ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    vinaye   kho   pana   ṭhito   hoti   asaṃhīro   paṭibalo
@Footnote: 1 Ma. taṃ ādātabbaṃ upāli ... .  2 Po. bahukāro .  3 Ma. tathārūpassa.
@4 Ma. Yu. dhātā.

--------------------------------------------------------------------------------------------- page472.

Hoti ubho atthapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ pekkhetuṃ 1- pasādetuṃ . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti. {1188.1} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi pañcahi . Parisuddhakāyasamācāro hoti parisuddhavacīsamācāro hoti parisuddhājīvo hoti paṇḍito hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . aparehipi upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti. [1189] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā nānuyuñjitabbanti. {1189.1} Pañcahupāli aṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . suttaṃ na jānāti suttānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca ṭhānāṭhānakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi @Footnote: 1 Po. pekkhāpetuṃ.

--------------------------------------------------------------------------------------------- page473.

Samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . suttaṃ jānāti suttānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti ṭhānāṭhānakusalo ca hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. {1189.2} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . dhammaṃ na jānāti dhammānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca pubbāparakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . Dhammaṃ jānāti dhammānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti pubbāparakusalo ca hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. {1189.3} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgatena

--------------------------------------------------------------------------------------------- page474.

Bhikkhunā anuyuñjitabbaṃ. {1189.4} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . āpattiṃ na jānāti āpattisamuṭṭhānaṃ na jānāti āpattiyā payogaṃ na jānāti āpattiyā vūpasamaṃ na jānāti na āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . āpattiṃ jānāti āpattisamuṭṭhānaṃ jānāti āpattiyā payogaṃ jānāti āpattiyā vūpasamaṃ jānāti āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. {1189.5} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . adhikaraṇaṃ na jānāti adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo 1- hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . adhikaraṇaṃ jānāti adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ. @Footnote: 1 Ma. adhikaraṇassa na vinic ....

--------------------------------------------------------------------------------------------- page475.

Attādānavaggo pañcamo. Tassuddānaṃ [1190] Parisuddhañca kālena kāruññe 1- okāsena ca attādānaṃ adhikaraṇaṃ aparehipi vatthuñca suttaṃ dhammaṃ puna vatthuñca āpatti adhikaraṇena cāti.


             The Pali Tipitaka in Roman Character Volume 8 page 471-475. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9545&w=suttaso&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9545&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1188&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1183              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]