ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

page114.

Sīlakkhandhavagge ambaṭṭhasuttaṃ tatiyaṃ [141] Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi yena icchānaṅgalannāma 1- kosalānaṃ brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. [142] Tena kho pana samayena brāhmaṇo pokkharasāti ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadikosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ . assosi kho brāhmaṇo pokkharasāti samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ @Footnote: 1 Sī. icchānaṅkalaṃ nāma.

--------------------------------------------------------------------------------------------- page115.

Pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [143] Tena kho pana samayena brāhmaṇassa pokkharasātissa ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍuketubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yamahaṃ jānāmi taṃ tvaṃ jānāsi yaṃ tvaṃ jānāsi tamahaṃ jānāmīti. {143.1} Athakho brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ āmantesi ayaṃ tāta ambaṭṭha samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti ehi tvaṃ tāta ambaṭṭha māṇava yena samaṇo gotamo tenupasaṅkama

--------------------------------------------------------------------------------------------- page116.

Upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato yadi vā no tathā yadi vā so bhavaṃ gotamo tādiso yadi vā na tādiso tathā mayantaṃ bhavantaṃ gotamaṃ vedissāmāti. {143.2} Yathākathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato yadi vā no tathā yadi vā so bhavaṃ gotamo tādiso yadi vā na tādisoti. Āgatāni kho tāta ambaṭṭha amhākaṃ mantesu dvattiṃsamahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati sace pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado ahaṃ kho pana tāta ambaṭṭha mantānaṃ dātā tvaṃ mantānaṃ paṭiggahitāti. {143.3} Evaṃ bhoti kho ambaṭṭho māṇavo brāhmaṇassa pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṃ pokkharasātiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathamāruyha

--------------------------------------------------------------------------------------------- page117.

Sambahulehi māṇavehi saddhiṃ yena icchānaṅgalavanasaṇḍo tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi. [144] Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti . athakho ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahaṃ nu kho bho etarahi so bhavaṃ gotamo viharati taṃ hi mayaṃ bhavantaṃ gotamaṃ dassanāya idhūpasaṅkantāti. Athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa pokkharasātissa antevāsī agaru kho pana bhagavato evarūpehi kulaputtehi saddhiṃ kathāsallāpo hotīti . te ambaṭṭhaṃ māṇavaṃ etadavocuṃ eso ambaṭṭha vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi vivarissati te bhagavā dvāranti . athakho ambaṭṭho māṇavo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi . vivari bhagavā dvāraṃ . pāvisi ambaṭṭho māṇavo . māṇavakāpi kho pavisitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. [145] Ambaṭṭho pana māṇavo caṅkamantopi nisinnena bhagavatā

--------------------------------------------------------------------------------------------- page118.

Kañci kañci kathaṃ sārāṇīyaṃ vītisāreti ṭhitopi nisinnena bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti . athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca evaṃ nu te ambaṭṭha brāhmaṇehi vuḍḍhehi mahallakehi ācariyapācariyehi saddhiṃ kathāsallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresīti. {145.1} No hidaṃ bho gotama gacchanto vā hi bho gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati ṭhito vā hi bho gotama ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati nisinno vā hi bho gotama nisinnena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati sayāno vā hi bho gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapitumarahati ye ca kho bho gotama muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā tehipi me saddhiṃ evaṃ kathāsallāpo hoti yathariva bhotā gotamenāti . atthikavato kho pana te ambaṭṭha idhāgamanaṃ ahosi yāyeva kho panatthāya āgaccheyyātha tameva atthaṃ sādhukaṃ manasikareyyātha avusitavāyeva kho pana ambaṭṭho māṇavo vusitamānī kimaññatra avusitattāti. {145.2} Athakho ambaṭṭho māṇavo bhagavatā avusitavādena vuccamāno kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno samaṇo ca me bho gotamo pāpito bhavissatīti bhagavantaṃ etadavoca caṇḍā bho gotama sakyajāti pharusā bho gotama sakyajāti lahusā

--------------------------------------------------------------------------------------------- page119.

Bho gotama sakyajāti rabhasā bho gotama sakyajāti ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyanti tayidaṃ bho gotama na channaṃ 1- tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti . itiha ambaṭṭho māṇavo imaṃ paṭhamaṃ sakyesu ibbhāvādaṃ nipātesi. [146] Kiṃ pana te ambaṭṭha sakyā aparaddhunti . ekamidāhaṃ bho gotama samayaṃ ācariyassa brāhmaṇassa pokkharasātissa kenacideva karaṇīyena kapilavatthuṃ agamāsiṃ yena sakyānaṃ saṇṭhāgāraṃ tenupasaṅkamiṃ tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca saṇṭhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅgulipatodakehi 2- sañjagghantā saṅkīḷantā aññadatthuṃ mamaññeva maññe anujagghantā na maṃ koci āsanenapi nimantesi tayidaṃ bho gotama na channaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti . itiha ambaṭṭho māṇavo idaṃ dutiyaṃ sakyesu ibbhāvādaṃ nipātesi. @Footnote: 1 Sī. na ca channaṃ. 2 aṅgulipatodakenātipi pāṭho.

--------------------------------------------------------------------------------------------- page120.

[147] Laṭukikāpi kho ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti sakaṃ kho panetaṃ ambaṭṭha sakyānaṃ yadidaṃ kapilavatthuṃ na arahatāyasmā ambaṭṭho imāya appamattāya abhisajjitunti cattārome bho gotama vaṇṇā khattiyā brāhmaṇā vessā suddā . imesaṃ hi bho gotama catunnaṃ vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthuṃ brāhmaṇasseva paricārakā sampajjanti tayidaṃ bho gotama na channaṃ tayidaṃ nappaṭirūpaṃ yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti . itiha ambaṭṭho māṇavo idaṃ tatiyaṃ sakyesu ibbhāvādaṃ nipātesi. [148] Athakho bhagavato etadahosi atibāḷhaṃ kho ayaṃ ambaṭṭho māṇavo sakyesu ibbhāvādena nimmadeti yannūnāhaṃ gottaṃ puccheyyanti. Athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca kathaṃgottosi ambaṭṭhāti . Kaṇhāyanohamasmi bho gotamāti . porāṇaṃ kho pana te ambaṭṭha mātāpettikaṃ nāma gottaṃ anussarato ayyaputtā sakyā bhavanti dāsiputto tvamasi sakyānaṃ sakyā kho pana ambaṭṭha rājānaṃ ukkākaṃ 1- pitāmahaṃ dahanti 2-. [149] Bhūtapubbaṃ ambaṭṭha rājā ukkāko yā sā mahesī @Footnote: 1 Sī. okkākaṃ. 2 Sī. dissanti.

--------------------------------------------------------------------------------------------- page121.

Piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi ukkāmukhaṃ karakaṇḍuṃ hatthinikaṃsinipuraṃ . te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākavanasaṇḍo tattha vāsaṃ kappesuṃ . te jātisambhedabhayā sakāhi bhaganīhi saddhiṃ saṃvāsaṃ kappesuṃ. {149.1} Athakho ambaṭṭha rājā ukkāko amacce pārisajje āmantesi kahaṃ nu kho bho etarahi kumārā sammantīti . Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākavanasaṇḍo tatthetarahi kumārā sammanti te jātisambhedabhayā sakāhi bhaginīhi saddhiṃ saṃvāsaṃ kappentīti . athakho ambaṭṭha rājā ukkāko udānaṃ udānesi sakyā vata bho kumārā paramasakyā vata bho kumārāti . Tadagge kho pana ambaṭṭha sakyā paññāyanti . so ca sakyānaṃ pubbapuriso . rañño kho pana ambaṭṭha ukkākassa disā nāma dāsī ahosi sā kaṇhaṃ nāma janesi . jāto kaṇho pabyāhāsi dhovatha maṃ amma nhāpetha maṃ amma imasmā maṃ amma asucismā parimocetha atthāya te 1- bhavissāmīti . yathā kho pana ambaṭṭha etarahi manussā pisāce pisācāti sañjānanti evameva kho ambaṭṭha tena kho pana samayena manussā pisāce kaṇhāti sañjānanti . Te evamāhaṃsu ayaṃ jāto pabyāhāsi kaṇho jāto pisāco jātoti . tadagge kho pana ambaṭṭha kaṇhāyanā paññāyanti . so @Footnote: 1 votipi pāṭho.

--------------------------------------------------------------------------------------------- page122.

Ca kaṇhāyanānaṃ pubbapuriso . iti kho te ambaṭṭha porāṇaṃ mātāpettikaṃ nāma gottaṃ anussarato ayyaputtā sakyā bhavanti dāsiputto tvamasi sakyānanti. [150] Evaṃ vutte te māṇavakā bhagavantaṃ etadavocuṃ mā bhavaṃ gotamo ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādesi sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetunti. {150.1} Athakho bhagavā te māṇavake etadavoca sace kho tumhākaṃ māṇavakānaṃ evaṃ hoti dujjāto ca ambaṭṭho māṇavo akulaputto ca ambaṭṭho māṇavo appassuto ca ambaṭṭho māṇavo akalyāṇa- vākkaraṇo ca ambaṭṭho māṇavo duppañño ca ambaṭṭho māṇavo na ca pahoti ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane patimantetunti tiṭṭhatu ambaṭṭho māṇavo tumhe mayā saddhiṃ mantavho asmiṃ vacane sace pana tumhākaṃ māṇavakānaṃ evaṃ hoti sujāto ca ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo pahoti ca ambaṭṭho māṇavo samaṇena gotamena saddhiṃ asmiṃ vacane patimantetunti

--------------------------------------------------------------------------------------------- page123.

Tiṭṭhatha tumhe ambaṭṭho māṇavo mayā saddhiṃ asmiṃ vacane patimantetūti. Sujāto ca bho gotama ambaṭṭho māṇavo kulaputto ca ambaṭṭho māṇavo bahussuto ca ambaṭṭho māṇavo kalyāṇavākkaraṇo ca ambaṭṭho māṇavo paṇḍito ca ambaṭṭho māṇavo pahoti ca ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetuṃ tuṇhī mayaṃ bhavissāma ambaṭṭho māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetūti. [151] Athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca ayaṃ kho pana te ambaṭṭha sahadhammiko pañho āgacchati akāmāpi byākātabbo sace tvaṃ na byākarissasi aññena vā aññaṃ paticarissasi tuṇhī vā bhavissasi pakkamissasi vā ettheva te sattadhā muddhā phalīssati taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhūtikā kaṇhāyanā ko ca kaṇhāyanānaṃ pubbapurisoti. {151.1} Evaṃ vutte ambaṭṭho māṇavo tuṇhī ahosi . Dutiyampi kho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhūtikā kaṇhāyanā ko ca kaṇhāyanānaṃ pubbapurisoti . dutiyampi kho ambaṭṭho māṇavo tuṇhī ahosi . athakho bhagavā ambaṭṭhaṃ māṇavaṃ etadavoca byākarohidāni ambaṭṭha nadāni te tuṇhībhāvassa kālo

--------------------------------------------------------------------------------------------- page124.

Yo kho ambaṭṭha tathāgatena yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti etthevassa sattadhā muddhā phalissatīti. [152] Tena kho pana samayena vajirapāṇi yakkho mahantaṃ ayokūṭaṃ ādāya ādittaṃ sampajjalitaṃ saṃjotibhūtaṃ ambaṭṭhassa māṇavassa uparivehāsaṃ ṭhito hoti sacāyaṃ ambaṭṭho māṇavo bhagavatā yāvatatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati etthevassa sattadhā muddhaṃ phālessāmīti . taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati ambaṭṭho ca māṇavo . athakho ambaṭṭho māṇavo bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇaṃ gavesi bhagavantaṃyeva leṇaṃ gavesi bhagavantaṃyeva saraṇaṃ gavesi upanisīditvā bhagavantaṃ etadavoca kimetaṃ bhavaṃ gotamo āha puna bhavaṃ gotamo brūtūti . taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ kutopabhūtikā kaṇhāyanā ko ca kaṇhāyanānaṃ pubbapurisoti . Evameva bho gotama sutaṃ yadeva bhavaṃ gotamo āha tatopabhūtikā kaṇhāyanā so ca kaṇhāyanānaṃ pubbapurisoti. [153] Evaṃ vutte te māṇavakā unnādino uccāsaddā mahāsaddā ahesuṃ dujjāto kira bho ambaṭṭho māṇavo akulaputto kira bho ambaṭṭho māṇavo dāsiputto kira bho ambaṭṭho māṇavo sakyānaṃ ayyaputtā kira bho ambaṭṭhassa māṇavassa

--------------------------------------------------------------------------------------------- page125.

Sakyā bhavanti dhammavādīyeva 1- kira mayaṃ samaṇaṃ gotamaṃ apasādetabbaṃ amaññimhāti . athakho bhagavato etadahosi atibāḷhaṃ kho ime māṇavakā ambaṭṭhaṃ māṇavaṃ dāsiputtavādena nimmādenti yannūnāhaṃ parimoceyyanti . athakho bhagavā te māṇavake etadavoca mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavakaṃ atibāḷhaṃ dāsiputtavādena nimmādetha uḷāro ca so kaṇho isi ahosi so dakkhiṇaṃ janapadaṃ gantvā brahmamante adhiyitvā rājānaṃ ukkākaṃ upasaṅkamitvā maddarūpiṃ 2- dhītaraṃ yāci . tassa rājā ukkāko nevare mayhaṃ dāsiputto samāno maddarūpiṃ dhītaraṃ yācatīti kupito anattamano khurappaṃ sannayhi. So taṃ khurappaṃ neva asakkhi muñcituṃ no patisaṃharituṃ. [154] Athakho māṇavakā amaccā pārisajjā kaṇhaṃ isiṃ upasaṅkamitvā etadavocuṃ sotthi bhadante hotu rañño sotthi bhadante hotu raññoti . sotthi bhavissati rañño apica rājā yadi adho khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā paṭhavī udiyissatīti . sotthi bhadante hotu rañño sotthi janapadassāti . Sotthi bhavissati rañño sotthi janapadassa apica rājā yadi uddhaṃ khurappaṃ muñcissati yāvatā rañño vijitaṃ ettāvatā satta vassāni devo na vassissatīti . sotthi bhadante hotu rañño sotthi janapadassa devo pavassatūti . sotthi bhavissati rañño sotthi @Footnote: 1 Sī. dhammavādiññeva. 2 Sī. khuddarūpiṃ.

--------------------------------------------------------------------------------------------- page126.

Janapadassa devo pavassissati apica rājā jeṭṭhakumāre khurappaṃ patiṭṭhāpetu sotthikumāro pallomo bhavissatīti . athakho māṇavakā rājā ukkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi sotthikumāro pallomo bhavissatīti . athakho māṇavakā rājā ukkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi . sotthikumāro pallomo samabhavi . tassa rājā ukkāko bhīto brahmadaṇḍena tajjito maddarūpiṃ dhītaraṃ adāsi. Mā kho tumhe māṇavakā ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsiputtavādena nimmādetha uḷāro so kaṇho isi ahosīti. [155] Athakho bhagavā ambaṭṭhaṃ māṇavaṃ āmantesi taṃ kiṃ maññasi ambaṭṭha idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto jāyetha yo so khattiyakumārena brāhmaṇakaññāya putto uppanno apinu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vāti . labhetha bho gotama. Apinu naṃ brāhmaṇā bhojeyyuṃ sadde vā thālipāke vā yaññe vā pāhune vāti . bhojeyyuṃ bho gotama . apinu naṃ brāhmaṇā mante vāceyyuṃ vā no vāti . vāceyyuṃ bho gotama . Apinussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vāti . anāvaṭaṃ hissa bho gotama . apinu khattiyābhisekena abhisiñceyyunti . no hidaṃ bho gotama. Taṃ kissa hetu. Mātito hi bho gotama anupapannoti. [156] Taṃ kimmaññasi ambaṭṭha idha brāhmaṇakumāro khattiyakaññāya

--------------------------------------------------------------------------------------------- page127.

Saddhiṃ saṃvāsaṃ kappeyya tesaṃ saṃvāsamanvāya putto jāyetha yo so brāhmaṇakumārena khattiyakaññāya putto uppanno apinu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vāti . labhetha bho gotama . apinu naṃ brāhmaṇā bhojeyyuṃ sadde vā thālipāke vā yaññe vā pāhune vāti . bhojeyyuṃ bho gotama . apinu naṃ brāhmaṇā mante vāceyyuṃ vā no vāti . vāceyyuṃ bho gotama. Apinussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vāti . anāvaṭaṃ hissa bho gotama . apinu naṃ khattiyābhisekena abhisiñceyyunti . no hidaṃ bho gotama. Taṃ kissa hetu. Pitito hi bho gotama anupapannoti. [157] Iti kho ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā va seṭṭhā hīnā brāhmaṇā . taṃ kiṃ maññasi ambaṭṭha idha brāhmaṇā brāhmaṇaṃ kismiñcideva pakaraṇe khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ apinu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vāti . no hidaṃ bho gotama . apinu naṃ brāhmaṇā bhojeyyuṃ sadde vā thālipāke vā yaññe vā pāhune vāti . no hidaṃ bho gotama . apinu naṃ brāhmaṇā mante vāceyyuṃ vā no vāti . no hidaṃ bho gotama . apinussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vāti. Āvaṭaṃ hissa bho gotama. [158] Taṃ kiṃ maññasi ambaṭṭha idha khattiyā khattiyaṃ kismiñcideva

--------------------------------------------------------------------------------------------- page128.

Pakaraṇe khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ apinu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vāti . labhetha bho gotama . apinu naṃ brāhmaṇā bhojeyyuṃ sadde vā thālipāke vā yaññe vā pāhune vāti . bhojeyyuṃ bho gotama . apinu naṃ brāhmaṇā mante vāceyyuṃ vā no vāti . vāceyyuṃ bho gotama . apinussa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vāti . anāvaṭañhissa bho gotama . ettāvatā kho ambaṭṭha khattiyo paramanihīnatappatto hoti yadidaṃ khattiyā khuramuṇḍaṃ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti . iti kho ambaṭṭha yadāpi khattiyo paramanihīnatappatto hoti tadāpi khattiyā va seṭṭhā hīnā brāhmaṇā . brahmunā cesā ambaṭṭha sanaṅkumārena gāthā bhāsitā [159] Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuseti. [160] Sā kho panesā ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā na duggītā subhāsitā na dubbhāsitā atthasañhitā no anatthasañhitā anumatā mayā ahaṃpi ambaṭṭha evaṃ vadāmi [161] Khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuseti. Bhāṇavāraṃ paṭhamaṃ.

--------------------------------------------------------------------------------------------- page129.

[162] Katamaṃ pana taṃ bho gotama caraṇaṃ katamā sā vijjāti. Na kho ambaṭṭha anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti yattha kho ambaṭṭha āvāho vā hoti vivāho vā hoti āvāhavivāho vā hoti etthetaṃ vuccati jātivādo vā itipi gottavādo vā itipi mānavādo vā itipi arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti ye hi keci ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā ārakā te anuttarāya vijjācaraṇa- sampadāya pahāya kho ambaṭṭha jātivādavinibaddhañca gottavāda- vinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca anuttarāya vijjācaraṇasampadāya sacchikiriyā hotīti. [163] Katamaṃ pana taṃ bho gotama caraṇaṃ katamā sā vijjāti. Idha ambaṭṭha tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale 1- evaṃ vitthāretabbaṃ) .pe. evaṃ kho ambaṭṭha bhikkhu sīlasampanno hoti .pe. paṭhamaṃ jhānaṃ upasampajja viharati idaṃpissa hoti caraṇasmiṃ .pe. vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati . Idaṃpissa hoti caraṇasmiṃ . idaṃpi kho taṃ ambaṭṭha caraṇaṃ . @Footnote: 1 Sī. sāmaññaphalaṃ.

--------------------------------------------------------------------------------------------- page130.

Ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti .pe. idaṃpissa hoti vijjāya .pe. nāparaṃ itthattāyāti pajānāti . idaṃpissa hoti vijjāya . ayaṃ kho sā ambaṭṭha vijjā . Ayaṃ vuccati ambaṭṭha vijjāsampanno itipi caraṇasampanno itipi vijjācaraṇasampanno itipi . imāya ca ambaṭṭha vijjāsampadāya caraṇasampadāya aññā vijjāsampadā caraṇasampadā uttaritarā vā paṇītatarā vā natthi. {163.1} Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti . katamāni cattāri. Idha ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imaṃyeva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno khārivividhamādāya araññavanamajjhogāhati pavattaphalabhojano bhavissāmīti . so aññadatthuṃ vijjācaraṇasampannasseva paricārako sampajjati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ paṭhamaṃ apāyamukhaṃ bhavati. [164] Puna caparaṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca anabhisambhūṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhati kaṇḍamūlaphalabhojano bhavissāmīti . so aññadatthuṃ vijjācaraṇasampannasseva paricārako sampajjati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ dutiyaṃ apāyamukhaṃ bhavati. [165] Puna caparaṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo

--------------------------------------------------------------------------------------------- page131.

Vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca anabhisambhūṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati . so aññadatthuṃ vijjācaraṇasampannasseva paricārako sampajjati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ tatiyaṃ apāyamukhaṃ bhavati. [166] Puna caparaṃ ambaṭṭha idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca anabhisambhūṇamāno aggiparicariyañca anabhisambhūṇamāno cātummahāpathe catudvāraṃ agāraṃ karitvā acchati yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ paṭipūjissāmīti . So aññadatthuṃ vijjācaraṇasampannasseva paricārako sampajjati . Imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya idaṃ catutthaṃ apāyamukhaṃ bhavati . imāya kho ambaṭṭha anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti. [167] Taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyakoti . no hidaṃ bho gotama ko cāhaṃ bho gotama sācariyako kā ca anuttarā vijjācaraṇasampadā ārakāhaṃ bho gotama imāya anuttarāya vijjācaraṇasampadāya

--------------------------------------------------------------------------------------------- page132.

Sācariyakoti . taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imaṃyeva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno khārivividhamādāya araññavanamajjhogāhasi sācariyako pavattaphalabhojanā bhavissāmāti . No hidaṃ bho gotama . taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca anabhisambhūṇamāno kuddālapiṭakaṃ ādāya araññavanamajjhogāhasi sācariyako kaṇḍamūlaphalabhojanā bhavissāmāti. No hidaṃ bho gotama. {167.1} Taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca anabhisambhūṇamāno gāmasāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyakoti . no hidaṃ bho gotama . taṃ kiṃ maññasi ambaṭṭha apinu tvaṃ imañceva anuttaraṃ vijjācaraṇasampadaṃ anabhisambhūṇamāno pavattaphalabhojanattañca anabhisambhūṇamāno kaṇḍamūlaphalabhojanattañca anabhisambhūṇamāno aggiparicariyañca anabhisambhūṇamāno cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tamahaṃ yathāsatti yathābalaṃ paṭipūjissāmīti. No hidaṃ bho gotama. {167.2} Iti kho ambaṭṭha imāya ceva tvaṃ anuttarāya vijjācaraṇasampadāya parihīno sācariyako ye hi kecime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni

--------------------------------------------------------------------------------------------- page133.

Bhavanti tato ca parihīno sācariyako. [168] Bhāsitā kho pana te esā ambaṭṭha ācariyena brāhmaṇena pokkharasātinā vācā keci muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā kā ca te vijjānaṃ brāhmaṇānaṃ sākacchāti. Attanā āpāyikopi aparipūramāno . passa ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasātissa. {168.1} Brāhmaṇo kho pana ambaṭṭha pokkharasāti rañño pasenadikosalassa dattikaṃ bhuñjati tassa rājā pasenadikosalo sammukhībhāvaṃpi na dadāti yadāpi tena manteti tirodussantena manteti . yassa kho pana ambaṭṭha dhammikaṃ payātaṃ bhikkhaṃ paṭiggaṇheyya kathaṃ tassa rājā pasenadikosalo sammukhībhāvaṃpi na dadeyya . passa ambaṭṭha yāva aparaddhañca te idaṃ ācariyassa brāhmaṇassa pokkharasātissa. [169] Taṃ kiṃ maññasi ambaṭṭha idha rājā pasenadikosalo hatthigīvāyaṃ vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva mantanaṃ manteyya . so tamhā padesā apakkamma ekamantaṃ tiṭṭheyya atha āgaccheyya suddo vā suddadāso vā so tasmiṃ padese ṭhito mantanaṃ manteyya evaṃpi rājā pasenadikosalo āha evaṃpi rājā pasenadikosalo āhāti . Apinu kho rājabhaṇitaṃ vā bhaṇati rājamantanaṃ vā manteti tāvatā

--------------------------------------------------------------------------------------------- page134.

So assa rājā vā rājamahāmatto vāti . no hidaṃ bho gotama. Evameva kho tvaṃ ambaṭṭha ye tepi ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tyāhaṃ mante adhiyāmi sācariyako tāvatā tvaṃ bhavissasi isi vā isitāya vā paṭipannoti netaṃ ṭhānaṃ vijjati. {169.1} Taṃ kiṃ maññasi ambaṭṭha kinti te sutaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇamantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggī aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu evaṃ su te sunhātā suvilittā kappitakesamassū āmuttamālābharaṇā odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārenti seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ bho gotama .pe. Evaṃ su te sālīnaṃ odanaṃ vicittakāḷakaṃ anekasūpaṃ anekabyañjanaṃ paribhuñjanti seyyathāpi tvaṃ etarahi

--------------------------------------------------------------------------------------------- page135.

Sācariyakoti . no hidaṃ bho gotama .pe. Evaṃ su te veṭṭhakanatapassāhi nārīhi paricārenti seyyathāpi tvaṃ etarahi sācariyakoti . no hidaṃ bho gotama .pe. evaṃ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhīhi vāhane vitudantā vicarissanti seyyathāpi tvaṃ etarahi sācariyakoti . no hidaṃ bho gotama .pe. Evaṃ su te ukkiṇṇaparikkhāsu ukkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpenti seyyathāpi tvaṃ etarahi sācariyakoti. No hidaṃ bho gotama .pe. Iti kho ambaṭṭha neva tvaṃ isi na pana isitāya paṭipanno sācariyako yassa kho pana ambaṭṭha mayi kaṅkhā vā vimati vā so maṃ pañhena ahaṃ veyyākaraṇena sodhissāmīti. [170] Athakho bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi . Ambaṭṭhopi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi . Athakho ambaṭṭho māṇavo bhagavantaṃ caṅkamantaṃ anucaṅkamamāno bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni sammannesi . addasā kho ambaṭṭho māṇavo bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca . athakho bhagavato etadahosi passati kho me ayaṃ ambaṭṭho māṇavo dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve

--------------------------------------------------------------------------------------------- page136.

Dvīsu mahāpurisalakkhaṇesu ambaṭṭho kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti . Athakho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāresi yathā addasa ambaṭṭho māṇavo bhagavato kosohitavatthaguyhaṃ . athakho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi nāsikasotāni anumasi paṭimasi kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi. [171] Athakho ambaṭṭhassa māṇavassa etadahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti . bhagavantaṃ etadavoca handa cadāni mayaṃ bho gotama gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ ambaṭṭha kālaṃ maññasīti . athakho ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi. [172] Tena kho pana samayena brāhmaṇo pokkharasāti uṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṃ sake ārāme nisinno hoti ambaṭṭhaṃyeva māṇavaṃ patimānento . athakho ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena brāhmaṇo pokkharasāti tenupasaṅkami upasaṅkamitvā brāhmaṇaṃ pokkharasātiṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho ambaṭṭhaṃ

--------------------------------------------------------------------------------------------- page137.

Māṇavaṃ brāhmaṇo pokkharasāti etadavoca kacci tāta ambaṭṭha addasa taṃ bhavantaṃ gotamanti . addasāma kho mayaṃ bho taṃ bhavantaṃ gotamanti . kacci tāta ambaṭṭha taṃ bhavantaṃ gotamaṃ tathāsantaṃyeva saddo abbhuggato no aññathā kacci pana bho so bhavaṃ gotamo tādiso no aññādisoti . tathāsantaṃyeva bho taṃ bhavantaṃ gotamaṃ tathāsaddo abbhuggato no aññathā tādiso va bho so bhavaṃ gotamo no aññādiso samannāgato va bho so bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti . ahu pana te tāta ambaṭṭha samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. Ahu kho me bho samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. Yathākathaṃ pana te tāta ambaṭṭha ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpoti . athakho ambaṭṭho māṇavo yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi. [173] Evaṃ vutte brāhmaṇo pokkharasāti ambaṭṭhaṃ māṇavaṃ etadavoca aho vata re amhākaṃ paṇḍitaka aho vata re amhākaṃ bahussutaka aho vata re amhākaṃ tevijjaka evarūpena kira bho puriso atthacarakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yadeva kho tvaṃ ambaṭṭha taṃ bhavantaṃ gotamaṃ evaṃ āsajja āsajja avacāsi athakho bhavaṃ gotamo amhehi

--------------------------------------------------------------------------------------------- page138.

Evaṃ upaneyyaṃ upaneyyaṃ avaca aho vata re amhākaṃ paṇḍitaka ahosi vata re amhākaṃ bahussutaka aho vata re amhākaṃ tevijjaka evarūpena kira bho puriso atthacarakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti . kupito anattamano ambaṭṭhaṃ māṇavaṃ padasāyeva pavattesi icchati ca tāvadeva bhagavantaṃ dassanāya upasaṅkamituṃ . athakho te brāhmaṇā brāhmaṇaṃ pokkharasātiṃ etadavocuṃ ativikālo kho bho ajja samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ svedāni bhavaṃ pokkharasāti samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti. [174] Athakho brāhmaṇo pokkharasāti sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā yāne āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi yena icchānaṅgalavanasaṇḍo tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho brāhmaṇo pokkharasāti bhagavantaṃ etadavoca āgamā nu khvidha bho gotama amhākaṃ antevāsī ambaṭṭho māṇavoti . āgamā kho tedha brāhmaṇa antevāsī ambaṭṭho māṇavoti . ahu pana te bho gotama ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpoti . ahu kho me brāhmaṇa ambaṭṭhena

--------------------------------------------------------------------------------------------- page139.

Māṇavena saddhiṃ kocideva kathāsallāpoti . yathākathaṃ pana te bho gotama ahu ambaṭṭhena māṇavena saddhiṃ kocideva kathāsallāpoti . Athakho bhagavā yāvatako ahosi ambaṭṭhena māṇavena saddhiṃ kathāsallāpo taṃ sabbaṃ brāhmaṇassa pokkharasātissa ārocesi. [175] Evaṃ vutte brāhmaṇo pokkharasāti bhagavantametadavoca bālo bho gotama ambaṭṭho māṇavo khamatu bhavaṃ gotamo ambaṭṭhassa māṇavassāti . sukhī hotu brāhmaṇa ambaṭṭho māṇavoti . athakho brāhmaṇo pokkharasāti bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni sammannesi . addasā kho brāhmaṇo pokkharasāti bhagavato kāye dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca. {175.1} Athakho bhagavato etadahosi passati kho me ayaṃ brāhmaṇo pokkharasāti dvattiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cāti . Athakho bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāresi yathā addasa brāhmaṇo pokkharasāti bhagavato kosohitaṃ vatthaguyhaṃ . athakho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi nāsikasotāni anumasi paṭimasi kevalampi nalāṭamaṇḍalaṃ jivhāya chādesi . athakho brāhmaṇassa pokkharasātissa

--------------------------------------------------------------------------------------------- page140.

Etadahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti . bhagavantaṃ etadavoca adhivāsetu bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho brāhmaṇo pokkharasāti bhagavato adhivāsanaṃ viditvā bhagavato kālaṃ ārocesi kālo bho gotama niṭṭhitaṃ bhattanti. [176] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena brāhmaṇassa pokkharasātissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho brāhmaṇo pokkharasāti bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi māṇavakā ca bhikkhusaṃghaṃ . athakho brāhmaṇo pokkharasāti bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. {176.1} Ekamantaṃ nisinnassa kho brāhmaṇassa pokkharasātissa bhagavā anupubbīkathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . Yadā bhagavā aññāsi brāhmaṇaṃ pokkharasātiṃ kallacittaṃ muducittaṃ vinīvaraṇacattaṃ udaggacittaṃ pasannacittaṃ athassa yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva kho brāhmaṇassa pokkharasātissa

--------------------------------------------------------------------------------------------- page141.

Tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [177] Athakho brāhmaṇo pokkharasāti diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bho gotama saputto sabhariyo sapariso sāmacco bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ yathā ca bhavaṃ gotamo ukkaṭṭhāyaṃ aññāni upāsakakulāni upasaṅkamati evameva kho bhavaṃ gotamo pokkharasātikulaṃ upasaṅkamatu tattha ye te māṇavakā vā māṇavikā vā bhavantaṃ gotamaṃ abhivādessanti vā paccuṭṭhissanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti . kalyāṇaṃ vuccati brāhmaṇāti. Ambaṭṭhasuttaṃ tatiyaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 9 page 114-141. https://84000.org/tipitaka/read/roman_read.php?B=9&A=2269&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=2269&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=141&items=37              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=5643              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=5643              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]