ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [1054]  Vivādādhikaraṇaṃ  hoti  anuvādādhikaraṇaṃ hoti  āpattādhikaraṇaṃ
hoti  kiccādhikaraṇaṃ  .  vivādādhikaraṇaṃ  na  hoti  anuvādādhikaraṇaṃ  na  hoti
āpattādhikaraṇaṃ        na        hoti        kiccādhikaraṇaṃ       .
Apica   vivādādhikaraṇapaccayā   hoti  anuvādādhikaraṇaṃ  hoti  āpattādhikaraṇaṃ
hoti  kiccādhikaraṇaṃ  .  yathā  kathaṃ  viya  .  idha bhikkhū vivadanti dhammoti vā
adhammoti   vā   .pe.  duṭṭhullā  āpattīti  vā  aduṭṭhullā  āpattīti
vā  yaṃ  tattha  bhaṇḍanaṃ  kalaho  viggaho  vivādo nānāvādo aññathāvādo
vipaccatāya  vohāro  medhakaṃ  idaṃ  vuccati  vivādādhikaraṇaṃ. Vivādādhikaraṇe
saṅgho  vivadati  vivādādhikaraṇaṃ  .  vivadamāno  anuvadati  anuvādādhikaraṇaṃ .
Anuvadamāno   āpattiṃ   āpajjati   āpattādhikaraṇaṃ  .  tāya  āpattiyā
saṅgho   kammaṃ  karoti  kiccādhikaraṇaṃ  .  evaṃ  vivādādhikaraṇapaccayā  hoti
anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ.
     [1055]  Anuvādādhikaraṇaṃ  hoti  āpattādhikaraṇaṃ  hoti  kiccādhikaraṇaṃ
hoti  vivādādhikaraṇaṃ  .  anuvādādhikaraṇaṃ  na  hoti  āpattādhikaraṇaṃ na hoti
kiccādhikaraṇaṃ  na  hoti  vivādādhikaraṇaṃ  .  apica anuvādādhikaraṇapaccayā hoti
āpattādhikaraṇaṃ  hoti  kiccādhikaraṇaṃ  hoti  vivādādhikaraṇaṃ. Yathā kathaṃ viya.
Idha   bhikkhū   bhikkhuṃ   anuvadanti   sīlavipattiyā  vā  ācāravipattiyā  vā
diṭṭhivipattiyā   vā  ājīvavipattiyā  vā  yo  tattha  anuvādo  anuvadanā
anullapanā    anubhaṇanā    anusampavaṅkatā   abbhussahanatā   anubalappadānaṃ
idaṃ  vuccati anuvādādhikaraṇaṃ. Anuvādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ.
Vivadamāno    anuvadati    anuvādādhikaraṇaṃ    .    anuvadamāno   āpattiṃ
āpajjati   āpattādhikaraṇaṃ   .   tāya  āpattiyā  saṅgho  kammaṃ  karoti
kiccādhikaraṇaṃ   .   evaṃ   anuvādādhikaraṇapaccayā   hoti   āpattādhikaraṇaṃ
hoti kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ.
     [1056]     Āpattādhikaraṇaṃ     hoti     kiccādhikaraṇaṃ     hoti
vivādādhikaraṇaṃ   hoti   anuvādādhikaraṇaṃ   .   āpattādhikaraṇaṃ   na   hoti
kiccādhikaraṇaṃ   na   hoti   vivādādhikaraṇaṃ   na   hoti  anuvādādhikaraṇaṃ .
Apica      āpattādhikaraṇapaccayā      hoti      kiccādhikaraṇaṃ     hoti
vivādādhikaraṇaṃ   hoti   anuvādādhikaraṇaṃ   .   yathā  kathaṃ  viya  .  pañcapi
āpattikkhandhā   āpattādhikaraṇaṃ   sattapi   āpattikkhandhā  āpattādhikaraṇaṃ
idaṃ     vuccati     āpattādhikaraṇaṃ     .    āpattādhikaraṇe    saṅgho
vivadati   vivādādhikaraṇaṃ   .   vivadamāno   anuvadati   anuvādādhikaraṇaṃ  .
Anuvadamāno     āpattiṃ     āpajjati    āpattādhikaraṇaṃ    .    tāya
āpattiyā     saṅgho    kammaṃ    karoti    kiccādhikaraṇaṃ    .    evaṃ
āpattādhikaraṇapaccayā     hoti    kiccādhikaraṇaṃ    hoti    vivādādhikaraṇaṃ
hoti anuvādādhikaraṇaṃ.
     [1057]   Kiccādhikaraṇaṃ  hoti  vivādādhikaraṇaṃ  hoti  anuvādādhikaraṇaṃ
hoti    āpattādhikaraṇaṃ    .   kiccādhikaraṇaṃ   na   hoti   vivādādhikaraṇaṃ
na    hoti    anuvādādhikaraṇaṃ   na   hoti   āpattādhikaraṇaṃ   .   apica
kiccādhikaraṇapaccayā     hoti    vivādādhikaraṇaṃ    hoti    anuvādādhikaraṇaṃ
Hoti    āpattādhikaraṇaṃ    .   yathā   kathaṃ   viya   .   yā   saṅghassa
kiccayatā     karaṇīyatā     apalokanakammaṃ     ñattikammaṃ    ñattidutiyakammaṃ
ñatticatutthakammaṃ     idaṃ    vuccati    kiccādhikaraṇaṃ    .    kiccādhikaraṇe
saṅgho     vivadati     vivādādhikaraṇaṃ     .     vivadamāno     anuvadati
anuvādādhikaraṇaṃ   .   anuvadamāno  āpattiṃ  āpajjati  āpattādhikaraṇaṃ .
Tāya     āpattiyā    saṅgho    kammaṃ    karoti    kiccādhikaraṇaṃ   .
Evaṃ   kiccādhikaraṇapaccayā   hoti   vivādādhikaraṇaṃ   hoti  anuvādādhikaraṇaṃ
hoti āpattādhikaraṇaṃ.
     [1058]  Yattha  sativinayo  tattha  sammukhāvinayo  yattha sammukhāvinayo
tattha   sativinayo   .   yattha   amūḷhavinayo   tattha  sammukhāvinayo  yattha
sammukhāvinayo    tattha   amūḷhavinayo   .   yattha   paṭiññātakaraṇaṃ   tattha
sammukhāvinayo   yattha   sammukhāvinayo   tattha   paṭiññātakaraṇaṃ   .   yattha
yebhuyyasikā  tattha  sammukhāvinayo  yattha  sammukhāvinayo tattha yebhuyyasikā.
Yattha   tassapāpiyasikā   tattha   sammukhāvinayo  yattha  sammukhāvinayo  tattha
tassapāpiyasikā   .   yattha   tiṇavatthārako   tattha   sammukhāvinayo  yattha
sammukhāvinayo tattha tiṇavatthārako.



             The Pali Tipitaka in Roman Character Volume 8 page 380-383. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7729              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7729              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1054&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1054              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]