ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

suvibhattāni    suppavattīni    suvinicchitāni   suttaso   anubyañjanaso   idaṃ
panāvuso  kattha  vuttaṃ  bhagavatāti  iti  puṭṭho  na  sampādeti  2-  tassa
bhavanti   vattāro   iṅgha   tāva  āyasmā  vinayaṃ  pariyāpuṇassūti  itissa
bhavanti vattāro.
     {1183.6}   Codakenupāli   bhikkhunā   paraṃ  codetukāmena  ime
pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.
     [1184]   Codakena   bhante   bhikkhunā  paraṃ  codetukāmena  kati
dhamme   ajjhattaṃ   upaṭṭhāpetvā  paro  codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme  ajjhattaṃ  upaṭṭhāpetvā
paro   codetabbo   .   katame   pañca   .   kālena   vakkhāmi  no
@Footnote: 1 Ma. tathārūpassa .  2 Ma. sampāyati.
Akālena   bhūtena   vakkhāmi   no   abhūtena   saṇhena   vakkhāmi   no
pharusena   atthasañhitena  vakkhāmi  no  anatthasañhitena  mettācitto  1-
vakkhāmi    no    dosantaroti    .    codakenupāli    bhikkhunā   paraṃ
codetukāmena   ime   pañca   dhamme   ajjhattaṃ   upaṭṭhāpetvā  paro
codetabboti.
     [1185]   Codakena   bhante   bhikkhunā  paraṃ  codetukāmena  kati
dhamme   ajjhattaṃ   manasikaritvā   paro   codetabboti  .  codakenupāli
bhikkhunā   paraṃ   codetukāmena   pañca   dhamme   ajjhattaṃ   manasikaritvā
paro  codetabbo  .  katame  pañca. Kāruññatā hitesitā anukampitā 2-
āpattivuṭṭhānatā   vinayapurekkhāratā   .   codakenupāli   bhikkhunā  paraṃ
codetukāmena    ime   pañca   dhamme   ajjhattaṃ   manasikaritvā   paro
codetabboti.
     [1186]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
okāsakammaṃ   kārāpentassa  nālaṃ  okāsakammaṃ  kātunti  .  pañcahupāli
aṅgehi   samannāgatassa   bhikkhuno   okāsakammaṃ   kārāpentassa   nālaṃ
okāsakammaṃ   kātuṃ   .   katamehi   pañcahi   .  aparisuddhakāyasamācāro
hoti      aparisuddhavacīsamācāro     hoti     aparisuddhājīvo     hoti
bālo    hoti    abyatto    na   paṭibalo   anuyuñjiyamāno   anuyogaṃ
dātuṃ   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatassa  bhikkhuno
okāsakammaṃ   kārāpentassa   nālaṃ   okāsakammaṃ  kātuṃ  .  pañcahupāli
@Footnote: 1 Po. mettacittena vakkhāmi no dosantarenāti. Ma. mettācit ....
@2 Ma. Yu. anukampatā.
Aṅgehi    samannāgatassa   bhikkhuno   okāsakammaṃ   kārāpentassa   alaṃ
okāsakammaṃ   kātuṃ   .   katamehi   pañcahi   .   parisuddhakāyasamācāro
hoti    parisuddhavacīsamācāro    hoti    parisuddhājīvo   hoti   paṇḍito
hoti    byatto    paṭibalo    anuyuñjiyamāno    anuyogaṃ    dātuṃ  .
Imehi   kho   upāli   pañcahaṅgehi  samannāgatassa  bhikkhuno  okāsakammaṃ
kārāpentassa alaṃ okāsakammaṃ kātunti.
     [1187]  Attādānaṃ ādātukāmena bhante bhikkhunā katīhi aṅgehi 1-
samannāgataṃ   attādānaṃ  ādātabbanti  .  attādānaṃ  ādātukāmenupāli
bhikkhunā  pañcahaṅgehi  samannāgataṃ  2-  attādānaṃ  ādātabbaṃ . Katamehi
pañcahi 3-.
     {1187.1}    Attādānaṃ    ādātukāmenupāli   bhikkhunā   evaṃ
paccavekkhitabbaṃ  yaṃ  kho  ahaṃ  imaṃ  attādānaṃ  ādātukāmo kālo nu kho
imaṃ   attādānaṃ   ādātuṃ   udāhu   noti   .   sace   upāli  bhikkhu
paccavekkhamāno   evaṃ   jānāti   akālo   imaṃ   attādānaṃ  ādātuṃ
no kāloti na taṃ upāli attādānaṃ ādātabbaṃ.
     {1187.2}  Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
kālo  imaṃ  attādānaṃ  ādātuṃ no akāloti tenupāli bhikkhunā uttariṃ 4-
paccavekkhitabbaṃ  yaṃ  kho  ahaṃ  imaṃ  attādānaṃ ādātukāmo bhūtaṃ nu kho idaṃ
attādānaṃ  udāhu  noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti
abhūtaṃ idaṃ attādānaṃ no bhūtanti na taṃ upāli attādānaṃ ādātabbaṃ.
@Footnote: 1 Ma. Yu. katihaṅgehi .  2 Ma. Yu. pañcaṅgasamannāgataṃ .  3 Ma. Yu. katame pañca.
@4 Ma. uttari. ito paraṃ īdisameva.
     {1187.3} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ
attādānaṃ   no  abhūtanti  tenupāli  bhikkhunā  uttariṃ  paccavekkhitabbaṃ  yaṃ
kho  ahaṃ  imaṃ  attādānaṃ  ādātukāmo  atthasañhitaṃ nu kho idaṃ attādānaṃ
udāhu   noti   .  sace  upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
anatthasañhitaṃ   idaṃ   attādānaṃ   no   atthasañhitanti   na   taṃ   upāli
attādānaṃ ādātabbaṃ.
     {1187.4}  Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
atthasañhitaṃ   idaṃ   attādānaṃ   no   anatthasañhitanti  tenupāli  bhikkhunā
uttariṃ  paccavekkhitabbaṃ  imaṃ  kho  ahaṃ  attādānaṃ  ādiyamāno  labhissāmi
sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato  pakkhe  udāhu noti. Sace
upāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti  imaṃ  kho  ahaṃ  attādānaṃ
ādiyamāno   na  labhissāmi  sandiṭṭhe  sambhatte  bhikkhū  dhammato  vinayato
pakkheti na taṃ upāli attādānaṃ ādātabbaṃ.
     {1187.5}  Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
imaṃ   1-   kho   ahaṃ   attādānaṃ   ādiyamāno   labhissāmi  sandiṭṭhe
sambhatte    bhikkhu    dhammato   vinayato   pakkheti   tenupāli   bhikkhunā
uttariṃ   paccavekkhitabbaṃ   imaṃ   kho  me  attādānaṃ  ādiyato  bhavissati
saṅghassa   tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho   vivādo   saṅghabhedo
saṅgharāji  2-  saṅghavavatthānaṃ  saṅghanānākaraṇaṃ  udāhu  noti. Sace upāli
bhikkhu   paccavekkhamāno   evaṃ   jānāti   imaṃ   kho   me  attādānaṃ
ādiyato    bhavissati   saṅghassa   tatonidānaṃ   bhaṇḍanaṃ   kalaho   viggaho
@Footnote: 1 Ma. idaṃ   2 Po. saṅgharājī.
Vivādo    saṅghabhedo    saṅgharāji    saṅghavavatthānaṃ    saṅghanānākaraṇanti
na taṃ upāli attādānaṃ ādātabbaṃ.
     {1187.6}  Sace  panupāli  bhikkhu  paccavekkhamāno  evaṃ  jānāti
imaṃ   kho   me  attādānaṃ  ādiyato  na  bhavissati  saṅghassa  tatonidānaṃ
bhaṇḍanaṃ   kalaho   viggaho   vivādo  saṅghabhedo  saṅgharāji  saṅghavavatthānaṃ
saṅghanānākaraṇanti ādātabbaṃ taṃ 1- upāli attādānaṃ.
     {1187.7}  Evaṃ  pañcaṅgasamannāgataṃ  kho upāli attādānaṃ ādinnaṃ
pacchāpi avippaṭisārakaraṃ bhavissatīti.
     [1188]   Katīhi   nu   kho   bhante  aṅgehi  samannāgato  bhikkhu
adhikaraṇajātānaṃ   bhikkhūnaṃ  bahūpakāro  2-  hotīti  .  pañcahupāli  aṅgehi
samannāgato  bhikkhu  adhikaraṇajātānaṃ  bhikkhūnaṃ  bahūpakāro  hoti  .  katamehi
pañcahi  .  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
bahussuto   hoti   sutadharo  sutasannicayo  ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā        pariyosānakalyāṇā       sātthaṃ       sabyañjanaṃ
kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    abhivadanti   tathārūpāssa   3-
dhammā   bahussutā   honti  dhatā  4-  vacasā  paricitā  manasānupekkhitā
diṭṭhiyā   suppaṭividdhā   ubhayāni   kho  panassa  pātimokkhāni  vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    vinaye   kho   pana   ṭhito   hoti   asaṃhīro   paṭibalo
@Footnote: 1 Ma. taṃ ādātabbaṃ upāli ... .  2 Po. bahukāro .  3 Ma. tathārūpassa.
@4 Ma. Yu. dhātā.
Hoti    ubho    atthapaccatthike    assāsetuṃ   saññāpetuṃ   nijjhāpetuṃ
pekkhetuṃ  1-  pasādetuṃ  .  imehi  kho  upāli pañcahaṅgehi samannāgato
bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti.
     {1188.1}   Aparehipi   upāli   pañcahaṅgehi  samannāgato  bhikkhu
adhikaraṇajātānaṃ   bhikkhūnaṃ   bahūpakāro   hoti   .   katamehi   pañcahi .
Parisuddhakāyasamācāro   hoti   parisuddhavacīsamācāro   hoti  parisuddhājīvo
hoti    paṇḍito   hoti   byatto   paṭibalo   anuyuñjiyamāno   anuyogaṃ
dātuṃ    .   imehi   kho   upāli   pañcahaṅgehi   samannāgato   bhikkhu
adhikaraṇajātānaṃ    bhikkhūnaṃ    bahūpakāro   hoti   .   aparehipi   upāli
pañcahaṅgehi      samannāgato      bhikkhu     adhikaraṇajātānaṃ     bhikkhūnaṃ
bahūpakāro   hoti   .   katamehi   pañcahi   .   vatthuṃ  jānāti  nidānaṃ
jānāti    paññattiṃ   jānāti   padapacchābhaṭṭhaṃ   jānāti   anusandhivacanapathaṃ
jānāti   .   imehi   kho   upāli   pañcahaṅgehi   samannāgato  bhikkhu
adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti.
     [1189]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbanti.
     {1189.1}    Pañcahupāli    aṅgehi    samannāgatena    bhikkhunā
nānuyuñjitabbaṃ   .   katamehi  pañcahi  .  suttaṃ  na  jānāti  suttānulomaṃ
na   jānāti   vinayaṃ   na   jānāti   vinayānulomaṃ   na  jānāti  na  ca
ṭhānāṭhānakusalo    hoti    .    imehi    kho   upāli   pañcahaṅgehi
samannāgatena    bhikkhunā    nānuyuñjitabbaṃ    .    pañcahupāli   aṅgehi
@Footnote: 1 Po. pekkhāpetuṃ.
Samannāgatena   bhikkhunā   anuyuñjitabbaṃ   .   katamehi   pañcahi  .  suttaṃ
jānāti   suttānulomaṃ   jānāti   vinayaṃ   jānāti  vinayānulomaṃ  jānāti
ṭhānāṭhānakusalo   ca   hoti   .   imehi   kho   upāli   pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.
     {1189.2}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   nānuyuñjitabbaṃ   .   katamehi   pañcahi   .  dhammaṃ  na  jānāti
dhammānulomaṃ   na   jānāti  vinayaṃ  na  jānāti  vinayānulomaṃ  na  jānāti
na   ca   pubbāparakusalo   hoti   .   imehi  kho  upāli  pañcahaṅgehi
samannāgatena    bhikkhunā    nānuyuñjitabbaṃ    .    pañcahupāli   aṅgehi
samannāgatena    bhikkhunā    anuyuñjitabbaṃ    .    katamehi   pañcahi  .
Dhammaṃ   jānāti   dhammānulomaṃ   jānāti   vinayaṃ   jānāti   vinayānulomaṃ
jānāti   pubbāparakusalo  ca  hoti  .  imehi  kho  upāli  pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.
     {1189.3}  Aparehipi  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ  .  katamehi  pañcahi  .  vatthuṃ  na jānāti nidānaṃ na jānāti
paññattiṃ    na   jānāti   padapacchābhaṭṭhaṃ   na   jānāti   anusandhivacanapathaṃ
na  jānāti  .  imehi  kho  upāli  pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ    .    pañcahupāli    aṅgehi    samannāgatena   bhikkhunā
anuyuñjitabbaṃ   .   katamehi   pañcahi  .  vatthuṃ  jānāti  nidānaṃ  jānāti
paññattiṃ      jānāti     padapacchābhaṭṭhaṃ     jānāti     anusandhivacanapathaṃ
jānāti    .    imehi    kho    upāli   pañcahaṅgehi   samannāgatena
Bhikkhunā anuyuñjitabbaṃ.
     {1189.4}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   nānuyuñjitabbaṃ   .   katamehi  pañcahi  .  āpattiṃ  na  jānāti
āpattisamuṭṭhānaṃ    na    jānāti    āpattiyā   payogaṃ   na   jānāti
āpattiyā    vūpasamaṃ    na    jānāti   na   āpattiyā   vinicchayakusalo
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ    .    pañcahupāli    aṅgehi    samannāgatena   bhikkhunā
anuyuñjitabbaṃ   .  katamehi  pañcahi  .  āpattiṃ  jānāti  āpattisamuṭṭhānaṃ
jānāti     āpattiyā     payogaṃ     jānāti    āpattiyā    vūpasamaṃ
jānāti   āpattiyā   vinicchayakusalo   hoti   .   imehi   kho  upāli
pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
     {1189.5}    Aparehipi    upāli    pañcahaṅgehi   samannāgatena
bhikkhunā   nānuyuñjitabbaṃ   .   katamehi  pañcahi  .  adhikaraṇaṃ  na  jānāti
adhikaraṇasamuṭṭhānaṃ    na    jānāti    adhikaraṇassa   payogaṃ   na   jānāti
adhikaraṇassa   vūpasamaṃ   na   jānāti   na   adhikaraṇassa  vinicchayakusalo  1-
hoti   .   imehi   kho   upāli   pañcahaṅgehi  samannāgatena  bhikkhunā
nānuyuñjitabbaṃ    .    pañcahupāli    aṅgehi    samannāgatena   bhikkhunā
anuyuñjitabbaṃ     .     katamehi    pañcahi    .    adhikaraṇaṃ    jānāti
adhikaraṇasamuṭṭhānaṃ      jānāti      adhikaraṇassa      payogaṃ     jānāti
adhikaraṇassa    vūpasamaṃ   jānāti   adhikaraṇassa   vinicchayakusalo   hoti  .
Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
@Footnote: 1 Ma. adhikaraṇassa na vinic ....
                  Attādānavaggo pañcamo.
                        Tassuddānaṃ
     [1190] Parisuddhañca kālena      kāruññe 1- okāsena ca
         attādānaṃ adhikaraṇaṃ            aparehipi vatthuñca
         suttaṃ dhammaṃ puna vatthuñca      āpatti adhikaraṇena cāti.



             The Pali Tipitaka in Roman Character Volume 8 page 467-475. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9450&w=suttaso              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9450              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1183&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=110              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1183              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]