ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page357.

Atthavasepakaraṇaṃ [1009] Dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ . saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya. [1010] Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya taṃ appasannānaṃ pasādāya yaṃ appasannānaṃ pasādāya taṃ pasannānaṃ bhiyyobhāvāya yaṃ pasannānaṃ bhiyyobhāvāya taṃ saddhammaṭṭhitiyā yaṃ saddhammaṭṭhitiyā taṃ vinayānuggahāya. [1011] Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsu yaṃ saṅghasuṭṭhu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya yaṃ saṅghasuṭṭhu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya yaṃ saṅghasuṭṭhu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya yaṃ saṅghasuṭṭhu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya yaṃ saṅghasuṭṭhu

--------------------------------------------------------------------------------------------- page358.

Taṃ appasannānaṃ pasādāya yaṃ saṅghasuṭṭhu taṃ pasannānaṃ bhiyyobhāvāya yaṃ saṅghasuṭṭhu taṃ saddhammaṭṭhitiyā yaṃ saṅghasuṭṭhu taṃ vinayānuggahāya. [1012] Yaṃ saṅghaphāsu taṃ dummaṅkūnaṃ puggalānaṃ niggahāya yaṃ saṅghaphāsu taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya yaṃ saṅghaphāsu taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya yaṃ saṅghaphāsu taṃ samparāyikānaṃ āsavānaṃ paṭighātāya yaṃ saṅghaphāsu taṃ appasannānaṃ pasādāya yaṃ saṅghaphāsu taṃ pasannānaṃ bhiyyobhāvāya yaṃ saṅghaphāsu taṃ saddhammaṭṭhitiyā yaṃ saṅghaphāsu taṃ vinayānuggahāya yaṃ saṅghaphāsu taṃ saṅghasuṭṭhu. [1013] Yaṃ dummaṅkūnaṃ puggalānaṃ niggahāya .pe. yaṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya .pe. yaṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya .pe. yaṃ samparāyikānaṃ āsavānaṃ paṭighātāya .pe. yaṃ appasannānaṃ pasādāya .pe. yaṃ pasannānaṃ bhiyyobhāvāya .pe. yaṃ saddhammaṭṭhitiyā .pe. yaṃ vinayānuggahāya taṃ saṅghasuṭṭhu yaṃ vinayānuggahāya taṃ saṅghaphāsu yaṃ vinayānuggahāya taṃ dummaṅkūnaṃ puggalānaṃ niggahāya yaṃ vinayānuggahāya taṃ pesalānaṃ bhikkhūnaṃ phāsuvihārāya yaṃ vinayānuggahāya taṃ diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya yaṃ vinayānuggahāya taṃ samparāyikānaṃ āsavānaṃ paṭighātāya yaṃ vinayānuggahāya taṃ appasannānaṃ pasādāya yaṃ vinayānuggahāya taṃ pasannānaṃ bhiyyobhāvāya yaṃ vinayānuggahāya

--------------------------------------------------------------------------------------------- page359.

Taṃ saddhammaṭṭhitiyā [1]-. [1014] Atthasataṃ dhammasataṃ dve ca niruttisatāni cattāri ñāṇasatāni atthavase pakaraṇeti. Atthavasepakaraṇaṃ niṭṭhitaṃ. Mahāvaggaṃ niṭṭhitaṃ. Tassuddānaṃ [1015] Paṭhamaṃ aṭṭha pucchāya paccayesu punaṭṭha ca bhikkhūnaṃ soḷasā ete bhikkhunīnañca soḷasa peyyālaantarābhedā ekuttarikameva ca pavāraṇatthavasikā mahāvaggassa saṅgahoti. ------------- @Footnote: 1 Ma. Yu. itisaddo dissati.


             The Pali Tipitaka in Roman Character Volume 8 page 357-359. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7265&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7265&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1009&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1009              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10823              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10823              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]