ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [115]  Surāmerayapāne  pācittiyaṃ  kattha  paññattanti. Kosambiyā
paññattaṃ   .   kaṃ  ārabbhāti  .  āyasmantaṃ  sāgataṃ  ārabbha  .  kismiṃ
vatthusminti   .   āyasmā   sāgato   majjaṃ   pivi   tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti    siyā    kāyato   samuṭṭhāti   na   vācato   na   cittato
siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe.
     [116]  Aṅgulipatodake  pācittiyaṃ  kattha  paññattanti . Sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .   chabbaggiyā   bhikkhū   bhikkhuṃ   aṅgulipatodakena   hāsesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato .pe.
     [117]   Udake  hassadhamme  1-  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sattarasavaggiye  bhikkhū
ārabbha   .   kismiṃ   vatthusminti   .  sattarasavaggiyā  bhikkhū  aciravatiyā
nadiyā   udake   kīḷiṃsu   tasmiṃ   vatthusmiṃ  .  ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ    ekena    samuṭṭhānena   samuṭṭhāti   kāyato   ca
@Footnote: 1 Po. hasanadhamme. Ma. hasadhamme. Yu. hāsadhamme.

--------------------------------------------------------------------------------------------- page49.

Cittato ca samuṭṭhāti na vācato .pe. [118] Anādariye pācittiyaṃ kattha paññattanti . kosambiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo anādariyaṃ akāsi tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [119] Bhikkhuṃ bhiṃsāpentassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. [120] Jotiṃ samādahitvā visibbentassa pācittiyaṃ kattha paññattanti . bhaggesu paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū jotiṃ samādahitvā visibbesuṃ tasmiṃ vatthusmiṃ . ekā paññatti dve anuppaññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [121] Orenaḍḍhamāsaṃ nhāyantassa pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū rājānaṃpi passitvā

--------------------------------------------------------------------------------------------- page50.

Na mattaṃ jānitvā nhāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti cha anuppaññattiyo . sabbattha paññatti padesapaññattīti . Padesapaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe. [122] Anādayitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . Kismiṃ vatthusminti . sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake) .pe. [123] Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhārakaṃ 1- paribhuñjantassa pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhārakaṃ paribhuñji tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe. [124] Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattanti . @Footnote: 1 Ma. appaccuddhāraṇaṃ.

--------------------------------------------------------------------------------------------- page51.

Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti . chabbaggiyā bhikkhū bhikkhūnaṃ pattaṃpi cīvaraṃpi nisīdanaṃpi 1- sūcigharaṃpi kāyabandhanaṃpi apanidhesuṃ tasmiṃ vatthusmiṃ . Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe. Surāmerayavaggo chaṭṭho. Tassuddānaṃ [125] Suraṃ aṅgulipatode udake ca anādare bhikkhuṃ vā bhiṃsāpanañca jotiñca nhānadubbaṇṇa- karaṇaṃ vikappañceva cīvaraṃ apanidhena cāti 2-. -----------


             The Pali Tipitaka in Roman Character Volume 8 page 48-51. https://84000.org/tipitaka/read/roman_read.php?B=8&A=983&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=983&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=115&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=115              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]