ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1108]   Kathaṃ   saññāpanīye   ṭhāne   saññāpeti   .   adhammaṃ
adhammoti   dīpento   saññāpanīye   ṭhāne   saññāpeti  dhammaṃ  dhammoti

--------------------------------------------------------------------------------------------- page418.

Dīpento saññāpanīye ṭhāne saññāpeti .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento saññāpanīye ṭhāne saññāpeti aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento saññāpanīye ṭhāne saññāpeti evaṃ saññāpanīye ṭhāne saññāpeti. [1109] Kathaṃ nijjhāpanīye ṭhāne nijjhāpeti . adhammaṃ adhammoti dīpento nijjhāpanīye ṭhāne nijjhāpeti dhammaṃ dhammoti dīpento nijjhāpanīye ṭhāne nijjhāpeti .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti evaṃ nijjhāpanīye ṭhāne nijjhāpeti. [1110] Kathaṃ pekkhanīye ṭhāne pekkhati . adhammaṃ adhammoti dīpento pekkhanīye ṭhāne pekkhati dhammaṃ dhammoti dīpento pekkhanīye ṭhāne pekkhati .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pekkhanīye ṭhāne pekkhati aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento pekkhanīye ṭhāne pekkhati evaṃ pekkhanīye ṭhāne pekkhati. [1111] Kathaṃ pasādanīye ṭhāne pasādeti . adhammaṃ adhammoti dīpento pasādanīye ṭhāne pasādeti dhammaṃ dhammoti dīpento pasādanīye ṭhāne pasādeti .pe. duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pasādanīye ṭhāne pasādeti aduṭṭhullaṃ

--------------------------------------------------------------------------------------------- page419.

Āpattiṃ aduṭṭhullā āpattīti dīpento pasādanīye ṭhāne pasādeti evaṃ pasādanīye ṭhāne pasādeti. [1112] Kathaṃ laddhapakkhomhīti paraṃ pakkhaṃ avajānāti . Idhekacco laddhapakkho hoti laddhaparivāro pakkhavā ñātivā ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā na ñātivāti tassa avajānanto adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti .pe. duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti evaṃ laddhapakkhomhīti paraṃ pakkhaṃ avajānāti. [1113] Kathaṃ bahussutomhīti appassutaṃ avajānāti . Idhekacco bahussuto hoti sutadharo sutasannicayo ayaṃ appassuto appāgamo appadharoti tassa avajānanto adhammaṃ dhammoti dīpeti dhammaṃ adhammoti dīpeti .pe. duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti evaṃ bahussutomhīti appassutaṃ avajānāti. [1114] Kathaṃ therataromhīti navakataraṃ avajānāti . idhekacco thero hoti rattaññū cirapabbajito ayaṃ navako appaññāto appassuto 1- appakataññū imassa vacanaṃ akataṃ bhavissatīti tassa avajānanto adhammaṃ dhammoti dīpeti dhammaṃ adhammoti @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page420.

Dīpeti .pe. duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti evaṃ therataromhīti navakataraṃ avajānāti. [1115] Asampattaṃ na byāharitabbanti anotiṇṇaṃ bhāsaṃ 1- na otāretabbaṃ . sampattaṃ dhammato vinayato na parihāpetabbanti yaṃ atthāya saṅgho sannipatito hoti taṃ atthaṃ dhammato vinayato na parihāpetabbaṃ. [1116] Yena dhammenāti bhūtena vatthunā . yena vinayenāti codetvā sāretvā . yena satthusāsanenāti ñattisampadāya anussāvanasampadāya . yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbanti {1116.1} anuvijjakena codako pucchitabbo yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā ṭhapesi ācāravipattiyā ṭhapesi diṭṭhivipattiyā ṭhapesīti . so ce evaṃ vadeyya sīlavipattiyā vā ṭhapemi ācāravipattiyā vā ṭhapemi diṭṭhivipattiyā vā ṭhapemīti . So evamassa vacanīyo jānāti panāyasmā sīlavipattiṃ jānāti ācāravipattiṃ jānāti diṭṭhivipattinti . so ce evaṃ vadeyya jānāmi kho ahaṃ āvuso sīlavipattiṃ jānāmi ācāravipattiṃ jānāmi @Footnote: 1 Ma. Yu. bhāraṃ.

--------------------------------------------------------------------------------------------- page421.

Diṭṭhivipattinti . so evamassa vacanīyo katamā panāvuso sīlavipatti katamā ācāravipatti katamā diṭṭhivipattīti . so ce evaṃ vadeyya cattāri pārājikāni terasa saṅghādisesā ayaṃ sīlavipatti thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ diṭṭhivipattīti. {1116.2} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi diṭṭhena ṭhapesi sutena ṭhapesi parisaṅkāya ṭhapesīti . so ce evaṃ vadeyya diṭṭhena vā ṭhapemi sutena vā ṭhapemi parisaṅkāya vā ṭhapemīti. {1116.3} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi kinte diṭṭhaṃ kinti te diṭṭhaṃ kadā te diṭṭhaṃ kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho saṅghādisesaṃ ajjhāpajjanto diṭṭho thullaccayaṃ ajjhāpajjanto diṭṭho pācittiyaṃ ajjhāpajjanto diṭṭho pāṭidesanīyaṃ ajjhāpajjanto diṭṭho dukkaṭaṃ ajjhāpajjanto diṭṭho dubbhāsitaṃ ajjhāpajjanto diṭṭho kattha ca tvaṃ ahosi kattha cāyaṃ bhikkhu ahosi kiñca tvaṃ karosi kiñcāyaṃ bhikkhu karotīti . so ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi apica sutena pavāraṇaṃ ṭhapemīti. {1116.4} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ

--------------------------------------------------------------------------------------------- page422.

Ṭhapesi kinte sutaṃ kinti te sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ ajjhāpannoti sutaṃ saṅghādisesaṃ ajjhāpannoti sutaṃ thullaccayaṃ ajjhāpannoti sutaṃ pācittiyaṃ ajjhāpannoti sutaṃ pāṭidesanīyaṃ ajjhāpannoti sutaṃ dukkaṭaṃ ajjhāpannoti sutaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ bhikkhussa sutaṃ bhikkhuniyā sutaṃ sikkhamānāya sutaṃ sāmaṇerassa sutaṃ sāmaṇeriyā sutaṃ upāsakassa sutaṃ upāsikāya sutaṃ rājūnaṃ sutaṃ rājamahāmattānaṃ sutaṃ titthiyānaṃ sutaṃ titthiyasāvakānaṃ sutanti . so ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi apica parisaṅkāya pavāraṇaṃ ṭhapemīti. {1116.5} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi kiṃ parisaṅkasi kinti parisaṅkasi kadā parisaṅkasi kattha parisaṅkasi pārājikaṃ ajjhāpannoti parisaṅkasi saṅghādisesaṃ ajjhāpannoti parisaṅkasi thullaccayaṃ ajjhāpannoti parisaṅkasi pācittiyaṃ ajjhāpannoti parisaṅkasi pāṭidesanīyaṃ ajjhāpannoti parisaṅkasi dukkaṭaṃ ajjhāpannoti parisaṅkasi dubbhāsitaṃ ajjhāpannoti parisaṅkasi bhikkhussa sutvā parisaṅkasi bhikkhuniyā sutvā parisaṅkasi sikkhamānāya sutvā parisaṅkasi sāmaṇerassa sutvā parisaṅkasi sāmaṇeriyā sutvā parisaṅkasi upāsakassa sutvā parisaṅkasi upāsikāya sutvā parisaṅkasi rājūnaṃ sutvā parisaṅkasi

--------------------------------------------------------------------------------------------- page423.

Rājamahāmattānaṃ sutvā parisaṅkasi titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti.


             The Pali Tipitaka in Roman Character Volume 8 page 417-423. https://84000.org/tipitaka/read/roman_read.php?B=8&A=8445&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=8445&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1108&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1108              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]