ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                   Suttantapitake dighanikayassa
                          pathamo   bhago
                                -------
                      silakkhandhavaggo pathamo
           namo tassa bhagavato arahato sammasambuddhassa.
                     Brahmajalasuttam pathamam
     [1]  Evamme  sutam  .  ekam  samayam  bhagava  antara  ca rajagaham
antara   ca   nalandam   addhanamaggapatipanno   hoti  mahata  bhikkhusamghena
saddhim   pancamattehi  bhikkhusatehi  .  suppiyopi  kho  paribbajako  antara
ca   rajagaham   antara   ca   nalandam  addhanamaggapatipanno  hoti  saddhim
antevasina    brahmadattena    manavena   .   tatra   sudam   suppiyo
paribbajako    anekapariyayena    buddhassa    avannam   bhasati   dhammassa
avannam    bhasati    samghassa    avannam    bhasati    .   suppiyassa   pana
paribbajakassa    antevasi    brahmadatto    manavo   anekapariyayena
buddhassa    vannam    bhasati    dhammassa   vannam   bhasati   samghassa   vannam
bhasati . Itiha te ubho acariyantevasi annamannassa ujuvipaccanikavada 1-
bhagavantam pitthito pitthito anubandha 2- honti bhikkhusamghanca.
     {1.1} Athakho bhagava ambalatthikayam rajagarake ekarattivasam upaganchi
@Footnote: 1 Si. ujuvipaccanikavada. 2 anubaddhatipi patho.
Saddhim    bhikkhusamghena   .   suppiyopi   kho   paribbajako   ambalatthikayam
rajagarake  ekarattivasam  upaganchi  1- saddhim antevasina brahmadattena
manavena   .   tatrapi   sudam   suppiyo   paribbajako   anekapariyayena
buddhassa   avannam   bhasati   dhammassa   avannam   bhasati   samghassa   avannam
bhasati   .   suppiyassa   pana   paribbajakassa   antevasi   brahmadatto
manavo    anekapariyayena   buddhassa   vannam   bhasati   dhammassa   vannam
bhasati   samghassa   vannam   bhasati   .  itiha  te  ubho  acariyantevasi
annamannassa   ujuvipaccanikavada   bhagavantam   pitthito   pitthito  anubandha
honti bhikkhusamghanca.
     {1.2}  Athakho  sambahulanam  bhikkhunam  rattiya paccusasamayam paccutthitanam
mandalamale   sannisinnanam   sannipatitanam   ayam  samkhiyadhammo  2-  udapadi
acchariyam  avuso  abbhutam  3-  avuso  yavancidam  tena  bhagavata janata
passata     arahata     sammasambuddhena    sattanam    nanadhimuttikata
supatividita    4-   ayam   hi   suppiyo   paribbajako   anekapariyayena
buddhassa   avannam   bhasati   dhammassa   avannam   bhasati   samghassa   avannam
bhasati    suppiyassa    pana    paribbajakassa    antevasi   brahmadatto
manavo    anekapariyayena   buddhassa   vannam   bhasati   dhammassa   vannam
bhasati   samghassa   vannam  bhasati  itiha  ime  ubho  5-  acariyantevasi
annamannassa     ujuvipaccanikavada     bhagavantam     pitthito     pitthito
@Footnote: 1 upagacchitipi patho. 2 samkhiyadhammotipi patho. 3 Yu. abbhutam.
@4 suppatividitatipi patho. 5 itiha te ime ubhotipi patho.
Anubandha honti bhikkhusamghancati.
     {1.3}  Athakho  bhagava  tesam  bhikkhunam  imam  samkhiyadhammam viditva yena
mandalamalo   tenupasankami   upasankamitva   pannatte  asane  nisidi .
Nisajja  kho  bhagava  bhikkhu  amantesi  kaya  nuttha bhikkhave etarahi kathaya
sannisinna  sannipatita  ka  ca  pana  vo  antara  katha  vippakatati .
Evam  vutte  te  bhikkhu  bhagavantam  etadavocum  idha bhante amhakam rattiya
paccusasamayam    paccutthitanam    mandalamale    sannisinnanam    sannipatitanam
ayam   samkhiyadhammo   udapadi  acchariyam  avuso  abbhutam  avuso  yavancidam
tena   bhagavata   janata   passata   arahata  sammasambuddhena  sattanam
nanadhimuttikata  supatividita  ayam  hi  suppiyo paribbajako anekapariyayena
buddhassa   avannam   bhasati   dhammassa   avannam   bhasati   samghassa   avannam
bhasati   suppiyassa   pana  paribbajakassa  antevasi  brahmadatto  manavo
anekapariyayena   buddhassa   vannam  bhasati  dhammassa  vannam  bhasati  samghassa
vannam    bhasati    itiha   ime   ubho   acariyantevasi   annamannassa
ujuvipaccanikavada    bhagavantam    pitthito    pitthito   anubandha   honti
bhikkhusamghancati  ayam  kho  no  bhante  antara  katha  vippakata atha bhagava
anuppattoti.
     {1.4}  Mamam  va  bhikkhave  pare  avannam  bhaseyyum  dhammassa  va
avannam   bhaseyyum   samghassa   va   avannam   bhaseyyum   tatra   tumhehi
na  aghato  na  apaccayo  na  cetaso  anabhiraddhi  karaniya  .  mamam va
Bhikkhave   pare   avannam   bhaseyyum   dhammassa   va   avannam  bhaseyyum
samghassa   va   avannam   bhaseyyum   tatra   ce   tumhe  assatha  kupita
va  anattamana  va  tumhannevassa  tena  antarayo . Mamam va bhikkhave
pare   avannam   bhaseyyum   dhammassa  va  avannam  bhaseyyum  samghassa  va
avannam   bhaseyyum   tatra   ce  tumhe  assatha  kupita  va  anattamana
va  apinu  tumhe  paresam  subhasitam  va dubbhasitam va ajaneyyathati.
Nohetam   bhante   .   mamam   va   bhikkhave   pare   avannam  bhaseyyum
dhammassa    va   avannam   bhaseyyum   samghassa   va   avannam   bhaseyyum
tatra    tumhehi    abhutam    abhutato    nibbethetabbam   itipetam   abhutam
itipetam ataccham natthipetam amhesu na ca panetam amhesu samvijjatiti.
     {1.5}  Mamam  va  bhikkhave  pare  vannam bhaseyyum dhammassa va vannam
bhaseyyum  samghassa  va  vannam  bhaseyyum  tatra  tumhehi  na  anando  na
somanassam  na  cetaso  ubbilavitattam  karaniyam  .  mamam  va  bhikkhave pare
vannam   bhaseyyum   dhammassa   va   vannam   bhaseyyum  samghassa  va  vannam
bhaseyyum   tatra   ce   tumhe   bhikkhave   assatha   anandino  sumana
ubbilavitatta   tumhannevassa   tena  antarayo  .  mamam  va  bhikkhave
pare   vannam   bhaseyyum   dhammassa   va   vannam  bhaseyyum  samghassa  va
vannam   bhaseyyum   tatra   tumhehi   bhutam   bhutato  patijanitabbam  itipetam
bhutam itipetam taccham atthipetam amhesu samvijjati ca panetam amhesuti.
     [2]  Appamattakam  kho  panetam  bhikkhave  oramattakam  silamattakam yena
Puthujjano    tathagatassa    vannam   vadamano   vadeyya   .   katamancetam
bhikkhave   appamattakam   oramattakam  silamattakam  yena  puthujjano  tathagatassa
vannam vadamano vadeyya.
     [3]  Panatipatam  pahaya  panatipata  pativirato  samano gotamo
nihitadando    nihitasattho    lajji    dayapanno    sabbapanabhutahitanukampi
viharatiti  .  iti  va  hi  bhikkhave  puthujjano  tathagatassa  vannam vadamano
vadeyya   .   adinnadanam   pahaya   adinnadana   pativirato   samano
gotamo    dinnadayi    dinnapatikamkhi    athenena   sucibhutena   attana
viharatiti  .  iti  va  hi  bhikkhave  puthujjano  tathagatassa  vannam vadamano
vadeyya  .  abrahmacariyam  pahaya  brahmacari  samano  gotamo  aracari
virato  methuna  gamadhammati  .  iti  va hi bhikkhave puthujjano tathagatassa
vannam vadamano vadeyya.
     [4]   Musavadam   pahaya   musavada  pativirato  samano  gotamo
saccavadi  saccasandho  theto  1-  paccayiko  avisamvadako  lokassati .
Iti    va    hi   bhikkhave   puthujjano   tathagatassa   vannam   vadamano
vadeyya   .   pisunam   vacam  pahaya  pisunaya  vacaya  pativirato  samano
gotamo   ito   sutva   na  amutra  akkhata  imesam  bhedaya  amutra
va   sutva   na   imesam   akkhata  amusam  bhedaya  .  iti  bhinnanam
va   sandhata   sahitanam   va   anuppadata  samaggaramo  samaggarato
@Footnote: 1 Si. theto.
Samagganandi   samaggakaranim   vacam   bhasitati   .   iti  va  hi  bhikkhave
puthujjano   tathagatassa  vannam  vadamano  vadeyya  .  pharusam  vacam  pahaya
pharusaya   vacaya   pativirato  samano  gotamo  ya  sa  vaca  nela
kannasukha    pemaniya   hadayangama   pori   bahujanakanta   bahujanamanapa
tatharupim  vacam  bhasitati  .  iti  va  hi  bhikkhave  puthujjano tathagatassa
vannam vadamano vadeyya.
     {4.1}   Samphappalapam   pahaya   samphappalapa   pativirato  samano
gotamo   kalavadi   bhutavadi   atthavadi  dhammavadi  vinayavadi  nidhanavatim
vacam  bhasita  kalena  sapadesam  pariyantavatim  atthasanhitanti  .  iti va
hi bhikkhave puthujjano tathagatassa vannam vadamano vadeyya.
     [5]   Bijagamabhutagamasamarambha   pativirato   samano  gotamoti .
Iti va hi bhikkhave .pe.
     [6]  Ekabhattiko  samano gotamo rattuparato virato vikalabhojana.
Naccagitavaditavisukadassana      pativirato      samano     gotamo    .
Malagandhavilepanadharanamandanavibhusanatthana   pativirato   samano  gotamo .
Uccasayanamahasayana  pativirato  samano  gotamo  .  jataruparajatapatiggahana
pativirato samano gotamo.
     [7]    Amakadhannapatiggahana    pativirato   samano   gotamo  .
Amakamamsapatiggahana   pativirato  samano  gotamo  .  itthikumarikapatiggahana
pativirato   samano   gotamo   .   dasidasapatiggahana  pativirato  samano
Gotamo    .    ajelakapatiggahana    pativirato   samano   gotamo  .
Kukkutasukarapatiggahana       pativirato      samano      gotamo     .
Hatthigavassavalavapatiggahana      pativirato     samano     gotamo    .
Khettavatthupatiggahana pativirato samano gotamo.
     [8]   Duteyyapahinagamananuyoga   pativirato   samano   gotamo .
Kayavikkaya    pativirato    samano   gotamo   .   tulakutakamsakutamanakuta
pativirato   samano   gotamo   .  ukkotanavancananikatisaviyoga  pativirato
samano   gotamo  .  chedanavadhabandhanaviparamosaalopasahasakara  pativirato
samano   gotamoti   .   iti   va   hi  bhikkhave  puthujjano  tathagatassa
vannam vadamano vadeyya.
                      Culasilam nitthitam.
     [9]  Yatha  va  paneke  bhonto  samanabrahmana  saddhadeyyani
bhojanani   bhunjitva   te   evarupam   bijagamabhutagamasamarambham  anuyutta
viharanti   .  seyyathidam  .  mulabijam  khandhabijam  phalabijam  aggabijam  bijabijameva
pancamam   iti  va  .  iti  evarupa  bijagamabhutagamasamarambha  pativirato
samano   gotamoti   .   iti   va   hi  bhikkhave  puthujjano  tathagatassa
vannam vadamano vadeyya.
     [10]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupam  sannidhikarakaparibhogam  1-  anuyutta
@Footnote: 1 sannidhikaraparibhogantipi patho.
Viharanti   .   seyyathidam   .   annasannidhi   1-  panasannidhi  vatthasannidhi
yanasannidhi   sayanasannidhi   vilepanasannidhi   gandhasannidhi   amisasannidhi   iti
va    .    iti   evarupa   sannidhikarakaparibhoga   pativirato   samano
gotamoti   .   iti   va   hi   bhikkhave   puthujjano  tathagatassa  vannam
vadamano vadeyya.
     [11]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupam  visukadassanam  anuyutta  viharanti .
Seyyathidam   .   naccam   gitam  vaditam  pekkham  akkhanam  panissaram  vetalam
kumbhathunam   sobhanagarakam   2-   candalam   vamsam  dhovanam  hatthiyuddham  assayuddham
mahisayuddham    usabhayuddham   ajayuddham   mendayuddham   kukkutayuddham   vattakayuddham
dandayuddham     mutthiyuddham    nibbuddham    uyyodhikam    balaggam    senabyuham
anikadassanam   iti   va   .   iti   evarupa   visukadassana   pativirato
samano   gotamoti   .   iti   va   hi  bhikkhave  puthujjano  tathagatassa
vannam vadamano vadeyya.
     [12]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani    bhunjitva    te   evarupam   jutappamadatthananuyogamanuyutta
viharanti   .   seyyathidam   .   atthapadam   dasapadam   akasam   pariharapatham
santikam   khalikam   3-  ghatikam  salakahattham  akkham  pangaciram  vankakam  mokkhacikam
@Footnote: 1 annasannidhintipi annasannidhitipi dissati. 2 sobhananangarakantipi
@sobhanagarakantipi sobhanakaranantipi sobhanakantipi pathantaram. 3 balikam.
Cingulikam  1-  pattalhakam  rathakam  dhanukam  akkhalikam  manesikam 2- yathavajjam iti
va   .   iti   evarupa   jutappamadatthananuyoga   pativirato  samano
gotamoti   .   iti   va   hi   bhikkhave   puthujjano  tathagatassa  vannam
vadamano vadeyya.
     [13]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani    bhunjitva    te   evarupam   uccasayanamahasayanam   anuyutta
viharanti  .  seyyathidam  .  asandim  pallankam  gonakam  cittakam  patikam patalikam
tulikam  vikatikam  uddhalomim  3-  ekantalomim katthissam 4- koseyyam kuttakam 5-
hatthattharam    assattharam    rathattharam   ajinappavenim   kadalimigapavarapaccattharanam
sauttaracchadam    ubhatolohitakupadhanam    iti    va   .   iti   evarupa
uccasayanamahasayana     pativirato     samano    gotamoti    .    iti
va hi bhikkhave puthujjano tathagatassa vannam vadamano vadeyya.
     [14]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupam  mandanavibhusanatthananuyogam  anuyutta
viharanti  .  seyyathidam  .  ucchadanam  parimaddanam  nahapanam sambahanam adasam
anjanam   malavilepanam   mukhacunnakam   mukhalepam   6-  hatthabandham  sikhabandham
dandam   nalikam   asim   khaggam   chattam   citrupahanam  unhisam  manim  valavijanim
odatani    vatthani    dighadasani    iti   va   .   iti   evarupa
@Footnote: 1 cingulakam. 2 manesikam. 3 uddalomim. 4 kattissam.
@5 kuttakam. 6 mukhalepanam.
Mandanavibhusanatthananuyoga    pativirato    samano    gotamoti   .   iti
va hi bhikkhave puthujjano tathagatassa vannam vadamano vadeyya.
     [15]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te  evarupam  tiracchanakatham  anuyutta  viharanti .
Seyyathidam    .    rajakatham   corakatham   mahamattakatham   senakatham   bhayakatham
yuddhakatham    annakatham   panakatham   vatthakatham   sayanakatham   malakatham   gandhakatham
natikatham    yanakatham   gamakatham   nigamakatham   nagarakatham   janapadakatham   itthikatham
purisakatham   1-   surakatham  visikhakatham  kumbhatthanakatham  pubbapetakatham  nanattakatham
lokakkhayikam    samuddakkhayikam   iti   bhavabhavakatham   iti   va   .   iti
evarupaya    tiracchanakathaya   pativirato   samano   gotamoti   .   iti
va hi bhikkhave puthujjano tathagatassa vannam vadamano vadeyya.
     [16]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te  evarupam  viggahikakatham  anuyutta  viharanti .
Seyyathidam   .   na  tvam  imam  dhammavinayam  ajanasi  aham  imam  dhammavinayam
ajanami   .   kim   tvam   imam  dhammavinayam  ajanissasi  micchapatipanno
tvamasi   ahamasmi   sammapatipanno   .  sahitam  me  asahitante  .  pure
vacaniyam   paccha   avaca  .  paccha  vacaniyam  pure  avaca  .  adhicinnante
vipparavattam   .  aropito  te  vado  .  niggahito  tvamasi  .  cara
vadappamokkhaya   nibbethehi   va   sace  pahositi  .  iti  evarupaya
@Footnote: 1 Si. purisakathanti idam natthi.
Viggahikakathaya   pativirato   samano  gotamoti  .  iti  va  hi  bhikkhave
puthujjano tathagatassa vannam vadamano vadeyya.
     [17]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupam   duteyyapahinagamananuyogam  anuyutta
viharanti  .  seyyathidam  .  rannam  rajamahamattanam  khattiyanam  brahmananam
gahapatikanam   kumaranam   idha  gaccha  amutra  gaccha  idam  hara  amutra  idam
aharati    .    iti   evarupa   duteyyapahinagamananuyoga   pativirato
samano   gotamoti   .   iti   va   hi  bhikkhave  puthujjano  tathagatassa
vannam vadamano vadeyya.
     [18]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   kuhaka   ca  honti  lapaka  ca  nemittika
ca   nippesika   ca  labhena  ca  labham  nijigimsitaro  .  iti  evarupa
kuhanalapana   pativirato   samano   gotamoti   .   iti  va  hi  bhikkhave
puthujjano tathagatassa vannam vadamano vadeyya.
                     Majjhimasilam nitthitam.
     [19]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupaya   tiracchanavijjaya   micchajivena
jivikam   kappenti   .   seyyathidam   .   angam   nimittam   uppadam  supinam
lakkhanam     musikacchinnam     aggihomam    dabbihomam    thusahomam    kanahomam
tandulahomam    sappihomam    telahomam   mukhahomam   lohitahomam   angavijja
Vatthuvijja    khettavijja   sivavijja   bhutavijja   bhurivijja   ahivijja
visavijja   vicchikavijja   musikavijja  sakunavijja  vayasavijja  pakkajjhanam
saraparittanam   migacakkam   iti   va  .  iti  evarupaya  tiracchanavijjaya
micchajiva   pativirato   samano   gotamoti   .   iti  va  hi  bhikkhave
puthujjano tathagatassa vannam vadamano vadeyya.
     [20]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupaya   tiracchanavijjaya   micchajivena
jivikam   kappenti   .   seyyathidam   .  manilakkhanam  dandalakkhanam  vatthalakkhanam
satthalakkhanam   1-   asilakkhanam   usulakkhanam   dhanulakkhanam   avudhalakkhanam   2-
itthilakkhanam     purisalakkhanam     kumaralakkhanam    kumarilakkhanam    dasalakkhanam
dasilakkhanam     hatthilakkhanam     assalakkhanam     mahisalakkhanam     usabhalakkhanam
golakkhanam     ajalakkhanam     mendalakkhanam     kukkutalakkhanam    vattakalakkhanam
godhalakkhanam    kannikalakkhanam   kacchapalakkhanam   migalakkhanam   iti   va  .
Iti    evarupaya    tiracchanavijjaya    micchajiva   pativirato   samano
gotamoti   .   iti   va   hi   bhikkhave   puthujjano  tathagatassa  vannam
vadamano vadeyya.
     [21]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupaya   tiracchanavijjaya   micchajivena
jivikam   kappenti   .   seyyathidam   .   rannam   niyyanam   bhavissati  .
@Footnote: 1 Si. Yu. satthalakkhananti idam na dissati. 2 Si. ayudhalakkhanam.
Rannam   aniyyanam   bhavissati  .  abbhantaranam  rannam  upayanam  bhavissati .
Bahiranam   rannam   apayanam   bhavissati   .   bahiranam   rannam   upayanam
bhavissati   .   abbhantaranam   rannam   apayanam   bhavissati  .  abbhantaranam
rannam   jayo   bhavissati   .   bahiranam   rannam   parajayo  bhavissati .
Bahiranam   rannam   jayo   bhavissati   .   abbhantaranam   rannam  parajayo
bhavissati   .   iti   imassa   jayo  bhavissati  imassa  parajayo  bhavissati
iti   va   .   iti  evarupaya  tiracchanavijjaya  micchajiva  pativirato
samano  gotamoti  .  iti  va  hi  bhikkhave  puthujjano  tathagatassa  vannam
vadamano vadeyya.
     [22]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupaya   tiracchanavijjaya   micchajivena
jivikam  kappenti  .  seyyathidam  .  candaggaho  bhavissati  .  suriyaggaho
bhavissati    .   nakkhattaggaho   bhavissati   .   candimasuriyanam   pathagamanam
bhavissati    .    candimasuriyanam   uppathagamanam   bhavissati   .   nakkhattanam
pathagamanam   bhavissati   .  nakkhattanam  uppathagamanam  bhavissati  .  ukkapato
bhavissati   .  disadaho  bhavissati  .  bhumicalo  bhavissati  .  devadundubhi
bhavissati    .    candimasuriyanakkhattanam    uggamanam    oggamanam   samkilesam
vodanam  bhavissati  .  evamvipako  candaggaho  bhavissati  .  evamvipako
suriyaggaho   bhavissati   .   evamvipako   nakkhattaggaho   bhavissati .
Evamvipakam  candimasuriyanam  pathagamanam  bhavissati  .  evamvipakam  candimasuriyanam
Uppathagamanam     bhavissati     .     evamvipakam    nakkhattanam    pathagamanam
bhavissati  .  evamvipakam  nakkhattanam  uppathagamanam  bhavissati  .  evamvipako
ukkapato    bhavissati    .   evamvipako   disadaho   bhavissati  .
Evamvipako  bhumicalo  bhavissati  .  evamvipako 1- devadundubhi bhavissati.
Evamvipakam   candimasuriyanakkhattanam   uggamanam   oggamanam  samkilesam  vodanam
bhavissati   iti   va   .   iti  evarupaya  tiracchanavijjaya  micchajiva
pativirato   samano   gotamoti   .   iti   va   hi  bhikkhave  puthujjano
tathagatassa vannam vadamano vadeyya.
     [23]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani  bhunjitva  te  evarupaya  tiracchanavijjaya  micchajivena  jivikam
kappenti  .  seyyathidam  .  suvutthika  bhavissati  .  dubbutthika bhavissati.
Subhikkham    bhavissati   .   dubbhikkham   bhavissati   .   khemam   bhavissati  .
Bhayam   bhavissati   .   rogo  bhavissati  .  arogyam  bhavissati  .  mudda
ganana   samkhanam   kaveyyam   lokayatam   iti   va  .  iti  evarupaya
tiracchanavijjaya   micchajiva   pativirato   samano   gotamoti   .   iti
va hi bhikkhave puthujjano tathagatassa vannam vadamano vadeyya.
     [24]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupaya   tiracchanavijjaya   micchajivena
jivikam   kappenti   .   seyyathidam  .  avahanam  vivahanam  samvadanam  vivadanam
@Footnote: 1 evamvipakati pathena bhavitabbam.
Sankiranam   vikiranam   subhagakaranam   dubbhagakaranam   viruddhagabbhakaranam  jivhanibandhanam
hanusamhananam    hatthabhijappanam   kannajappanam   adasapanham   -*   kumaripanham
devapanham     adiccupatthanam    mahatupatthanam    abbhujjalanam    sirivhayanam
iti  va  .  iti  evarupaya  tiracchanavijjaya micchajiva pativirato samano
gotamoti  .  iti  va  hi  bhikkhave  puthujjano  tathagatassa vannam vadamano
vadeyya.
     [25]  Yatha  va  paneke  bhonto  samanabrahmana saddhadeyyani
bhojanani   bhunjitva   te   evarupaya   tiracchanavijjaya   micchajivena
jivikam   kappenti   .  seyyathidam  .  santikammam  panidhikammam  bhuttikammam  1-
bhurikammam    vassakammam    vossakammam    vatthukammam   vatthuparikaranam   acamanam
nahapanam   juhanam   vamanam   virecanam   uddhavirecanam  adhovirecanam  sisavirecanam
kannatelam    nettappanam    natthukammam    anjanam    paccanjanam   salakiyam
sallakattiyam     darakatikiccha     mulabhesajjanam    anuppadanam    osadhinam
patimokkho   iti   va  .  iti  evarupaya  tiracchanavijjaya  micchajiva
pativirato   samano   gotamoti   .   iti   va   hi  bhikkhave  puthujjano
tathagatassa   vannam   vadamano   vadeyya   .   idam   kho   tam  bhikkhave
appamattakam    oramattakam    silamattakam    yena    puthujjano   tathagatassa
vannam vadamano vadeyya.
                     Mahasilam nitthitam.
@Footnote: 1 Si. Yu. bhuttikammanti idam natthi.
@* mikar—kr khagoe adasapanham peDna adasapanham
     [26]  Atthi  bhikkhave  anne  va dhamma gambhira duddasa duranubodha
santa   panita   atakkavacara   nipuna   panditavedaniya  ye  tathagato
sayam    abhinna   sacchikatva   pavedeti   yehi   tathagatassa   yathabhuccam
vannam   samma   vadamana  vadeyyum  .  katame  ca  te  bhikkhave  dhamma
gambhira   duddasa   duranubodha   santa   panita   atakkavacara  nipuna
panditavedaniya   ye   tathagato   sayam   abhinna   sacchikatva  pavedeti
yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [27]   Santi   bhikkhave   eke   samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   attharasahi   vatthuhi   .   te   ca  bhonto  samanabrahmana
kimagamma    kimarabbha    pubbantakappika    pubbantanuditthino    pubbantam
arabbha anekavihitani adhimuttipadani abhivadanti attharasahi vatthuhi.
     {27.1}  Santi  bhikkhave  eke  samanabrahmana sassatavada sassatam
attananca  lokanca  pannapenti  1-  catuhi  vatthuhi  .  te  ca  bhonto
samanabrahmana      kimagamma     kimarabbha     sassatavada     sassatam
attananca lokanca pannapenti catuhi vatthuhi.
     {27.2}   Idha   bhikkhave  ekacco  samano  va  brahmano  va
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya      tatharupam     cetosamadhim     phusati     yatha
samahite     citte     (2-    parisuddhe    pariyodate    anangane
@Footnote: 1 pannapenti. 2 Si. parisuddhetyadini natthi.
Vigatupakkilese)   anekavihitam   pubbenivasam   anussarati  .  seyyathidam .
Ekampi   jatim   dvepi   jatiyo  tissopi  jatiyo  catassopi  jatiyo
pancapi  jatiyo  dasapi  jatiyo  visampi  1-  jatiyo  timsampi 2- jatiyo
cattalisampi  3-  jatiyo  pannasampi  jatiyo  jatisatampi  jatisahassampi
jatisatasahassampi    anekanipi    jatisatani   anekanipi   jatisahassani
anekanipi   jatisatasahassani   .   amutrasim   evamnamo   evamgotto
evamvanno     evamaharo    evamsukhadukkhapatisamvedi    evamayupariyanto
so  tato  cuto  amutra  udapadim  4-  tatrapasim evamnamo evamgotto
evamvanno     evamaharo    evamsukhadukkhapatisamvedi    evamayupariyanto
so   tato   cuto  idhupapannoti  .  iti  sakaram  sauddesam  anekavihitam
pubbenivasam anussarati.
     {27.3}  So  evamaha  sassato atta ca loko ca vanjho kutattho
esikatthayi  thito  5-  te ca satta sandhavanti samsaranti cavanti upapajjanti
atthitveva  sassatisamam. Tam kissa hetu. Aham hi atappamanvaya padhanamanvaya
anuyogamanvaya     appamadamanvaya     sammamanasikaramanvaya    tatharupam
cetosamadhim   phusami   yatha   samahite  citte  anekavihitam  pubbenivasam
anussarami   .   seyyathidam  .  ekampi  jatim  dvepi  jatiyo  tissopi
jatiyo    catassopi    jatiyo    pancapi    jatiyo   dasapi   jatiyo
@Footnote: 1 visatimpi. 2 Yu. tisampi. 3 cattarisampi. 4 uppadim.
@5 ekatthayitthito.
Visampi   jatiyo   timsampi   jatiyo   cattalisampi   jatiyo  pannasampi
jatiyo    jatisatampi    jatisahassampi    jatisatasahassampi    anekanipi
jatisatani   anekanipi   jatisahassani   anekanipi  jatisatasahassani .
Amutrasim     evamnamo     evamgotto    evamvanno    evamaharo
evamsukhadukkhapatisamvedi    evamayupariyanto    so   tato   cuto   amutra
udapadim   tatrapasim   evamnamo  evamgotto  evamvanno  evamaharo
evamsukhadukkhapatisamvedi  evamayupariyanto  so  tato  cuto  idhupapannoti .
Iti    sakaram   sauddesam   anekavihitam   pubbenivasam   anussarami  .
Iminamaham   etam  janami  yatha  sassato  atta  ca  loko  ca  vanjho
kutattho   esikatthayi   thito   te   ca   satta   sandhavanti  samsaranti
cavanti   upapajjanti   atthitveva   sassatisamanti   .  idam  bhikkhave  pathamam
thanam   yam   agamma   yam   arabbha  eke  samanabrahmana  sassatavada
sassatam attananca lokanca pannapenti.
     [28]   Dutiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
sassatavada    sassatam    attananca    lokanca   pannapenti   .   idha
bhikkhave    ekacco   samano   va   brahmano   va   atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam    cetosamadhim   phusati   yatha   samahite   citte   anekavihitam
pubbenivasam   anussarati   .  seyyathidam  .  ekampi  samvattavivattam  dvepi
samvattavivattani    tinipi    samvattavivattani    cattaripi    samvattavivattani
Pancapi   samvattavivattani   dasapi  samvattavivattani  .  amutrasim  evamnamo
evamgotto  evamvanno evamaharo evamsukhadukkhapatisamvedi evamayupariyanto
so  tato cuto amutra udapadim tatrapasim evamnamo evamgotto evamvanno
evamaharo   evamsukhadukkhapatisamvedi   evamayupariyanto  so  tato  cuto
idhupapannoti. Iti sakaram sauddesam anekavihitam pubbenivasam anussarati.
     {28.1}  So  evamaha  sassato atta ca loko ca vanjho kutattho
esikatthayi  thito  te  ca  satta  sandhavanti  samsaranti cavanti upapajjanti
atthitveva  sassatisamam. Tam kissa hetu. Ahanhi atappamanvaya padhanamanvaya
anuyogamanvaya     appamadamanvaya     sammamanasikaramanvaya    tatharupam
cetosamadhim   phusami   yatha   samahite  citte  anekavihitam  pubbenivasam
anussarami  .  seyyathidam  .  ekampi  samvattavivattam  dvepi samvattavivattani
tinipi   samvattavivattani   cattaripi  samvattavivattani  pancapi  samvattavivattani
dasapi   samvattavivattani   amutrasim   evamnamo   evamgotto  evamvanno
evamaharo  evamsukhadukkhapatisamvedi  evamayupariyanto so tato cuto amutra
udapadim   tatrapasim   evamnamo  evamgotto  evamvanno  evamaharo
evamsukhadukkhapatisamvedi  evamayupariyanto  so tato cuto idhupapannoti .  iti
sakaram  sauddesam  anekavihitam  pubbenivasam  anussarami. Iminamaham  etam
janami yatha sassato atta ca loko ca vanjho kutattho esikatthayi thito te
Ca    satta    sandhavanti   samsaranti   cavanti   upapajjanti   atthitveva
sassatisamanti   .   idam   bhikkhave  dutiyam  thanam  yam  agamma  yam  arabbha
eke    samanabrahmana    sassatavada   sassatam   attananca   lokanca
pannapenti.
     [29]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
sassatavada   sassatam   attananca  lokanca  pannapenti  .  idha  bhikkhave
ekacco   samano   va   brahmano  va  atappamanvaya  padhanamanvaya
anuyogamanvaya          appamadamanvaya         sammamanasikaramanvaya
tatharupam    cetosamadhim   phusati   yatha   samahite   citte   anekavihitam
pubbenivasam   anussarati   .  seyyathidam  .  dasapi  samvattavivattani  visampi
samvattavivattani   timsampi   samvattavivattani  cattalisampi  samvattavivattani .
Amutrasim     evamnamo     evamgotto    evamvanno    evamaharo
evamsukhadukkhapatisamvedi    evamayupariyanto    so   tato   cuto   amutra
udapadim   tatrapasim   evamnamo  evamgotto  evamvanno  evamaharo
evamsukhadukkhapatisamvedi  evamayupariyanto  so  tato  cuto  idhupapannoti .
Iti sakaram sauddesam anekavihitam pubbenivasam anussarati.
     {29.1}  So  evamaha  sassato atta ca loko ca vanjho kutattho
esikatthayi  thito  te  ca  satta  sandhavanti  samsaranti cavanti upapajjanti
atthitveva   sassatisamam   .   tam  kissa  hetu  .  ahanhi  atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
Tatharupam   cetosamadhim   phusami   yatha   samahite   citte   anekavihitam
pubbenivasam    anussarami   .   seyyathidam   .   dasapi   samvattavivattani
visampi     samvattavivattani     timsampi     samvattavivattani    cattalisampi
samvattavivattani    .   amutrasim   evamnamo   evamgotto   evamvanno
evamaharo   evamsukhadukkhapatisamvedi   evamayupariyanto  so  tato  cuto
amutra  udapadim  tatrapasim evamnamo evamgotto evamvanno evamaharo
evamsukhadukkhapatisamvedi  evamayupariyanto  so  tato  cuto  idhupapannoti .
Iti    sakaram   sauddesam   anekavihitam   pubbenivasam   anussarami  .
Iminamaham   etam   janami   yatha   sassato   atta   ca   loko  ca
vanjho   kutattho   esikatthayi   thito   te   ca   satta   sandhavanti
samsaranti    cavanti    upapajjanti    atthitveva   sassatisamanti   .   idam
bhikkhave   tatiyam   thanam  yam  agamma  yam  arabbha  eke  samanabrahmana
sassatavada sassatam attananca lokanca pannapenti.
     [30]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
sassatavada    sassatam    attananca    lokanca   pannapenti   .   idha
bhikkhave  ekacco  samano  va  brahmano  va  takki  hoti  vimamsi  1-
so   takkapariyahatam   vimamsanucaritam   sayam   patibhanam   evamaha  sassato
atta   ca   loko   ca   vanjho   kutattho   esikatthayi   thito  te
ca    satta    sandhavanti   samsaranti   cavanti   upapajjanti   atthitveva
@Footnote: 1 Si. vimamsi.
Sassatisamanti   .   idam  bhikkhave  catuttham  thanam  yam  agamma  yam  arabbha
eke    samanabrahmana    sassatavada   sassatam   attananca   lokanca
pannapenti   .   imehi  kho  te  bhikkhave  samanabrahmana  sassatavada
sassatam   attananca   lokanca   pannapenti   catuhi   vatthuhi  .  ye  hi
keci    bhikkhave    samanabrahmana    sassatavada   sassatam   attananca
lokanca   pannapenti   sabbe   te   imeheva   catuhi  vatthuhi  etesam
va annatarena natthi ito bahiddha.
     {30.1}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca  tathagato  pajanati  tato  ca  uttaritaram pajanati tanca pajananam 1-
na  paramasati  .  aparamasato  cassa  paccattanneva nibbuti vidita vedananam
samudayanca   atthangamanca   assadanca   adinavanca   nissarananca   yathabhutam
viditva. Anupada vimutto bhikkhave tathagato. Ime kho te bhikkhave dhamma
gambhira   duddasa   duranubodha   santa   panita   atakkavacara  nipuna
panditavedaniya   ye   tathagato   sayam   abhinna   sacchikatva  pavedeti
yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
                      Pathamabhanavaram.
     [31]   Santi   bhikkhave   eke  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
@Footnote: 1 jananam.
Lokanca   pannapenti  catuhi  vatthuhi  .  te  ca  bhonto  samanabrahmana
kimagamma    kimarabbha    ekaccasassatika    ekaccaasassatika   ekaccam
sassatam    ekaccam   asassatam   attananca   lokanca   pannapenti   catuhi
vatthuhi.
     {31.1} Hoti kho so bhikkhave samayo yam kadaci karahaci dighassa addhuno
accayena  ayam  loko  samvattati  .  samvattamane  loke yebhuyyena satta
abhassarasamvattanika   honti   .  te  tattha  honti  manomaya  pitibhakkha
sayampabha   antalikkhacara   subhatthayino   ciram   dighamaddhanam   titthanti .
Hoti  kho  so  bhikkhave  samayo  yam kadaci karahaci dighassa addhuno accayena
ayam loko vivattati.
     {31.2}  Vivattamane  loke  sunnam  brahmavimanam  patubhavati. Atha
annataro   satto   ayukkhaya   va   punnakkhaya   va  abhassarakaya
cavitva   sunnam  brahmavimanam  upapajjati  .  sopi  tattha  hoti  manomayo
pitibhakkho    sayampabho    antalikkhacaro    subhatthayi    ciram   dighamaddhanam
titthati.
     {31.3}  Tattha  tassa ekassa digharattam nivusitatta anabhirati paritassana
uppajjati   aho   vata   annepi   satta   itthattam  agaccheyyunti .
Athannepi   satta   ayukkhaya   va   punnakkhaya   va  abhassarakaya
cavitva    brahmavimanam    upapajjanti    tassa   sattassa   sahabyatam  .
Tepi   tattha   honti   manomaya   pitibhakkha   sayampabha   antalikkhacara
subhatthayino   ciram   dighamaddhanam   titthanti   .  tatra  bhikkhave  yo  so
satto    pathamam    upapanno   tassa   evam   hoti   ahamasmi   brahma
Mahabrahma    abhibhu    anabhibhuto    annadatthudaso    vasavatti   issaro
katta  nimmita  1-  settho  sajjita  2-  vasi  pita  bhutabhabyanam maya
ime  satta  nimmita  .  tam  kissa  hetu  .  mamam  hi pubbe etadahosi
aho   vata   annepi  satta  itthattam  agaccheyyunti  .  iti  mamam  ca
manopanidhi ime ca satta itthattam agatati.
     {31.4} Yepi te satta paccha upapanna tesampi evam hoti ayam kho
bhavam   brahma   mahabrahma   abhibhu   anabhibhuto   annadatthudaso  vasavatti
issaro   katta   nimmita   settho   sajjita   vasi  pita  bhutabhabyanam
imina  mayam  bhota  brahmuna  nimmita  .  tam  kissa  hetu. Imanhi mayam
addasama   idha   pathamam   upapannam   mayam  panamha  paccha  upapannati .
Tatra  bhikkhave  yo  so  satto  pathamam  upapanno so dighayukataro ca hoti
vannavantataro  ca  mahesakkhataro  ca . Ye pana te satta paccha upapanna
te appayukatara ca honti dubbannatara ca appesakkhatara ca.
     {31.5}  Thanam  kho panetam bhikkhave vijjati yam annataro satto tamha
kaya  cavitva  itthattam  agacchati  itthattam  agato  samano agarasma
anagariyam  pabbajati  agarasma  anagariyam  pabbajito samano atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam   cetosamadhim   phusati   yatha  samahite  citte  tam  pubbenivasam
@Footnote: 1 Si. Yu. nimmata. 2 Si. Yu. sanjita.
Anussarati tato parannanussarati.
     {31.6}  So  evamaha  yo kho so bhavam brahma mahabrahma abhibhu
anabhibhuto   annadatthudaso   vasavatti   issaro   katta  nimmita  settho
sajjita  vasi  pita  bhutabhabyanam  yena  mayam  bhota  brahmuna nimmita so
nicco  dhuvo  sassato  aviparinamadhammo  sassatisamam tatheva thassati. Ye pana
mayam  ahumha  tena  bhota  brahmuna  nimmita  te  mayam anicca addhuva
appayuka   cavanadhamma   itthattam   agatati   .   idam  bhikkhave  pathamam
thanam   yam  agamma  yam  arabbha  eke  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca pannapenti.
     [32]   Dutiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca   lokanca   pannapenti   .   santi   bhikkhave  khiddapadosika
nama   deva  .  te  ativelam  hassakhiddaratidhammasamapanna  viharanti .
Tesam  ativelam  hassakhiddaratidhammasamapannanam  viharatam  sati  pamussati  1-.
Satiya sammosa te deva tamha kaya cavanti.
     {32.1}  Thanam  kho panetam bhikkhave vijjati yam annataro satto tamha
kaya  cavitva  itthattam  agacchati  itthattam  agato  samano agarasma
anagariyam  pabbajati  agarasma  anagariyam  pabbajito samano atappamanvaya
@Footnote: 1 sammussati.
Padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam  cetosamadhim  phusati  yatha samahite citte tam pubbenivasam anussarati
tato param nanussarati.
     {32.2}  So evamaha ye kho te bhonto deva na khiddapadosika
te  na  ativelam  hassakhiddaratirammasamapanna  viharanti . Tesam na ativelam
hassakhiddaratidhammasamapannanam   viharatam   sati   na   pamussati   .   satiya
asammosa  te  deva  tamha  kaya  na  cavanti  nicca  dhuva sassata
aviparinamadhamma  sassatisamam  tatheva  thassanti  .  ye  pana mayam ahumha 1-
khiddapadosika     te    mayam    ativelam    hassakhiddaratidhammasamapanna
viharimha   2-   .   tesanno   ativelam   hassakhiddaratidhammasamapannanam
viharatam  sati  pamussati  .  satiya  sammosa  evam  mayam tamha kaya cuta
anicca   addhuva   appayuka   cavanadhamma  itthattam  agatati  .  idam
bhikkhave   dutiyam   thanam  yam  agamma  yam  arabbha  eke  samanabrahmana
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca lokanca pannapenti.
     [33]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca   lokanca   pannapenti   .   santi   bhikkhave   manopadosika
@Footnote: 1 Si. ahumha. 2 Si. viharimha.
Nama  deva  .  te  ativelam  annamannam  upanijjhayanti  .  te ativelam
annamannam    upanijjhayanta    annamannamhi    cittani   padosenti  .
Te   annamannam   padutthacitta  kilantakaya  kilantacitta  .  te  deva
tamha kaya cavanti.
     {33.1}  Thanam  kho panetam bhikkhave vijjati yam annataro satto tamha
kaya  cavitva  itthattam  agacchati  itthattam  agato  samano agarasma
anagariyam  pabbajati  agarasma  anagariyam  pabbajito samano atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam   cetosamadhim   phusati   yatha  samahite  citte  tam  pubbenivasam
anussarati tato param nanussarati.
     {33.2}  So  evamaha ye kho te bhonto deva na manopadosika
te   nativelam   annamannam   upanijjhayanti  .  te  nativelam  annamannam
upanijjhayanta   annamannamhi   *-  cittani  nappadussenti  1-  .  te
annamannam   *-   appadutthacitta   akilantakaya   akilantacitta  .  te
deva  tamha  kaya  na  cavanti  nicca  dhuva  sassata aviparinamadhamma
sassatisamam  tatheva  thassanti  .  ye  pana mayam ahumha 2- manopadosika te
mayam   ativelam   annamannam   upanijjhayimha   3-  .  te  mayam  ativelam
annamannam         upanijjhayanta         annamannamhi        cittani
padosimha   4-   .   te   mayam   annamannam  padutthacitta  kilantakaya
@Footnote: 1 Si. nappadusenti. 2 Si. ahumha. 3 Si. upanijjhayimha.
@4 Si. padosimha.
@* mikar—kr khagoe anmannamhi peDna annamannamhi
@* mikar—kr khagoe anmannam peDna annamannam
Kilantacitta   .   evam   mayam   tamha  kaya  cuta  anicca  addhuva
appayuka   cavanadhamma   itthattam   agatati   .   idam  bhikkhave  tatiyam
thanam   yam  agamma  yam  arabbha  eke  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca pannapenti.
     [34]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca   lokanca   pannapenti   .   idha  bhikkhave  ekacco  samano
va   brahmano   va   takki   hoti   vimamsi   .   so  takkapariyahatam
vimamsanucaritam  sayampatibhanam  1-  evamaha  yam  kho  idam  vuccati  cakkhuntipi
sotantipi    ghanantipi    jivhatipi   kayotipi   ayam   atta   anicco
addhuvo    asassato   viparinamadhammo   .   yanca   kho   idam   vuccati
cittanti   va   manoti   va   vinnananti   va   ayam   atta  nicco
dhuvo    sassato    aviparinamadhammo   sassatisamam   tatheva   thassatiti  .
Idam  bhikkhave  catuttham  thanam  yam  agamma  yam arabbha eke samanabrahmana
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca    lokanca   pannapenti   .   imehi   kho   te   bhikkhave
samanabrahmana      ekaccasassatika      ekaccaasassatika     ekaccam
sassatam     ekaccam     asassatam    attananca    lokanca    pannapenti
@Footnote: 1 Si. Yu. sayampatibhanam.
Catuhi   vatthuhi  .  ye  hi  keci  bhikkhave  samana  va  brahmana  va
ekaccasassatika     ekaccaasassatika     ekaccam    sassatam    ekaccam
asassatam    attananca   lokanca   pannapenti   sabbe   te   imeheva
catuhi vatthuhi etesam va annatarena natthi ito bahiddha.
     {34.1}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca  tathagato  pajanati  tato  ca  uttaritaram  pajanati  tanca  pajananam
na   paramasati   .   aparamasato   cassa   paccattanneva  nibbuti  vidita
vedananam      samudayanca     atthangamanca     assadanca     adinavanca
nissarananca    yathabhutam    viditva    .   anupada   vimutto   bhikkhave
tathagato   .  ime  kho  bhikkhave  dhamma  gambhira  duddasa  duranubodha
santa   panita   atakkavacara   nipuna   panditavedaniya  ye  tathagato
sayam    abhinna   sacchikatva   pavedeti   yehi   tathagatassa   yathabhuccam
vannam samma vadamana vadeyyum.
     [35]  Santi  bhikkhave eke samanabrahmana antanantika antanantam
lokassa   pannapenti  catuhi  vatthuhi  .  te  ca  bhonto  samanabrahmana
kimagamma   kimarabbha   antanantika   antanantam   lokassa   pannapenti
catuhi   vatthuhi  .  idha  bhikkhave  ekacco  samano  va  brahmano  va
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya        tatharupam        cetosamadhim        phusati
Yatha   samahite   citte  antasanni  lokasmim  viharati  .  so  evamaha
antava  ayam  loko  parivatumo  .  tam kissa hetu. Aham hi atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam  cetosamadhim  phusami  yatha  samahite  citte  antasanni  lokasmim
viharami  .  iminamaham  etam janami yatha antava ayam loko parivatumoti.
Idam  bhikkhave  pathamam  thanam  yam  agamma  yam  arabbha eke samanabrahmana
antanantika antanantam lokassa pannapenti.
     [36]   Dutiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
antanantika    antanantam   lokassa   pannapenti   .   idha   bhikkhave
ekacco   samano   va   brahmano  va  atappamanvaya  padhanamanvaya
anuyogamanvaya     appamadamanvaya     sammamanasikaramanvaya    tatharupam
cetosamadhim    phusati   yatha   samahite   citte   anantasanni   lokasmim
viharati   .   so  evamaha  ananto  ayam  loko  apariyanto  ye  te
samanabrahmana   evamahamsu   antava  ayam  loko  parivatumoti  .  tesam
musa  .  ananto  ayam  loko  apariyanto  .  tam  kissa  hetu. Aham hi
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya     tatharupam     cetosamadhim     phusami     yatha
samahite   citte   anantasanni   lokasmim   viharami  .  iminamaham  etam
janami   yatha   ananto   ayam   loko  apariyantoti  .  idam  bhikkhave
Dutiyam    thanam    yam   agamma   yam   arabbha   eke   samanabrahmana
antanantika antanantam lokassa pannapenti.
     [37]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
antanantika    antanantam   lokassa   pannapenti   .   idha   bhikkhave
ekacco   samano   va   brahmano  va  atappamanvaya  padhanamanvaya
anuyogamanvaya     appamadamanvaya     sammamanasikaramanvaya    tatharupam
cetosamadhim    phusati   yatha   samahite   citte   uddhamadho   antasanni
lokasmim   viharati   tiriyam   anantasanni   .   so  evamaha  antava  ca
ayam   loko  ananto  ca  ye  te  samanabrahmana  evamahamsu  antava
ayam   loke  parivatumoti  .  tesam  musa  .  yepi  te  samanabrahmana
evamahamsu   ananto   ayam   loko   apariyantoti  .  tesampi  musa .
Antava   ca  ayam  loko  ananto  ca  .  tam  kissa  hetu  .  aham  hi
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya   tatharupam   cetosamadhim   phusami   yatha  samahite
citte   uddhamadho   antasanni   lokasmim   viharami  tiriyam  anantasanni .
Iminamaham  etam  janami  yatha  antava  ca  ayam  loko ananto cati.
Idam  bhikkhave  tatiyam  thanam  yam  agamma  yam  arabbha eke samanabrahmana
antanantika antanantam lokassa pannapenti.
     [38]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
antanantika    antanantam   lokassa   pannapenti   .   idha   bhikkhave
Ekacco   samano   va   brahmano   va  takki  hoti  vimamsi  .  so
takkapariyahatam     vimamsanucaritam     sayampatibhanam     evamaha    nevayam
loko   antava   na   panananto  ye  te  samanabrahmana  evamahamsu
antava   ayam   loko   parivatumoti   .  tesampi  musa  .  yepi  te
samanabrahmana   evamahamsu   ananto   ayam   loko   apariyantoti  .
Tesampi   musa   .   yepi   te   samanabrahmana  evamahamsu  antava
ca  ayam  loko  ananto  cati . Tesampi musa. Nevayam loko antava
na  pananantoti  .  idam  bhikkhave  catuttham  thanam  yam  agamma  yam arabbha
eke     samanabrahmana     antanantika     antanantam     lokassa
pannapenti.
     {38.1}  Imehi  kho  te  bhikkhave  samanabrahmana  antanantika
antanantam   lokassa   pannapenti   catuhi   vatthuhi   .   ye  hi  keci
bhikkhave    samana   va   brahmana   va   antanantika   antanantam
lokassa   pannapenti   sabbe   te   imeheva   catuhi  vatthuhi  etesam
va annatarena natthi ito bahiddha.
     {38.2}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca   tathagato   pajanati   tato   ca   uttaritaram   pajanati   tanca
pajananam   na   paramasati   .   aparamasato  cassa  paccattanneva  nibbuti
vidita      vedananam      samudayanca      atthangamanca      assadanca
adinavanca     nissarananca     yathabhutam     viditva     .    anupada
vimutto  bhikkhave  tathagato  .  ime  kho  te  bhikkhave  dhamma gambhira
Duddasa     duranubodha     santa    panita    atakkavacara    nipuna
panditavedaniya   ye   tathagato   sayam   abhinna   sacchikatva  pavedeti
yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [39]  Santi  bhikkhave  eke  samanabrahmana amaravikkhepika tattha
tattha   panham   puttha   samana  vacavikkhepam  apajjanti  amaravikkhepam
catuhi   vatthuhi  .  te  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti amaravikkhepam catuhi vatthuhi.
     {39.1}  Idha  bhikkhave  ekacco  samano  va  brahmano va idam
kusalanti   yathabhutam  nappajanati  idam  akusalanti  yathabhutam  nappajanati .
Tassa  evam  hoti  aham  kho idam kusalanti yathabhutam nappajanami idam akusalanti
yathabhutam   nappajanami   ahance   kho  1-  pana  idam  kusalanti  yathabhutam
appajananto   idam   akusalanti   yathabhutam   appajananto   idam  kusalanti
va  byakareyyam  idam  akusalanti  va  byakareyyam  tam  mamassa  musa  yam
mamassa   musa   so  mamassa  vighato  yo  mamassa  vighato  so  mamassa
antarayoti   .   iti   so  musavadabhaya  musavadaparijeguccha  nevidam
kusalanti   byakaroti   na   panidam   akusalanti   byakaroti   tattha  tattha
panham    puttho    samano    vacavikkhepam    apajjati   amaravikkhepam
evantipi  me  no  .  tathatipi  me  no. Annathatipi me no. Notipi
@Footnote: 1 Si. Yu. ahanceva kho.
Me  no  .  no  notipi  me  noti  .  idam  bhikkhave  pathamam  thanam  yam
agamma   yam   arabbha   eke   samanabrahmana  amaravikkhepika  tattha
tattha panham puttha samana vacavikkhepam apajjanti amaravikkhepam.
     [40]   Dutiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti   amaravikkhepam   .   idha   bhikkhave   ekacco  samano  va
brahmano   va   idam   kusalanti   yathabhutam  nappajanati  idam  akusalanti
yathabhutam   nappajanati   .   tassa  evam  hoti  aham  kho  idam  kusalanti
yathabhutam     nappajanami    idam    akusalanti    yathabhutam    nappajanami
ahance   kho   1-   pana   idam   kusalanti  yathabhutam  appajananto  idam
akusalanti   yathabhutam   appajananto  idam  kusalanti  va  byakareyyam  idam
akusalanti  va  byakareyyam  tattha  me  assa chando va rago va doso
va  patigho  va  yattha  me  assa chando va rago va doso va patigho
va   tam   mamassa  upadanam  yam  mamassa  upadanam  so  mamassa  vighato
yo  mamassa  vighato  so  mamassa  antarayoti  .  iti so upadanabhaya
upadanaparijeguccha     nevidam    kusalanti    byakaroti    na    panidam
akusalanti   byakaroti  tattha  tattha  panham  puttho  samano  vacavikkhepam
apajjati   amaravikkhepam  evantipi  me  no  .  tathatipi  me  no .
@Footnote: 1 Si. Yu. ahanceva kho.
Annathatipi  me  no  .  notipi  me  no  .  no  notipi  me noti.
Idam  bhikkhave  dutiyam  thanam  yam  agamma  yam  arabbha eke samanabrahmana
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti amaravikkhepam.
     [41]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti   amaravikkhepam   .   idha   bhikkhave   ekacco  samano  va
brahmano   va   idam   kusalanti   yathabhutam  nappajanati  idam  akusalanti
yathabhutam   nappajanati   .   tassa  evam  hoti  aham  kho  idam  kusalanti
yathabhutam     nappajanami    idam    akusalanti    yathabhutam    nappajanami
ahance   kho   1-   pana   idam   kusalanti  yathabhutam  appajananto  idam
akusalanti   yathabhutam   appajananto   idam   kusalanti   va   byakareyyam
idam   akusalanti   va   byakareyyam   santi   hi   kho   samanabrahmana
pandita    nipuna    kataparappavada    valavedhirupa    te   bhindanta
manne   caranti   pannagatena   ditthigatani  te  mam  tattha  samanuyunjeyyum
samanuggaheyyum     samanubhaseyyum    ye    mam    tattha    samanuyunjeyyum
samanuggaheyyum  samanubhaseyyum  tesaham  na  sampayeyyam  2-  yancaham 3-
na   sampayeyyam   so   mamassa   vighato   yo   mamassa  vighato  so
@Footnote: 1 Si. Yu. ahanceva kho. 2 sampaheyyam sampapeyyam sampayeyyam
@ sampadeyyam. 3 Si. Yu. yesaham.
Mamassa   antarayoti   .   iti   so   anuyogabhaya  anuyogaparijeguccha
nevidam   kusalanti   byakaroti   na   panidam   akusalanti  byakaroti  tattha
tattha   panham   puttho   samano   vacavikkhepam  apajjati  amaravikkhepam
evantipi  me  no  .  tathatipi  me  no  .  annathatipi  me  no .
Notipi  me  no  .  no  notipi  me  noti  .  idam bhikkhave tatiyam thanam
yam   agamma   yam   arabbha   eke   samanabrahmana   amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam.
     [42]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti   amaravikkhepam   .   idha   bhikkhave   ekacco  samano  va
brahmano   va   mando  hoti  momuho  .  so  mandatta  momuhatta
tattha    tattha    panham    puttho    samano   vacavikkhepam   apajjati
amaravikkhepam  atthi  paro  lokoti  iti  ce mam pucchasi atthi paro lokoti
iti  ce  me  assa  atthi  paro  lokoti  iti  tena  1-  byakareyyam
evantipi  me  no  .  tathatipi  me  no  .  annathatipi   me  no.
Notipi  me  no  .  no notipi me no. Natthi paro loko  .pe. Atthi
ca  natthi  ca  paro  loko . Nevatthi na natthi paro loko. Atthi satta
@Footnote: 1 tena te nam.
Opapatika   .   natthi   satta   opapatika   .   atthi   ca  natthi
ca satta opapatika. Nevatthi na natthi satta opapatika.
     {42.1}   Atthi   sukatadukkatanam  kammanam  phalam  vipako  .  natthi
sukatadukkatanam  kammanam  phalam  vipako  .  atthi  ca  natthi ca sukatadukkatanam
kammanam   phalam   vipako   .  nevatthi  na  natthi  sukatadukkatanam  kammanam
phalam   vipako   .  hoti  tathagato  parammarana  .  na  hoti  tathagato
parammarana   .  hoti  ca  na  ca  hoti  tathagato  parammarana  .  neva
hoti  na  na  hoti  tathagato  parammaranati  iti  ce  mam  pucchasi. Neva
hoti   na  na  hoti  tathagato  parammaranati  iti  ce  me  assa  neva
hoti  na  na  hoti  tathagato  parammaranati  iti  te  na 1- byakareyyam
evantipi  me  no  .  tathatipi  me  no  .  annathatipi  me  no .
Notipi  me  no  .  no  notipi  me  noti . Idam bhikkhave catuttham thanam
yam   agamma   yam   arabbha   eke   samanabrahmana   amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam.
     {42.2}  Imehi  kho  te  bhikkhave samanabrahmana amaravikkhepika
tattha  tattha  panham  puttha  samana  vacavikkhepam apajjanti amaravikkhepam
catuhi vatthuhi. Ye hi keci bhikkhave samana va brahmana va amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
@Footnote: 1 te nantipi tenatipi patho.
Amaravikkhepam   sabbe   te   imeheva   catuhi   vatthuhi   etesam  va
annatarena    natthi    ito    bahiddha    .pe.    yehi   tathagatassa
yathabhuccam vannam samma vadamana vadeyyum.
     [43]   Santi   bhikkhave  eke  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam   attananca   lokanca   pannapenti   dvihi   vatthuhi  .
Te   ca  bhonto  samanabrahmana  kimagamma  kimarabbha  adhiccasamuppannika
adhiccasamuppannam         attananca         lokanca        pannapenti
dvihi vatthuhi.
     {43.1}    Santi   bhikkhave   asannisatta   1-   nama   deva
sannuppada   ca   pana   te   deva  tamha  kaya  cavanti  .  thanam
kho   panetam   bhikkhave   vijjati   yam   annataro  satto  tamha  kaya
cavitva   itthattam   agacchati   itthattam   agato   samano  agarasma
anagariyam    pabbajati    agarasma    anagariyam    pabbajito    samano
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya   tatharupam   cetosamadhim   phusati   yatha   samahite
citte    sannuppadam    anussarati   tato   param   nanussarati   .   so
evamaha  adhiccasamuppanno  atta  ca  loko  ca  .  tam  kissa  hetu.
Aham    hi    pubbe   nahosim   somhi   etarahi   ahutva   santataya
parinatoti   .   idam   bhikkhave   pathamam   thanam  yam  agamma  yam  arabbha
eke       samanabrahmana      adhiccasamuppannika      adhiccasamuppannam
@Footnote: 1 Si. Yu. asannasatta.
Attananca lokanca pannapenti.
     [44]   Dutiye   ca   bhonto  samanabrahmana  kimagamma  kimarabbha
adhiccasamuppannika   adhiccasamuppannam   attananca   lokanca  pannapenti .
Idha  bhikkhave  ekacco  samano  va brahmano va takki hoti vimamsi. So
takkapariyahatam    vimamsanucaritam   sayampatibhanam   evamaha   adhiccasamuppanno
atta  ca  loko  cati . Idam bhikkhave dutiye thanam yam agamma yam arabbha
eke   samanabrahmana   adhiccasamuppannika   adhiccasamuppannam   attananca
lokanca pannapenti.
     {44.1}   Imehi  kho  bhikkhave  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam   attananca   lokanca   pannapenti   dvihi   vatthuhi  .
Ye   hi  keci  bhikkhave  samana  va  brahmana  va  adhiccasamuppannika
adhiccasamuppannam    attananca    lokanca    pannapenti    sabbe    te
imeheva    dvihi   vatthuhi   etesam   va   annatarena   natthi   ito
bahiddha    .pe.    yehi    tathagatassa    yathabhuccam    vannam   samma
vadamana   vadeyyum   .   imehi   kho   te   bhikkhave  samanabrahmana
pubbantakappika    pubbantanuditthino    pubbantam   arabbha   anekavihitani
adhimuttipadani   abhivadanti  attharasahi  vatthuhi  .  ye  hi  keci  bhikkhave
samana    va    brahmana    va   pubbantakappika   pubbantanuditthino
pubbantam    arabbha    anekavihitani   adhimuttipadani   abhivadanti   sabbe
te   imeheva   attharasahi   vatthuhi   etesam   va  annatarena  natthi
Ito bahiddha.
     {44.2}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca   tathagato   pajanati   tato   ca   uttaritaram   pajanati   tanca
pajananam    na    paramasati    .    aparamasato   cassa   paccattanneva
nibbuti    vidita    vedananam    samudayanca    atthangamanca    assadanca
adinavanca    nissarananca   yathabhutam   viditva   .   anupada   vimutto
bhikkhave  tathagato  .  ime  kho  te  bhikkhave  dhamma  gambhira duddasa
duranubodha    santa    panita   atakkavacara   nipuna   panditavedaniya
ye   tathagato   sayam   abhinna  sacchikatva  pavedeti  yehi  tathagatassa
yathabhuccam vannam samma vadamana vadeyyum.
     [45]   Santi   bhikkhave   eke   samanabrahmana   aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   catucattalisaya   vatthuhi  .  te  ca  bhonto  samanabrahmana
kimagamma    kimarabbha    aparantakappika    aparantanuditthino    aparantam
arabbha    anekavihitani    adhimuttipadani    abhivadanti    catucattalisaya
vatthuhi.
     [46]   Santi   bhikkhave   eke   samanabrahmana   uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi   .   te   ca   bhonto   samanabrahmana   kimagamma  kimarabbha
uddhamaghatanika    sannivada    uddhamaghatana   sannimattanam   pannapenti
Solasahi vatthuhi.
     {46.1}  Rupi atta hoti arogo param marana sanniti nam pannapenti.
Arupi  atta  hoti  arogo param marana sanniti nam pannapenti. Rupi ca arupi
ca  atta  hoti  .pe.  nevarupinarupi  atta  hoti  .  antava atta
hoti  .  anantava  atta  hoti. Antava ca anantava ca atta hoti.
Nevantavananantava   atta   hoti   .  ekattasanni  atta  hoti .
Nanattasanni    atta    hoti    .   parittasanni   atta   hoti  .
Appamanasanni    atta    hoti   .   ekantasukhi   atta   hoti  .
Ekantadukkhi   atta   hoti   .  sukhadukkhi  atta  hoti  .  adukkhamasukhi
atta hoti arogo param marana sanniti nam pannapenti.
     {46.2}  Imehi  kho  te  bhikkhave  samanabrahmana uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi  .  ye  hi  keci bhikkhave samana va brahmana va uddhamaghatanika
sannivada        uddhamaghatana        sannimattanam        pannapenti
sabbe   te   imeheva   solasahi   vatthuhi   etesam   va  annatarena
natthi   ito   bahiddha   .pe.   yehi   tathagatassa   yathabhuccam   vannam
samma vadamana vadeyyum.
     [47]   Santi   bhikkhave   eke   samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi  .  te ca bhonto samanabrahmana kimagamma kimarabbha uddhamaghatanika
Asannivada        uddhamaghatana       asannimattanam       pannapenti
atthahi vatthuhi.
     {47.1}   Rupi   atta  hoti  arogo  param  marana  asanniti  nam
pannapenti   .   arupi   atta   hoti   arogo  param  marana  asanniti
nam  pannapenti  .  rupi  ca  arupi  ca  atta  hoti  .pe. Nevarupinarupi
atta  hoti  .  antava  atta  hoti  .  anantava  atta  hoti .
Antava   ca   anantava   ca   atta  hoti  .  nevantava  nanantava
atta hoti arogo param marana asanniti nam pannapenti.
     {47.2}  Imehi  kho te bhikkhave samanabrahmana uddhamaghatanika 1-
asannivada    uddhamaghatana   2-   asannimattanam   pannapenti   atthahi
vatthuhi  .  ye  hi  keci bhikkhave samana va brahmana va uddhamaghatanika
asannivada    uddhamaghatana   asannimattanam   pannapenti   sabbe   te
imeheva  atthahi  vatthuhi  etesam  va  annatarena  natthi  ito  bahiddha
.pe. Yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [48]   Santi   bhikkhave   eke   samanabrahmana   uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti atthahi vatthuhi.
     {48.1}   Te   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
uddhamaghatanika           nevasanninasannivada          uddhamaghatana
nevasanninasannimattanam   pannapenti   atthahi   vatthuhi   .   rupi  atta
hoti   arogo   param   marana   nevasanninasanniti   nam   pannapenti .
@Footnote: 1 Yu. uddhamaghatanika. 2 Yu. uddhamaghatana.
Arupi  atta  hoti  .pe.  rupi  ca  arupi ca atta hoti. Nevarupinarupi
atta  hoti  .  antava  atta  hoti  .  anantava  atta  hoti .
Antava   ca   anantava   ca   atta   hoti   .  nevantavananantava
atta     hoti     arogo     parammarana    nevasanninasanniti    nam
pannapenti.
     {48.2}  Imehi  kho  te  bhikkhave  samanabrahmana uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti  atthahi  vatthuhi  .  ye  hi keci bhikkhave samana va brahmana
va       uddhamaghatanika      nevasanninasannivada      uddhamaghatana
nevasanninasannimattanam    pannapenti   sabbe   te   imeheva   atthahi
vatthuhi   etesam   va   annatarena  natthi  ito  bahiddha  .pe.  yehi
tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [49]  Santi  bhikkhave  eke  samanabrahmana  ucchedavada  sato
sattassa   ucchedam  vinasam  vibhavam  pannapenti  sattahi  vatthuhi  .  te  ca
bhonto    samanabrahmana   kimagamma   kimarabbha   ucchedavada   sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti  sattahi  vatthuhi  .  idha
bhikkhave  ekacco  samano  va  brahmano  va  evamvadi hoti evamditthi
yato   kho  bho  ayam  atta  rupi  catummahabhutiko  matapettikasambhavo
kayassa   bheda   ucchijjati  vinassati  na  hoti  parammarana  ettavata
kho   bho   ayam  atta  samma  samucchinno  hotiti  .  ittheke  sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti   .  tamanno  evamaha
Atthi   kho   bho   eso   atta   yam   tvam   vadesi  neso  natthiti
vadami   no  ca  kho  bho  ayam  atta  ettavata  samma  samucchinno
hoti   atthi   kho   bho   anno   atta   dibbo   rupi  kamavacaro
kavalinkaraharabhakkho    tam    tvam   na   janasi   na   passasi   tamaham
janami   passami   so   kho   bho   atta   yato   kayassa  bheda
ucchijjati   vinassati   na   hoti   param   marana   ettavata  kho  bho
ayam   atta   samma   samucchinno  hotiti  .  ittheke  sato  sattassa
ucchedam vinasam vibhavam pannapenti.
     {49.1}   Tamanno  evamaha  atthi  kho  bho  eso  atta  yam
tvam  vadesi  neso  natthiti  vadami  no ca kho bho ayam atta ettavata
samma   samucchinno   hoti  atthi  kho  bho  anno  atta  dibbo  rupi
manomayo   sabbangapaccangi   ahinindriyo   tam   tvam   na   janasi   na
passasi   tamaham   janami  passami  so  kho  bho  atta  yato  kayassa
bheda   ucchijjati   vinassati   na   hoti   parammarana  ettavata  kho
bho  ayam  atta  samma  samucchinno  hotiti  .  ittheke  sato sattassa
ucchedam vinasam vibhavam pannapenti.
     {49.2}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam atta ettavata
samma   samucchinno   hoti   atthi   kho   bho  anno  atta  sabbaso
rupasannanam         samatikkama         patighasannanam        atthangama
@Footnote:Si. Yu. tam tvam (catusu thanesu).
Nanattasannanam         amanasikara        ananto        akasoti
akasanancayatanupago     yam    tvam    na    janasi    na    passasi
tamaham   janami   passami   so   kho   bho   atta   yato   kayassa
bheda    ucchijjati    vinassati    na   hoti   parammarana   ettavata
kho   bho   ayam   atta   samma   samucchinno   hotiti   .  ittheke
sato sattassa ucchedam vinasam vibhavam pannapenti.
     {49.3}   Tamanno   evamaha   atthi   kho  bho  eso  atta
yam   tvam  vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam  atta
ettavata    samma   samucchinno   hoti   atthi   kho   bho   anno
atta      sabbaso      akasanancayatanam     samatikkamma     anantam
vinnananti   vinnanancayatanupago   yam   tvam   na   janasi   na  passasi
tamaham   janami   passami  so  kho  bho  atta  yato  kayassa  bheda
ucchijjati   vinassati   na   hoti   parammarana   ettavata   kho   bho
ayam   atta   samma   samucchinno  hotiti  .  ittheke  sato  sattassa
ucchedam vinasam vibhavam pannapenti.
     {49.4}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami no ca kho bho ayam atta ettavata samma
samucchinno  hoti  atthi  kho  bho  anno  atta sabbaso vinnanancayatanam
samatikkamma   natthi   kinciti   akincannayatanupago   yam  tvam  na  janasi
na  passasi  tamaham  janami  passami  so  kho  bho  atta  yato kayassa
bheda    ucchijjati    vinassati    na   hoti   parammarana   ettavata
Kho   bho   ayam  atta  samma  samucchinno  hotiti  .  ittheke  sato
sattassa ucchedam vinasam vibhavam pannapenti.
     {49.5}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam atta ettavata
samma   samucchinno   hoti   atthi   kho   bho  anno  atta  sabbaso
akincannayatanam      samatikkamma     1-     nevasannanasannayatanupago
yam  tvam  na  janasi  na  passasi tamaham janami passami so kho bho ayam 2-
atta   yato  kayassa  bheda  ucchijjati  vinassati  na  hoti  parammarana
ettavata  kho  bho  ayam  atta  samma  samucchinno hotiti. Ittheke
sato sattassa ucchedam vinasam vibhavam pannapenti.
     {49.6}  Imehi  kho  te  bhikkhave  samanabrahmana  ucchedavada
sato  sattassa  ucchedam  vinasam  vibhavam  pannapenti  sattahi  vatthuhi . Ye
hi  keci  bhikkhave  samana  va  brahmana va ucchedavada sato sattassa
ucchedam  vinasam  vibhavam  pannapenti  sabbe te imeheva sattahi vatthuhi .p.
Yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [50]  Santi  bhikkhave  eke  samanabrahmana ditthadhammanibbanavada
sato      sattassa      paramaditthadhammanibbanam     pannapenti     pancahi
vatthuhi   .   te   ca   bhonto   samanabrahmana   kimagamma  kimarabbha
@Footnote: 1 Yu. santametam panitametanti neva-go. 2 Si. Yu. ayanti patho
@na dissati.
Ditthadhammanibbanavada      sato      sattassa      paramaditthadhammanibbanam
pannapenti pancahi vatthuhi.
     {50.1}   Idha   bhikkhave  ekacco  samano  va  brahmano  va
evamvadi   hoti   evamditthi   yato   kho   bho   ayam   atta  pancahi
kamagunehi    samappito    samangibhuto    paricareti   ettavata   kho
bho    ayam    atta    paramaditthadhammanibbanappatto   1-   hotiti  .
Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.2}   Tamanno  evamaha  atthi  kho  bho  eso  atta  yam
tvam  vadesi  neso  natthiti  vadami  no ca kho bho ayam atta ettavata
paramaditthadhammanibbanappatto  hoti  tam  kissa  hetu  kama  hi bho anicca
dukkha     viparinamadhamma    tesam    viparinamannathabhava    uppajjanti
sokaparidevadukkhadomanassupayasa   yato  kho  bho  ayam  atta  vivicceva
kamehi    vivicca    akusalehi   dhammehi   savitakkam   savicaram   vivekajam
pitisukham    pathamam   jhanam   upasampajja   viharati   ettavata   kho   bho
ayam   atta   paramaditthadhammanibbanappatto   hotiti   .  ittheke  sato
sattassa paramaditthadhammanibbanam pannapenti.
     {50.3}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam atta ettavata
paramaditthadhammanibbanappatto  hoti  tam  kissa  hetu  yadeva  tattha  vitakkitam
vicaritam  etena  etam  olarikam  akkhayati  yato  kho  bho  ayam atta
@Footnote: 1 paramaditthadhammanibbanam pattotipi patho.
Vitakkavicaranam   vupasama   ajjhattam   sampasadanam   cetaso   ekodibhavam
avitakkam   avicaram   samadhijam   pitisukham   dutiyam   jhanam  upasampajja  viharati
ettavata    kho    bho    ayam   atta   paramaditthadhammanibbanappatto
hotiti. Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.4}   Tamanno  evamaha  atthi  kho  bho  eso  atta  yam
tvam  vadesi  neso  natthiti  vadami  no ca kho bho ayam atta ettavata
paramaditthadhammanibbanappatto    hoti   tam   kissa   hetu   yadeva   tattha
pitigatam    cetaso    ubbilavitattam    etenetam   olarikam   akkhayati
yato  kho  bho  ayam  atta  pitiya  ca  viraga  upekkhako  ca  viharati
sato   ca   sampajano   sukhanca   kayena   patisamvedeti   yantam  ariya
acikkhanti   upekkhako   satima   sukhavihariti   tatiyam   jhanam  upasampajja
viharati   ettavata   kho  bho  ayam  atta  paramaditthadhammanibbanappatto
hotiti. Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.5}   Tamanno   evamaha   atthi   kho  bho  eso  atta
yam   tvam  vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam  atta
ettavata      paramaditthadhammanibbanappatto     hoti     tam     kissa
hetu   yadeva   tattha   sukhamiti  cetaso  abhogo  etenetam  olarikam
akkhayati  yato  kho  bho  ayam  atta  sukhassa  ca  pahana  dukkhassa  ca
pahana    pubbe    va   somanassadomanassanam   atthangama   adukkhamasukham
upekkhasatiparisuddhim      catuttham      jhanam      upasampajja     viharati
Ettavata    kho    bho    ayam   atta   paramaditthadhammanibbanappatto
hotiti. Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.6} Imehi kho te bhikkhave samanabrahmana ditthadhammanibbanavada
sato  sattassa  paramaditthadhammanibbanam  pannapenti  pancahi  vatthuhi . Ye hi
keci  bhikkhave  samana  va  brahmana  va  ditthadhammanibbanavada  sato
sattassa   paramaditthadhammanibbanam  pannapenti  sabbe  te  imeheva  pancahi
vatthuhi .pe. Yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     {50.7}  Imehi  kho  te  bhikkhave  samanabrahmana aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti  catucattalisaya  vatthuhi  .  ye  hi  keci  bhikkhave  samana va
brahmana   va   aparantakappika   aparantanuditthino   aparantam  arabbha
anekavihitani  adhimuttipadani  abhivadanti  sabbe te imeheva catucattalisaya
vatthuhi .pe. Ye hi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     {50.8}  Imehi  kho  te bhikkhave samanabrahmana pubbantakappika ca
aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya vatthuhi.
     {50.9} Ye hi keci bhikkhave samana va brahmana va pubbantakappika
va  aparantakappika  va pubbantaparantakappika va pubbantaparantanuditthino
pubbantaparantam        arabbha       anekavihitani       adhimuttipadani
Abhivadanti  sabbe  te imeheva dvasatthiya vatthuhi etesam va  annatarena
natthi ito bahiddha.
     {50.10}  Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha  evamgatika  bhavanti  evam  abhisamparayati .
Tanca  tathagato  pajanati  tato  ca  uttaritaram  pajanati  tanca  pajananam
na  paramasati  aparamasato  cassa  paccattanneva  nibbuti  vidita  vedananam
samudayanca   atthangamanca   assadanca   adinavanca   nissarananca   yathabhutam
viditva. Anupada vimutto bhikkhave tathagato.
     {50.11}  Ime  kho te bhikkhave dhamma gambhira duddasa duranubodha
santa   panita   atakkavacara   nipuna   panditavedaniya  ye  tathagato
sayam   abhinna   sacchikatva  pavedeti  yehi  tathagatassa  yathabhuccam  vannam
samma vadamana vadeyyum.
     [51]   Tatra   bhikkhave   ye   te  samanabrahmana  sassatavada
sassatam   attananca   lokanca   pannapenti   catuhi   vatthuhi  tadapi  tesam
bhavatam    samanabrahmananam    ajanatam    apassatam   vedayitam   tanhagatanam
paritassitam vipphanditameva 1-.
     [52]   Tatra  bhikkhave  ye  te  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca   pannapenti   catuhi  vatthuhi  tadapi  tesam  bhavatam  samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
@Footnote: 1 Si. paritasitavipphanditameva.
     [53]   Tatra   bhikkhave   ye  te  samanabrahmana  antanantika
antanantam   lokassa   pannapenti   catuhi   vatthuhi   tadapi   tesam  bhavatam
samanabrahmananam   ajanatam   apassatam   vedayitam   tanhagatanam   paritassitam
vipphanditameva.
     [54]   Tatra  bhikkhave  ye  te  samanabrahmana  amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam    catuhi   vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [55]  Tatra  bhikkhave  ye  te  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam    attananca    lokanca    pannapenti    dvihi   vatthuhi
tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam   vedayitam
tanhagatanam paritassitam vipphanditameva.
     [56]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   attharasahi   vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [57]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi    tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam
vedayitam tanhagatanam paritassitam vipphanditameva.
     [58]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi    tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam
vedayitam tanhagatanam paritassitam vipphanditameva.
     [59]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti    atthahi    vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [60]  Tatra  bhikkhave  ye  te  samanabrahmana ucchedavada sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti   sattahi   vatthuhi  tadapi
tesam   bhavatam   samanabrahmananam   ajanatam  apassatam  vedayitam  tanhagatanam
paritassitam vipphanditameva.
     [61]  Tatra  bhikkhave  ye te samanabrahmana ditthadhammanibbanavada
sato      sattassa      paramaditthadhammanibbanam     pannapenti     pancahi
vatthuhi    tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam
vedayitam tanhagatanam paritassitam vipphanditameva.
     [62]   Tatra   bhikkhave  ye  te  samanabrahmana  aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   catucattalisaya   vatthuhi   tadapi  tesam  bhavatam  samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [63]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
ca  aparantakappika  ca  pubbantaparantakappika  ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya   vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam   ajanatam
apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [64]  Tatra  bhikkhave  ye  te  samanabrahmana sassatavada sassatam
attananca lokanca pannapenti catuhi vatthuhi tadapi phassapaccaya.
     [65]   Tatra   bhikkhave  ye  te  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca pannapenti catuhi vatthuhi tadapi phassapaccaya.
     [66]   Tatra   bhikkhave   ye   te  samanabrahmana  antanantika
antanantam lokassa pannapenti catuhi vatthuhi tadapi phassapaccaya.
     [67]   Tatra  bhikkhave  ye  te  samanabrahmana  amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam catuhi vatthuhi tadapi phassapaccaya.
     [68]  Tatra  bhikkhave  ye  te  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam   attananca   lokanca   pannapenti   dvihi  vatthuhi  tadapi
phassapaccaya.
     [69]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
Abhivadanti attharasahi vatthuhi tadapi phassapaccaya.
     [70]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi tadapi phassapaccaya.
     [71]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi tadapi phassapaccaya.
     [72]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti atthahi vatthuhi tadapi phassapaccaya.
     [73]  Tatra  bhikkhave  ye  te  samanabrahmana ucchedavada sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti   sattahi   vatthuhi  tadapi
phassapaccaya.
     [74]  Tatra  bhikkhave  ye te samanabrahmana ditthadhammanibbanavada
sato   sattassa   paramaditthadhammanibbanam   pannapenti  pancahi  vatthuhi  tadapi
phassapaccaya.
     [75]   Tatra   bhikkhave  ye  te  samanabrahmana  aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti catucattalisaya vatthuhi tadapi phassapaccaya.
     [76]  Tatra  bhikkhave  ye  te  samanabrahmana  pubbantakappika ca
Aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya vatthuhi tadapi phassapaccaya.
     [77]  Tatra  bhikkhave  ye  te  samanabrahmana sassatavada sassatam
attananca   lokanca   pannapenti   catuhi   vatthuhi   te   vata  annatra
phassa patisamvedissantiti netam thanam vijjati.
     [78]   Tatra  bhikkhave  ye  te  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca    pannapenti    catuhi   vatthuhi   te   vata   annatra   phassa
patisamvedissantiti netam thanam vijjati.
     [79]   Tatra   bhikkhave   ye  te  samanabrahmana  antanantika
antanantam   lokassa   pannapenti   catuhi   vatthuhi   te   vata  annatra
phassa patisamvedissantiti netam thanam vijjati.
     [80]   Tatra  bhikkhave  ye  te  samanabrahmana  amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam   catuhi  vatthuhi  te  vata  annatra  phassa  patisamvedissantiti
netam thanam vijjati.
     [81]  Tatra  bhikkhave  ye  te  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam    attananca    lokanca    pannapenti    dvihi   vatthuhi
te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [82]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti  attharasahi  vatthuhi  te  vata  annatra  phassa  patisamvedissantiti
netam thanam vijjati.
     [83]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
sannivada   uddhamaghatana   sannimattanam   pannapenti   solasahi   vatthuhi
te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [84]   Tatra   bhikkhave   ye  te  samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [85]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti   atthahi   vatthuhi  te  vata  annatra  phassa  patisamvedissantiti
netam thanam vijjati.
     [86]  Tatra  bhikkhave  ye  te  samanabrahmana ucchedavada sato
sattassa   ucchedam   vinasam   vibhavam  pannapenti  sattahi  vatthuhi  te  vata
annatra phassa patisamvedissantiti netam thanam vijjati.
     [87]  Tatra  bhikkhave  ye te samanabrahmana ditthadhammanibbanavada
sato    sattassa    paramaditthadhammanibbanam    pannapenti   pancahi   vatthuhi
te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [88]   Tatra   bhikkhave  ye  te  samanabrahmana  aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti    catucattalisaya    vatthuhi    te    vata   annatra   phassa
patisamvedissantiti ne thanam vijjati.
     [89]  Tatra  bhikkhave  ye  te  samanabrahmana  pubbantakappika ca
aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya   vatthuhi   te   vata  annatra  phassa  patisamvedissantiti  ne
thanam vijjati.
     [90]  Tatra  bhikkhave  ye  te  samanabrahmana sassatavada sassatam
attananca  lokanca  pannapenti  catuhi  vatthuhi  yepi  te  samanabrahmana
ekaccasassatika     ekaccaasassatika    yepi    te    samanabrahmana
antanantika   yepi   te   samanabrahmana  amaravikkhepika  yepi  te
samanabrahmana     adhiccasamuppannika     yepi    te    samanabrahmana
pubbantakappika     yepi     te     samanabrahmana     uddhamaghatanika
sannivada   yepi   te   samanabrahmana   uddhamaghatanika   asannivada
yepi    te    samanabrahmana    uddhamaghatanika   nevasanninasannivada
yepi   te   samanabrahmana   ucchedavada   yepi  te  samanabrahmana
ditthadhammanibbanavada         yepi        te        samanabrahmana
aparantakappika    yepi    te    samanabrahmana    pubbantakappika   ca
Aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya   vatthuhi   sabbe  te  chahi  phassayatanehi  phussaphussa  1-
patisamvedenti   .  tesam  vedanapaccaya  tanha  tanhapaccaya  upadanam
upadanapaccaya    bhavo    bhavapaccaya   jati   jatipaccaya   jaramaranam
sokaparidevadukkhadomanassupayasa sambhavanti.
     {90.1}  Yato  kho  bhikkhave  bhikkhu  channam  phassayatananam samudayanca
atthangamanca   assadanca   adinavanca  nissarananca  yathabhutam  pajanati .
Ayam  imehi  sabbeheva  uttaritaram  pajanati. Ye hi keci bhikkhave samana
va    brahmana    va   pubbantakappika   va   aparantakappika   va
pubbantaparantakappika    va    pubbantaparantanuditthino   pubbantaparantam
arabbha   anekavihitani   adhimuttipadani  abhivadanti  sabbe  te  imeheva
dvasatthiya   vatthuhi   antojalikata   ettha   sita  va  ummujjamana
ummujjanti    ettha   pariyapanna   antojalikata   va   ummujjamana
ummujjanti
     {90.2}  seyyathapi  bhikkhave  dakkho kevatto va kevattantevasi
va    sukhumacchiddakena   2-   jalena   parittam   udakarahadam  otthareyya
tassa   evamassa   ye   kho   keci   imasmim   udakarahade   olarika
pana     sabbepete     antojalikata     ettha     sita     va
@Footnote: 1 Si. phussa phussa. atthakathayam phussa phussa. 2 Si. sukhumacchinnena.
@A. sukhumacchikena.
Ummujjamana    ummujjanti   ettha   pariyapanna   antojalikata   va
ummujjamana  ummujjantiti  evameva  kho  bhikkhave  ye  hi  keci samana
va    brahmana    va   pubbantakappika   va   aparantakappika   va
pubbantaparantakappika           va          pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
sabbe   te   imeheva   dvasatthiya   vatthuhi   antojalikata  ettha
sita   va  ummujjamana  ummujjanti  ettha  pariyapanna  antojalikata
va ummujjamana ummujjanti.
     {90.3}   Ucchinnabhavanettiko  bhikkhave  tathagatassa  kayo  titthati
yavassa  kayo  thassati  tava  nam  dakkhanti  devamanussa  kayassa  bheda
uddham  jivitapariyadana  na  nam  dakkhanti  devamanussa  seyyathapi  bhikkhave
ambapindiya   vantacchinnaya   yani  kanici  ambani  vantapatibandhani  1-
sabbani  tani  tadanvayani  bhavanti evameva kho bhikkhave ucchinnabhavanettiko
tathagatassa  kayo titthati yavassa kayo thassati tava nam dakkhanti devamanussa
kayassa bheda uddham jivitapariyadana na nam dakkhanti devamanussati.
     {90.4}  Evam vutte ayasma anando bhagavantam etadavoca acchariyam
bhante  abbhutam  2-  bhante konamo ayam bhante dhammapariyayoti. Tasmatiha
tvam  ananda  imam  dhammapariyayam  atthajalantipi  nam  dharehi  dhammajalantipi
nam   dharehi   brahmajalantipi   nam   dharehi  ditthijalantipi  nam  dharehi
@Footnote: 1 Si. vantupanibandhanani. 2 Si. Yu. abbhutam.
Anuttaro   sangamavijayotipi   nam   dharehiti   .   idamavoca  bhagava .
Attamana   te   bhikkhu  bhagavato  bhasitam  abhinandunti  .  imasmim  ca  pana
veyyakaranasmim bhannamane dasasahassi 1- lokadhatu akampitthati.
                 Brahmajalasuttam pathamam nitthitam.
                              ------------
@Footnote:Si. sahassi.



             The Pali Tipitaka in Roman Character Volume 9 page 1-60. https://84000.org/tipitaka/read/roman_read.php?B=9&A=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=1&items=90              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]