ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                      Khandhakapucchā 1-
     [918]   Upasampadaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
    Upasampadaṃ     vissajjissaṃ    sanidānaṃ    saniddesaṃ    samukkaṭṭhapadānaṃ
dve āpattiyo.
     [919]   Uposathaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
kati āpattiyo.
    Uposathaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ  tisso
āpattiyo.
     [920]   Vassūpanāyikaṃ   pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
    Vassūpanāyikaṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ   samukkaṭṭhapadānaṃ
ekā āpatti.
     [921]   Pavāraṇaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
kati āpattiyo.
    Pavāraṇaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ  tisso
āpattiyo.
     [922]   Cammasaññuttaṃ   pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
@Footnote: 1 Ma. khandhakapucchāvāra. Yu. ayaṃ pāṭho natthi.
     Cammasaññuttaṃ    vissajjissaṃ    sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
tisso āpattiyo.
     [923]   Bhesajjaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Bhesajjaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ  samukkaṭṭhapadānaṃ  tisso
āpattiyo.
     [924]   Kaṭhinakaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
kati āpattiyo.
     Kaṭhinakaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ   natthi
tattha āpatti 1-.
     [925]   Cīvarasaññuttaṃ  pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Cīvarasaññuttaṃ    vissajjissaṃ    sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
tisso āpattiyo.
     [926]   Campeyyakaṃ   pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Campeyyakaṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ   samukkaṭṭhapadānaṃ
ekā āpatti.
     [927]  Kosambikaṃ  2-  pucchissaṃ  sanidānaṃ  saniddesaṃ samukkaṭṭhapadānaṃ
kati āpattiyo.
@Footnote: 1 Yu. na katamā āpatti .   2 Ma. Yu. kosambakaṃ.
     Kosambikaṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ    samukkaṭṭhapadānaṃ
ekā āpatti.
     [928]   Kammakkhandhakaṃ  pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Kammakkhandhakaṃ    vissajjissaṃ    sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
ekā āpatti.
     [929]   Pārivāsikaṃ   pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Pārivāsikaṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ   samukkaṭṭhapadānaṃ
ekā āpatti.
     [930]   Samuccayaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Samuccayaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ  samukkaṭṭhapadānaṃ  ekā
āpatti.
     [931]    Samathaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
kati āpattiyo.
     Samathaṃ    vissajjissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ   dve
āpattiyo.
     [932]   Khuddakavatthukaṃ  pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Khuddakavatthukaṃ    vissajjissaṃ    sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
tisso āpattiyo.
     [933]   Senāsanaṃ   pucchissaṃ   sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Senāsanaṃ   vissajjissaṃ   sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ  tisso
āpattiyo.
     [934]   Saṅghabhedaṃ   pucchissaṃ   sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Saṅghabhedaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ  samukkaṭṭhapadānaṃ  dve
āpattiyo.
     [935]   Samācāraṃ   pucchissaṃ   sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Samācāraṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ    samukkaṭṭhapadānaṃ
ekā āpatti.
     [936]    Ṭhapanaṃ   pucchissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
kati āpattiyo.
     Ṭhapanaṃ   vissajjissaṃ   sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ   ekā
āpatti.
     [937]   Bhikkhunīkhandhakaṃ  pucchissaṃ  sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Bhikkhunīkhandhakaṃ    vissajjissaṃ    sanidānaṃ   saniddesaṃ   samukkaṭṭhapadānaṃ
dve āpattiyo.
     [938]   Pañcasatikaṃ   pucchissaṃ   sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Pañcasatikaṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ    samukkaṭṭhapadānaṃ
natthi tattha āpatti 1-.
     [939]   Sattasatikaṃ   pucchissaṃ   sanidānaṃ  saniddesaṃ  samukkaṭṭhapadānaṃ
kati āpattiyo.
     Sattasatikaṃ    vissajjissaṃ    sanidānaṃ    saniddesaṃ    samukkaṭṭhapadānaṃ
natthi tattha āpattīti 1-.
               Khandhakapucchā 2- niṭṭhitā paṭhamā.
                        Tassuddānaṃ
     [940] Upasampaduposathaṃ 3-         vassūpanā pavāraṇā 4-
           cammabhesajjakaṭhinā                 cīvaraṃ campeyyakena ca
           kosambikkhandhakaṃ 5- kammaṃ       pārivāsisamuccayā
           samathā khuddakā senā             saṅghabhedasamācarā 6-.
           Ṭhapanaṃ bhikkhunīnañca 7-            pañcasattasatena cāti.
@Footnote: 1 Yu. na katamā āpatti .  2 Ma. Yu. khandhakapucchāvāra .  3 Ma. Yu. upasampadūposatho.
@4 Ma. Yu. vassupanāyikapavāraṇā. Sī. vassūpanāyikaṃ pavāraṇā .  5 Ma. kosambak-.
@6 Ma. Yu. saṅghabhedaṃ samācāro .  7 Ma. bhikkhunikkhandhaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 289-293. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5869              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5869              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=918&items=23              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=918              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9918              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9918              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]