ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1208]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
ubbāhikāya na sammannitabboti.
     {1208.1}   Pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
na  sammannitabbo  .  katamehi  pañcahi . Na atthakusalo hoti na dhammakusalo
hoti  na  niruttikusalo hoti na byañjanakusalo hoti na pubbāparakusalo hoti.
Imehi   kho   upāli   pañcahaṅgehi  samannāgato  bhikkhu  ubbāhikāya  na
sammannitabbo   .   pañcahupāli  aṅgehi  samannāgato  bhikkhu  ubbāhikāya
sammannitabbo   .   katamehi   pañcahi   .  atthakusalo  hoti  dhammakusalo
hoti    niruttikusalo    hoti    byañjanakusalo    hoti   pubbāparakusalo
@Footnote: 1 Ma. paccavekkhitā. 2 Po. ṭhapetabbaṃ. Ma. ṭhapetabbā. 3 Po. sākacchā.

--------------------------------------------------------------------------------------------- page486.

Hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. {1208.2} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . katamehi pañcahi . kodhano hoti kodhābhibhūto makkhī hoti makkhābhibhūto palāsī hoti palāsābhibhūto issukī hoti issābhibhūto sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . pañcahupāli aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo . katamehi pañcahi . na kodhano hoti na kodhābhibhūto na makkhī hoti na makkhābhibhūto na palāsī hoti na palāsābhibhūto na issukī hoti na issābhibhūto asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. {1208.3} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . katamehi pañcahi . kuppati byāpajjati patitthīyati kopaṃ janeti akkhamo hoti appadakkhiṇaggāhī anusāsaniṃ 1-. Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . pañcahupāli aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo . katamehi pañcahi . na kuppati na byāpajjati na patitthīyati na kopaṃ janeti khamo hoti padakkhiṇaggāhī anusāsaniṃ 1-. Imehi kho upāli @Footnote: 1 Yu. anusāsanī.

--------------------------------------------------------------------------------------------- page487.

Pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. {1208.4} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . katamehi pañcahi . pasāretā 1- hoti no sāretā anokāsakammaṃ kārāpetvā vattā 2- hoti na yathādhamme yathāvinaye yathāpattiyā codetā hoti na yathādhamme yathāvinaye yathāpattiyā kāretā hoti na yathādiṭṭhiyā byākatā hoti . Imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . pañcahupāli aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo . katamehi pañcahi . sāretā hoti no pasāretā 1- okāsakammaṃ kārāpetvā vattā 2- hoti yathādhamme yathāvinaye yathāpattiyā codetā hoti yathādhamme yathāvinaye yathāpattiyā kāretā hoti yathādiṭṭhiyā byākatā hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. {1208.5} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati alajjī ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . pañcahupāli aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati @Footnote: 1 Po. apasāretā . 2 Ma. Yu. pavattā.

--------------------------------------------------------------------------------------------- page488.

Lajjī ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo. {1208.6} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati akusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya na sammannitabbo . pañcahupāli aṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati kusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabboti. [1209] Katīhi nu kho bhante aṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati 1- . pañcahupāli aṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . katamehi pañcahi . suttaṃ na jānāti suttānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca ṭhānāṭhānakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . Pañcahupāli aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati . katamehi pañcahi . suttaṃ jānāti suttānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti ṭhānāṭhānakusalo @Footnote: 1 gacchatīti yuttataraṃ.

--------------------------------------------------------------------------------------------- page489.

Ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. {1209.1} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . katamehi pañcahi . dhammaṃ na jānāti dhammānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca pubbāparakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . pañcahupāli aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati . katamehi pañcahi . Dhammaṃ jānāti dhammānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti pubbāparakusalo ca hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. {1209.2} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . katamehi pañcahi . Vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . pañcahupāli aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati . katamehi pañcahi . Vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati.

--------------------------------------------------------------------------------------------- page490.

{1209.3} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . katamehi pañcahi . āpattiṃ na jānāti āpattisamuṭṭhānaṃ na jānāti āpattiyā payogaṃ na jānāti āpattiyā vūpasamaṃ na jānāti na āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . pañcahupāli aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati . katamehi pañcahi . Āpattiṃ jānāti āpattisamuṭṭhānaṃ jānāti āpattiyā payogaṃ jānāti āpattiyā vūpasamaṃ jānāti āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati. {1209.4} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . katamehi pañcahi . adhikaraṇaṃ na jānāti adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu bālotveva saṅkhaṃ gacchati . Pañcahupāli aṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchati . Katamehi pañcahi . adhikaraṇaṃ jānāti adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu paṇḍitotveva saṅkhaṃ gacchatīti.

--------------------------------------------------------------------------------------------- page491.

Ubbāhikavaggo navamo 1-. Tassuddānaṃ [1210] Anatthakusalo ceva kodhano kuppatī ca yo pasāretā chandāgati 2- na kusalo tatheva ca suttaṃ dhammañca vatthuñca āpatti 3- adhikaraṇaṃ 4- dve dve pakāsitā sabbe kaṇhasukkaṃ vijānathāti.


             The Pali Tipitaka in Roman Character Volume 8 page 485-491. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9828&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9828&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1208&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=114              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1208              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]