ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1193]   Kati  nu  kho  bhante  musāvādāti  .  pañcime  upāli
musāvādā   .   katame   pañca   .   atthi   musāvādo  pārājikagāmī
atthi   musāvādo   saṅghādisesagāmī   atthi   musāvādo   thullaccayagāmī
atthi   musāvādo   pācittiyagāmī   atthi   musāvādo   dukkaṭagāmīti .
Ime kho upāli pañca musāvādāti.
     [1194]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe    uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa   alaṃ   bhikkhu
@Footnote: 1 Po. Ma. Yu. vaṇṇitaṃ.
Mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ   mā  vivādanti  omadditvā
saṅghena   uposatho   vā   pavāraṇā   vā   kātabbāti  .  pañcahupāli
aṅgehi   samannāgatassa   bhikkhuno   saṅghamajjhe   uposathaṃ   vā  pavāraṇaṃ
vā   ṭhapentassa   alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā  kalahaṃ  mā  viggahaṃ
mā    vivādanti    omadditvā   saṅghena   uposatho   vā   pavāraṇā
vā   kātabbā   .   katamehi   pañcahi   .   alajjī  ca  hoti  bālo
ca     apakatatto     ca    cāvanādhippāyo    vattā    hoti    no
vuṭṭhānādhippāyo   .   imehi   kho  upāli  pañcahaṅgehi  samannāgatassa
bhikkhuno   saṅghamajjhe   uposathaṃ   vā   pavāraṇaṃ   vā   ṭhapentassa  alaṃ
bhikkhu   mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  omadditvā
saṅghena uposatho vā pavāraṇā vā kātabbā.
     {1194.1}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
saṅghamajjhe  uposathaṃ  vā  pavāraṇaṃ  vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā
kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā
vā   kātabbā   .   katamehi  pañcahi  .  aparisuddhakāyasamācāro  hoti
aparisuddhavacīsamācāro  hoti  aparisuddhājīvo  hoti  bālo  hoti abyatto
bhaṇḍanakārako   hoti   kalahakārako  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatassa  bhikkhuno  saṅghamajjhe  uposathaṃ  vā  pavāraṇaṃ  vā ṭhapentassa
alaṃ  bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena
Uposatho vā pavāraṇā vā kātabbāti.
     [1195]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
anuyogo    na   dātabboti   .   pañcahupāli   aṅgehi   samannāgatassa
bhikkhuno  anuyogo  na  dātabbo  .  katamehi  pañcahi . Āpattānāpattiṃ
na    jānāti    lahukagarukaṃ   āpattiṃ   na   jānāti   sāvasesānavasesaṃ
āpattiṃ    na    jānāti    duṭṭhullāduṭṭhullaṃ    āpattiṃ   na   jānāti
sappaṭikammaappaṭikammaṃ   āpattiṃ   na   jānāti   .   imehi  kho  upāli
pañcahaṅgehi    samannāgatassa   bhikkhuno   anuyogo   na   dātabbo  .
Pañcahupāli   aṅgehi   samannāgatassa   bhikkhuno   anuyogo  dātabbo .
Katamehi   pañcahi   .   āpattānāpattiṃ   jānāti   lahukagarukaṃ   āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ    jānāti    sappaṭikammaappaṭikammaṃ    āpattiṃ    jānāti   .
Imehi   kho   upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno  anuyogo
dātabboti.
     [1196]   Katīhi   nu   kho   bhante   ākārehi  bhikkhu  āpattiṃ
āpajjatīti   .   pañcahupāli   ākārehi   bhikkhu  āpattiṃ  āpajjati .
Katamehi     pañcahi     .    alajjitā    aññāṇatā    kukkuccapakatatā
akappiye    kappiyasaññitā    kappiye    akappiyasaññitā    .    imehi
kho   upāli   pañcahākārehi   bhikkhu   āpattiṃ  āpajjati  .  aparehipi
upāli    pañcahākārehi    bhikkhu    āpattiṃ   āpajjati   .   katamehi
Pañcahi    .    adassanena    assavanena    pasuttatā   1-   tathāsaññī
satisammosā   .   imehi   kho   upāli  pañcahākārehi  bhikkhu  āpattiṃ
āpajjatīti.
     [1197]   Kati   nu   kho   bhante  verāti  .  pañcime  upāli
verā   .   katame   pañca   .   pāṇātipāto   adinnādānaṃ  kāmesu
micchācāro   musāvādo   surāmerayamajjapamādaṭṭhānaṃ   .   imehi   kho
upāli pañca verāti.
     [1198]   Kati  nu  kho  bhante  veramaṇiyoti  .  pañcimā  upāli
veramaṇiyo   .   katamā  pañca  .  pāṇātipātā  veramaṇī  adinnādānā
veramaṇī    kāmesu    micchācārā    veramaṇī    musāvādā    veramaṇī
surāmerayamajjapamādaṭṭhānā   veramaṇī   .   imā   kho   upāli   pañca
veramaṇiyoti.
     [1199]   Kati  nu  kho  bhante  byasanānīti  .  pañcimāni  upāli
byasanāni   .   katamāni   pañca   .  ñātibyasanaṃ  bhogabyasanaṃ  rogabyasanaṃ
sīlabyasanaṃ diṭṭhibyasanaṃ. Imāni kho upāli pañca byasanānīti.
     [1200]   Kati   nu   kho  bhante  sampadāti  .  pañcimā  upāli
sampadā  .  katamā  pañca  .  ñātisampadā  bhogasampadā  ārogyasampadā
sīlasampadā     diṭṭhisampadā     .     imā    kho    upāli    pañca
sampadāti.
                  Musāvādavaggo sattamo.
@Footnote: 1 Ma. Yu. pasuttakatā.
                         Tassuddānaṃ
     [1201] Musāvādo ca omaddi    aparehi anuyogo ca
         āpattiñca aparehi             verā veramaṇīpi ca
         byasanaṃ sampadā ceva            sattamo vaggasaṅgahoti.



             The Pali Tipitaka in Roman Character Volume 8 page 476-480. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9648              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9648              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1193&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=112              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1193              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]