ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1170]  Katīhi  nu  kho bhante [1]- aṅgehi samannāgatena bhikkhunā
saṅghe    na   voharitabbanti   .   pañcahupāli   aṅgehi   samannāgatena
bhikkhunā   saṅghe   na   voharitabbaṃ   .   katamehi   pañcahi  .  āpattiṃ
na    jānāti    āpattisamuṭṭhānaṃ    na   jānāti   āpattiyā   payogaṃ
@Footnote: 1 Ma. Yu. paṭhamayamakapaññatti.

--------------------------------------------------------------------------------------------- page454.

Na jānāti āpattiyā vūpasamaṃ na jānāti na āpattiyā vinicchayakusalo hoti 1- . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . Āpattiṃ jānāti āpattisamuṭṭhānaṃ jānāti āpattiyā payogaṃ jānāti āpattiyā vūpasamaṃ jānāti āpattiyā vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.1} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi . adhikaraṇaṃ na jānāti adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo hoti 2- . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . Adhikaraṇaṃ jānāti adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. @Footnote: 1 Ma. Yu. āpattiyā na vinicchayakusalo hoti . 2 Ma. Yu. adhikaraṇassa na @vinicchayakusalo hoti.

--------------------------------------------------------------------------------------------- page455.

{1170.2} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ. Katamehi pañcahi. Pasayha vattā 1- hoti anokāsakammaṃ kārāpetvā vattā 1- hoti na yathādhamme yathāvinaye yathāpattiyā codetā hoti na yathādhamme yathāvinaye yathāpattiyā kāretā hoti na yathādiṭṭhiyā byākatā hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . na pasayha vattā 1- hoti okāsakammaṃ kārāpetvā vattā 1- hoti yathādhamme yathāvinaye yathāpattiyā codetā hoti yathādhamme yathāvinaye yathāpattiyā kāretā hoti yathādiṭṭhiyā byākatā hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.3} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi . āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti sappaṭikammaappaṭikammaṃ āpattiṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . Katamehi pañcahi . āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti sappaṭikammaappaṭikammaṃ āpattiṃ jānāti . @Footnote: 1 Po. Ma. Yu. pavattā.

--------------------------------------------------------------------------------------------- page456.

Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.4} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi . kammaṃ na jānāti kammassa karaṇaṃ na jānāti kammassa vatthuṃ na jānāti kammassa vattaṃ na jānāti kammassa vūpasamaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . Katamehi pañcahi . kammaṃ jānāti kammassa karaṇaṃ jānāti kammassa vatthuṃ jānāti kammassa vattaṃ jānāti kammassa vūpasamaṃ jānāti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.5} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti paññattiṃ na jānāti padapacchābhaṭṭhaṃ 1- na jānāti anusandhivacanapathaṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.6} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na @Footnote: 1 Ma. Yu. padapaccābhaṭaṭhaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page457.

Voharitabbaṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati alajjī ca hoti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati lajjī ca hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.7} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi . chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati akusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . Na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati kusalo ca hoti vinaye . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.8} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi . ñattiṃ na jānāti ñattiyā karaṇaṃ na jānāti ñattiyā anussāvanaṃ na jānāti ñattiyā samathaṃ na jānāti ñattiyā vūpasamaṃ na jānāti . imehi kho

--------------------------------------------------------------------------------------------- page458.

Upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . Katamehi pañcahi . ñattiṃ jānāti ñattiyā karaṇaṃ jānāti ñattiyā anussāvanaṃ jānāti ñattiyā samathaṃ jānāti ñattiyā vūpasamaṃ jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.9} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi. Suttaṃ na jānāti suttānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca ṭhānāṭhānakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ . katamehi pañcahi . suttaṃ jānāti suttānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti ṭhānāṭhānakusalo ca hoti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ. {1170.10} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . katamehi pañcahi. Dhammaṃ na jānāti dhammānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca pubbāparakusalo hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe na voharitabbaṃ . Pañcahupāli aṅgehi samannāgatena bhikkhunā saṅghe voharitabbaṃ.

--------------------------------------------------------------------------------------------- page459.

Katamehi pañcahi . dhammaṃ jānāti dhammānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti pubbāparakusalo ca hoti . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saṅghe voharitabbanti. Vohāravaggo tatiyo. Tassuddānaṃ [1171] Āpatti adhikaraṇaṃ pasayhāpattijānanā kammaṃ vatthuṃ alajjī ca akusalo ca ñattiyā suttaṃ na jānāti dhammaṃ tatiyo vaggasaṅgahoti.


             The Pali Tipitaka in Roman Character Volume 8 page 453-459. https://84000.org/tipitaka/read/roman_read.php?B=8&A=9165&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=9165&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1170&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1170              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]