho sīho samaṇuddeso bhagavantaṃ etadavoca ete bhante sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā bhagavantaṃ dassanāya oṭṭhaddhopi licchavi mahatiyā licchaviparisāya saddhiṃ idhūpasaṅkanto bhagavantaṃ dassanāya sādhu bhante labhataṃ esā janatā bhagavantaṃ dassanāyāti . Tenahi sīha vihārapacchāyāyaṃ āsanaṃ paññapehīti . evaṃ bhanteti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṃ āsanaṃ paññapesi . athakho bhagavā vihārā nikkhamma vihārapacchāyāyaṃ paññattāsane nisīdi . Athakho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. [243] Oṭṭhaddhopi licchavi mahatiyā licchaviparisāya saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho oṭṭhaddhopi licchavi bhagavantaṃ etadavoca purimāni bhante divasāni purimatarāni sunakkhatto licchaviputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca yadagge ahaṃ mahāli bhagavantaṃ upanissāya viharāmi na ciraṃ tīṇi vassāni dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasañhitāni rajaniyāni no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasañhitāni rajaniyāni santāneva nu kho bhante sunakkhatto licchaviputto dibbāni saddāni

--------------------------------------------------------------------------------------------- page195.

Nāssosi piyarūpāni kāmūpasañhitāni rajaniyāni tāni udāhu asantānīti. {243.1} Santāneva kho mahāli sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasañhitāni rajaniyāni no asantānīti . ko nu kho bhante hetu ko paccayo yena sunakkhatto licchaviputto santāneva dibbāni saddāni na assosi piyarūpāni kāmūpasañhitāni rajaniyāni no asantānīti. [244] Idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ so puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasañhitāni rajaniyāni no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasañhitāni rajaniyāni taṃ kissa hetu evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ. [245] Puna caparaṃ mahāli bhikkhuno dakkhiṇāya disāya .pe.

--------------------------------------------------------------------------------------------- page196.

Pacchimāya disāya .pe. uttarāya disāya .pe. uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ so uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasañhitāni rajaniyāni no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasañhitāni rajaniyāni taṃ kissa hetu evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ. [246] Idha mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ so puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ puratthimāya disāya dibbāni saddāni

--------------------------------------------------------------------------------------------- page197.

Suṇāti piyarūpāni kāmūpasañhitāni rajaniyāni no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasañhitāni rajaniyāni taṃ kissa hetu evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ. [247] Puna caparaṃ mahāli bhikkhuno dakkhiṇāya disāya .pe. Pacchimāya disāya .pe. uttarāya disāya .pe. uddhamadho tiriyaṃ ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ so uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ uddhamadho tiriyaṃ dibbāni saddāni suṇāti piyarūpāni kāmūpasañhitāni rajaniyāni no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasañhitāni rajaniyāni taṃ kissa hetu evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ.

--------------------------------------------------------------------------------------------- page198.

[248] Idha mahāli bhikkhuno puratthimāya disāya ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ so puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya .pe. dibbānañca saddānaṃ savanāya .pe. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasañhitāni rajaniyāni dibbāni ca saddāni suṇāti piyarūpāni kāmūpasañhitāni rajaniyāni taṃ kissa hetu evaṃ hetaṃ mahāli hoti bhikkhuno puratthimāya disāya ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya .pe. Dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ. [249] Puna caparaṃ mahāli bhikkhuno dakkhiṇāya disāya .pe. Pacchimāya disāya .pe. uttarāya disāya .pe. uddhamadho tiriyaṃ ubhayaṃsabhāvito samādhi hoti dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ so uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ uddhamadho tiriyaṃ dibbāni rūpāni passati piyarūpāni kāmūpasañhitāni rajaniyāni dibbāni ca saddāni suṇāti

--------------------------------------------------------------------------------------------- page199.

Piyarūpāni kāmūpasañhitāni rajaniyāni taṃ kissa hetu evaṃ hetaṃ mahāli hoti bhikkhuno uddhamadho tiriyaṃ ubhayaṃsabhāvite samādhimhi dibbānañca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ dibbānañca saddānaṃ savanāya piyarūpānaṃ kāmūpasañhitānaṃ rajaniyānaṃ ayaṃ kho mahāli hetu ayaṃ paccayo yena santāneva sunakkhatto licchaviputto dibbāni saddāni na assosi piyarūpāni kāmūpasañhitāni rajaniyāni no asantānīti. [250] Etāsaṃ nūna bhante samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti . na kho mahāli etāsaṃ samādhibhāvanānaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti atthi kho mahāli aññe dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. {250.1} Katame pana bhante dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti . idha mahāli bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano ayaṃ kho mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. [251] Puna caparaṃ mahāli bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti ayaṃ kho mahāli dhammo uttaritaro ca

--------------------------------------------------------------------------------------------- page200.

Paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. [252] Puna caparaṃ mahāli bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ kho mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. [253] Puna caparaṃ mahāli bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃpi kho mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti ime kho te mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. [254] Atthi nu kho bhante maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti . atthi kho mahāli maggo atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti . katamo pana bhante maggo katamā paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti . ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi ayaṃ kho mahāli maggo ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya. [255] Ekamidāhaṃ mahāli samayaṃ kosambiyaṃ viharāmi ghositārāme.

--------------------------------------------------------------------------------------------- page201.

Athakho dve pabbajitā maṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ kinnu kho āvuso gotama taṃ jīvaṃ taṃ sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīranti. {255.1} Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmi . Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. evaṃ kho āvuso bhikkhu sīlasampanno hoti .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. {255.2} Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallannu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallannu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ

--------------------------------------------------------------------------------------------- page202.

Passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . yo nu kho āvuso bhikkhu .pe. nāparaṃ itthattāyāti pajānāti. {255.3} Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ nu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . idamavoca bhagavā . attamano oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandīti. Mahālisuttaṃ chaṭṭhaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 9 page 192-202. https://84000.org/tipitaka/read/roman_read.php?B=9&A=3820&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=3820&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=239&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]