ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1211]  Katīhi  nu  kho  bhante  aṅgehi  samannāgato  bhikkhu nālaṃ
adhikaraṇaṃ vūpasametunti.
     {1211.1}    Pañcahupāli   aṅgehi   samannāgato   bhikkhu   nālaṃ
adhikaraṇaṃ   vūpasametuṃ   .   katamehi   pañcahi   .   āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho  upāli  pañcahaṅgehi  samannāgato  bhikkhu  nālaṃ
adhikaraṇaṃ vūpasametuṃ.
     {1211.2}    Pañcahupāli    aṅgehi   samannāgato   bhikkhu   alaṃ
adhikaraṇaṃ    vūpasametuṃ    .   katamehi   pañcahi   .   āpattiṃ   jānāti
āpattisamuṭṭhānaṃ      jānāti      āpattiyā      payogaṃ     jānāti
āpattiyā    vūpasamaṃ   jānāti   āpattiyā   vinicchayakusalo   hoti  .
Imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu  alaṃ  adhikaraṇaṃ
vūpasametuṃ.
     {1211.3}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
@Footnote: 1 sabbattha ubbāhikavaggo niṭṭhito navamoti dissati. ito paraṃpi taṃtaṃvaggāvasāne
@niṭṭhitoti vemajjhe likhiyati .  2 Ma. chandāgatiṃ .  3 Ma. āpattiṃ .  4 Po.
@adhikaraṇā.

--------------------------------------------------------------------------------------------- page492.

Nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . adhikaraṇaṃ na jānāti adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo hoti 1- . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.4} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . adhikaraṇaṃ jānāti adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti . Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.5} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati alajjī ca hoti. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.6} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati lajjī ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.7} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . Chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ @Footnote: 1 Ma. adhikaraṇassa na vinicchayakusalo hoti.

--------------------------------------------------------------------------------------------- page493.

Gacchati appassuto ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.8} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati bahussuto ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.9} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.10} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.11} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati akusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.12} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ

--------------------------------------------------------------------------------------------- page494.

Vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati kusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.13} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati puggalagaru hoti no saṅghagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.14} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati saṅghagaru hoti no puggalagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. {1211.15} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati āmisagaru hoti no saddhammagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu nālaṃ adhikaraṇaṃ vūpasametuṃ. {1211.16} Pañcahupāli aṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati saddhammagaru hoti

--------------------------------------------------------------------------------------------- page495.

No āmisagaru . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu alaṃ adhikaraṇaṃ vūpasametuṃ. [1212] Katīhi nu kho bhante ākārehi saṅgho bhijjatīti . Pañcahupāli ākārehi saṅgho bhijjati . katamehi pañcahi . Kammena uddesena voharanto anussāvanena salākagāhena . Imehi kho upāli pañcahākārehi saṅgho bhijjatīti. [1213] Saṅgharājīti 1- bhante vuccati kittāvatā nu kho bhante saṅgharāji hoti no ca saṅghabhedo kittāvatā ca pana saṅgharāji ceva hoti saṅghabhedo cāti . paññattetaṃ upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattaṃ evaṃ suppaññatte kho upāli mayā sikkhāpade āgantukā bhikkhū āgantukavatte na vattanti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . paññattetaṃ upāli mayā āvāsikānaṃ bhikkhūnaṃ āvāsikavattaṃ evaṃ suppaññatte kho upāli mayā sikkhāpade āvāsikā bhikkhū āvāsikavatte na vattanti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . Paññattetaṃ upāli mayā bhikkhūnaṃ bhattagge bhattaggavattaṃ yathāvuḍḍhaṃ yathārattaṃ yathāpaṭirūpaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ evaṃ suppaññatte kho upāli mayā sikkhāpade navā bhikkhū bhattagge therānaṃ bhikkhūnaṃ āsanaṃ paṭibāhanti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo. {1213.1} Paññattetaṃ upāli mayā bhikkhūnaṃ @Footnote: 1 Ma. Yu. saṅgharāji saṅgharājīti.

--------------------------------------------------------------------------------------------- page496.

Senāsane senāsanavatataṃ yathāvuḍḍhaṃ yathārattaṃ yathāpaṭirūpaṃ evaṃ suppaññatte kho upāli mayā sikkhāpade navā bhikkhū therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhanti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo . paññattetaṃ upāli mayā bhikkhūnaṃ antosīmāya ekaṃ uposathaṃ ekaṃ pavāraṇaṃ ekaṃ saṅghakammaṃ ekaṃ kammākammaṃ evaṃ suppaññatte kho upāli mayā sikkhāpade tattheva antosīmāya āveṇibhāvaṃ 1- karitvā gaṇaṃ bandhitvā āveṇi uposathaṃ karonti āveṇi pavāraṇaṃ karonti āveṇi saṅghakammaṃ karonti āveṇi kammākammāni karonti evampi kho upāli saṅgharāji ceva hoti saṅghabhedo cāti. Adhikaraṇavūpasamavaggo dasamo. Tassuddānaṃ [1214] Āpatti 2- adhikaraṇaṃ chandā appassutena ca vatthuñca akusalo ca puggalo āmisena ca bhijjati saṅgharāji ca saṅghabhedo tatheva cāti.


             The Pali Tipitaka in Roman Character Volume 8 page 491-496. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9947&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9947&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1211&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1211              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]