ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page289.

Khandhakapucchā 1- [918] Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ dve āpattiyo. [919] Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [920] Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [921] Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [922] Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. @Footnote: 1 Ma. khandhakapucchāvāra. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page290.

Cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [923] Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [924] Kaṭhinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Kaṭhinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ natthi tattha āpatti 1-. [925] Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [926] Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [927] Kosambikaṃ 2- pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. @Footnote: 1 Yu. na katamā āpatti . 2 Ma. Yu. kosambakaṃ.

--------------------------------------------------------------------------------------------- page291.

Kosambikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [928] Kammakkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Kammakkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [929] Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [930] Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [931] Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ dve āpattiyo. [932] Khuddakavatthukaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo.

--------------------------------------------------------------------------------------------- page292.

Khuddakavatthukaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [933] Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ tisso āpattiyo. [934] Saṅghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Saṅghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ dve āpattiyo. [935] Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [936] Ṭhapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ ekā āpatti. [937] Bhikkhunīkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo.

--------------------------------------------------------------------------------------------- page293.

Bhikkhunīkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ dve āpattiyo. [938] Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ natthi tattha āpatti 1-. [939] Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ kati āpattiyo. Sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ samukkaṭṭhapadānaṃ natthi tattha āpattīti 1-. Khandhakapucchā 2- niṭṭhitā paṭhamā. Tassuddānaṃ [940] Upasampaduposathaṃ 3- vassūpanā pavāraṇā 4- cammabhesajjakaṭhinā cīvaraṃ campeyyakena ca kosambikkhandhakaṃ 5- kammaṃ pārivāsisamuccayā samathā khuddakā senā saṅghabhedasamācarā 6-. Ṭhapanaṃ bhikkhunīnañca 7- pañcasattasatena cāti. @Footnote: 1 Yu. na katamā āpatti . 2 Ma. Yu. khandhakapucchāvāra . 3 Ma. Yu. upasampadūposatho. @4 Ma. Yu. vassupanāyikapavāraṇā. Sī. vassūpanāyikaṃ pavāraṇā . 5 Ma. kosambak-. @6 Ma. Yu. saṅghabhedaṃ samācāro . 7 Ma. bhikkhunikkhandhaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 289-293. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5869&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5869&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=918&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=918              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9918              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9918              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]