ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [82]    Asammatena    bhikkhuniyo   ovadantassa   pācittiyaṃ   kattha
paññattanti    .    sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti  .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū    asammatā    bhikkhuniyo   ovadiṃsu   tasmiṃ   vatthusmiṃ   .   atthi
tattha     paññatti     anuppaññatti    anuppannapaññattīti    .    ekā
paññatti      ekā      anuppaññatti      anuppannapaññatti      tasmiṃ
natthi   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi   samuṭṭhāti
siyā   vācato   samuṭṭhāti   na   kāyato   na  cittato  siyā  vācato
ca cittato ca samuṭṭhāti na kāyato .pe.
     [83]    Atthaṅgate   suriye   bhikkhuniyo   ovadantassa   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Āyasmantaṃ   cūḷapanthakaṃ   ārabbha   .   kismiṃ   vatthusminti  .  āyasmā
cūḷapanthako   atthaṅgate   suriye   bhikkhuniyo   ovadi  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   dvīhi   samuṭṭhānehi
samuṭṭhāti (padasodhamme) .pe.
     [84]    Bhikkhunūpassayaṃ    upasaṅkamitvā    bhikkhuniyo    ovadantassa
pācittiyaṃ  kattha  paññattanti  .  sakkesu  paññattaṃ  .  kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
Bhikkhū     bhikkhunūpassayaṃ    upasaṅkamitvā    bhikkhuniyo    ovadiṃsu    tasmiṃ
vatthusmiṃ    .    ekā    paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake) .pe.
     [85]    Āmisahetu    bhikkhū    bhikkhuniyo   ovadantīti   bhaṇantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū   āmisahetu   bhikkhū   bhikkhuniyo   ovadantīti   bhaṇiṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [86]   Aññātikāya   bhikkhuniyā   cīvaraṃ  dentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ   .  kaṃ  ārabbhāti  .  aññataraṃ
bhikkhuṃ   ārabbha   .  kismiṃ  vatthusminti  .  aññataro  bhikkhu  aññātikāya
bhikkhuniyā    cīvaraṃ    adāsi    tasmiṃ   vatthusmiṃ   .   ekā   paññatti
ekā   anuppaññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  chahi  samuṭṭhānehi
samuṭṭhāti .pe.
     [87]    Aññātikāya   bhikkhuniyā   cīvaraṃ   sibbentassa   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Āyasmantaṃ   udāyiṃ   ārabbha   .   kismiṃ   vatthusaminti   .   āyasmā
udāyi   aññātikāya   bhikkhuniyā   cīvaraṃ   sibbesi   tasmiṃ   vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
Samuṭṭhāti .pe.
     [88]   Bhikkhuniyā   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ  paṭipajjantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   bhikkhunīhi   saddhiṃ   saṃvidhāya  ekaddhānamaggaṃ  paṭipajjiṃsu
tasmiṃ    vatthusmiṃ    .    ekā   paññatti   ekā   anuppaññatti  .
Channaṃ    āpattisamuṭṭhānānaṃ    catūhi    samuṭṭhānehi    samuṭṭhāti   siyā
kāyato   samuṭṭhāti   na   vācato   na   cittato   siyā   kāyato  ca
vācato   ca   samuṭṭhāti   na   cittato   siyā   kāyato   ca  cittato
ca   samuṭṭhāti   na   vācato   siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhāti .pe.
     [89]    Bhikkhuniyā   saddhiṃ   saṃvidhāya   ekaṃ   nāvaṃ   abhirūhantassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā   bhikkhū   bhikkhunīhi   saddhiṃ   saṃvidhāya   ekaṃ   nāvaṃ   abhirūhiṃsu
tasmiṃ    vatthusmiṃ    .    ekā   paññatti   ekā   anuppaññatti  .
Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti .pe.
     [90]   Jānaṃ   bhikkhunīparipācitaṃ   piṇḍapātaṃ   bhuñjantassa   pācittiyaṃ
kattha   paññattanti   .   rājagahe   paññattaṃ   .   kaṃ   ārabbhāti .
Devadattaṃ    ārabbha   .   kismiṃ   vatthusminti   .   devadatto   jānaṃ
Bhikkhunīparipācitaṃ   piṇḍapātaṃ   bhuñji   1-   tasmiṃ   vatthusmiṃ   .   ekā
paññatti     ekā    anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato .pe.
     [91]  Bhikkhuniyā  saddhiṃ  eko  ekāya  raho  nisajjaṃ  kappentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āsmantaṃ   udāyiṃ   ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   bhikkhuniyā   saddhiṃ   eko   ekāya   raho  nisajjaṃ
kappesi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  .  channaṃ āpattisamuṭṭhānānaṃ
ekena     samuṭṭhānena     samuṭṭhāti     kāyato     ca     cittato
ca samuṭṭhāti na vācato .pe.
                 Ovādavaggo tatiyo.
                    Tassuddānaṃ 2-
     [92] Asammato va ovādo        atthaṅgataṃ upassayaṃ
       āmisahetu dentassa            cīvaraṃ sibbanena ca
       saṃvidhāya gamanena                  nāvāya abhirūhane
       paripācitaṃ bhattañca              raho vāpi nisīdananti.
                     ---------



             The Pali Tipitaka in Roman Character Volume 8 page 37-40. https://84000.org/tipitaka/read/roman_read.php?B=8&A=759              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=759              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=82&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=82              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]