ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [894]   Samatho   sammukhāvinayo  sammukhāvinayo  samatho  .  samatho
yebhuyyasikā   yebhuyyasikā   samatho   .   samatho   sativinayo   sativinayo
samatho   .   samatho   amūḷhavinayo   amūḷhavinayo   samatho   .   samatho
paṭiññātakaraṇaṃ    paṭiññātakaraṇaṃ    samatho    .   samatho   tassapāpiyasikā
tassapāpiyasikā    samatho    .    samatho   tiṇavatthārako   tiṇavatthārako
samatho    .    yebhuyyasikā    sativinayo    amūḷhavinayo   paṭiññātakaraṇaṃ
tassapāpiyasikā     tiṇavatthārako     ime     samathā    samathā    no
sammukhāvinayo sammukhāvinayo samatho ceva sammukhāvinayo ca.
     {894.1}   Sativinayo   amūḷhavinayo  paṭiññātakaraṇaṃ  tassapāpiyasikā
tiṇavatthārako   sammukhāvinayo   ime   samathā   samathā  no  yebhuyyasikā
yebhuyyasikā    samatho    ceva    yebhuyyasikā    ca   .   amūḷhavinayo
paṭiññātakaraṇaṃ      tassapāpiyasikā      tiṇavatthārako      sammukhāvinayo
yebhuyyasikā   ime   samathā   samathā   no  sativinayo  sativinayo  samatho
ceva   sativinayo   ca   .   paṭiññātakaraṇaṃ  tassapāpiyasikā  tiṇavatthārako
sammukhāvinayo    yebhuyyasikā   sativinayo   ime   samathā   samathā   no
amūḷhavinayo    amūḷhavinayo    samatho    ceva    amūḷhavinayo   ca  .
Tassapāpiyasikā    tiṇavatthārako   sammukhāvinayo   yebhuyyasikā   sativinayo
amūḷhavinayo     ime     samathā     samathā     no     paṭiññātakaraṇaṃ

--------------------------------------------------------------------------------------------- page268.

Paṭiññātakaraṇaṃ samatho ceva paṭiññātakaraṇañca . tiṇavatthārako sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ ime samathā samathā no tassapāpiyasikā tassapāpiyasikā samatho ceva tassapāpiyasikā ca . sammukhāvinayo yebhuyyasikā sativinayo amūḷhavinayo paṭiññātakaraṇaṃ tassapāpiyasikā ime samathā samathā no tiṇavatthārako tiṇavatthārako samatho ceva tiṇavatthārako ca. [1]- [895] Vinayo sammukhāvinayo sammukhāvinayo vinayo . Vinayo yebhuyyasikā yebhuyyasikā vinayo . vinayo sativinayo sativinayo vinayo . vinayo amūḷhavinayo amūḷhavinayo vinayo . Vinayo paṭiññātakaraṇaṃ paṭiññātakaraṇaṃ vinayo . vinayo tassapāpiyasikā tassapāpiyasikā vinayo . vinayo tiṇavatthārako tiṇavatthārako vinayo. Samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ 2-. [896] Vinayo siyā sammukhāvinayo siyā na sammukhāvinayo sammukhāvinayo vinayo ceva sammukhāvinayo ca . vinayo siyā yebhuyyasikā siyā na yebhuyyasikā yebhuyyasikā vinayo ceva yebhuyyasikā ca . vinayo siyā sativinayo siyā na sativinayo sativinayo vinayo ceva sativinayo ca . vinayo siyā amūḷhavinayo siyā na amūḷhavinayo amūḷhavinayo vinayo ceva amūḷhavinayo @Footnote: 1 Ma. Yu. samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ. 2 Ma. Yu. @ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page269.

Ca . vinayo siyā paṭiññātakaraṇaṃ siyā na paṭiññātakaraṇaṃ paṭiññātakaraṇaṃ vinayo ceva paṭiññātakaraṇañca . vinayo siyā tassapāpiyasikā siyā na tassapāpiyasikā tassapāpiyasikā vinayo ceva tassapāpiyasikā ca . vinayo siyā tiṇavatthārako siyā na tiṇavatthārako tiṇavatthārako vinayo ceva tiṇavatthārako ca. Vinayavāraṃ niṭṭhitaṃ dvādasamaṃ. [897] Sammukhāvinayo kusalo akusalo abyākato . Yebhuyyasikā kusalā akusalā abyākatā . sativinayo kusalo akusalo abyākato. Amūḷhavinayo kusalo akusalo abyākato . paṭiññātakaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . tassapāpiyasikā kusalā akusalā abyākatā . Tiṇavatthārako kusalo akusalo abyākato . sammukhāvinayo siyā kusalo siyā abyākato natthi sammukhāvinayo akusalo . yebhuyyasikā siyā kusalā siyā akusalā siyā abyākatā . sativinayo siyā kusalo siyā akusalo siyā abyākato . amūḷhavinayo siyā kusalo siyā akusalo siyā abyākato . paṭiññātakaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ . tassapāpiyasikā siyā kusalā siyā akusalā siyā abyākatā . tiṇavatthārako siyā kusalo siyā akusalo siyā abyākato. [898] Vivādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . anuvādādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . āpattādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ .

--------------------------------------------------------------------------------------------- page270.

Kiccādhikaraṇaṃ kusalaṃ akusalaṃ abyākataṃ . vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ . anuvādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ . āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ . natthi āpattādhikaraṇaṃ kusalaṃ . kiccādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ. Kusalavāraṃ niṭṭhitaṃ terasamaṃ. [899] Yattha yebhuyyasikā labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati . yattha sativinayo labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati. {899.1} Yattha amūḷhavinayo labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati . yattha paṭiññātakaraṇaṃ labbhati tattha

--------------------------------------------------------------------------------------------- page271.

Sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati . yattha tassapāpiyasikā labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati. {899.2} Yattha tiṇavatthārako labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati. [900] Yattha yebhuyyasikā tattha sammukhāvinayo yattha sammukhāvinayo tattha yebhuyyasikā na tattha sativinayo na tattha amūḷhavinayo na tattha paṭiññātakaraṇaṃ na tattha tassapāpiyasikā na tattha tiṇavatthārako . yattha sativinayo tattha sammukhāvinayo yattha sammukhāvinayo tattha sativinayo na tattha amūḷhavinayo na tattha paṭiññātakaraṇaṃ na tattha tassapāpiyasikā na tattha tiṇavatthārako na tattha yebhuyyasikā .

--------------------------------------------------------------------------------------------- page272.

(sammukhāvinayaṃ kātūna mūlaṃ) .pe. yattha tiṇavatthārako tattha sammukhāvinayo yattha sammukhāvinayo tattha tiṇavatthārako na tattha yebhuyyasikā na tattha sativinayo na tattha amūḷhavinayo na tattha paṭiññātakaraṇaṃ na tattha tassapāpiyasikā. Cakkapeyyālaṃ. Yatthavāraṃ niṭṭhitaṃ cuddasamaṃ. [901] Yasmiṃ samaye sammukhāvinayena ca yebhuyyasikāya ca adhikaraṇaṃ vūpasammati yattha yebhuyyasikā labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati. {901.1} Yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati yattha sativinayo labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati. {901.2} Yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca adhikaraṇaṃ vūpasammati yattha amūḷhavinayo labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na

--------------------------------------------------------------------------------------------- page273.

Tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati. {901.3} Yasmiṃ samaye sammukhāvinayena ca paṭiññātakaraṇena ca adhikaraṇaṃ vūpasammati yattha paṭiññātakaraṇaṃ labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati. {901.4} Yasmiṃ samaye sammukhāvinayena ca tassapāpiyasikāya ca adhikaraṇaṃ vūpasammati yattha tassapāpiyasikā labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha tassapāpiyasikā labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati. {901.5} Yasmiṃ samaye sammukhāvinayena ca tiṇavatthārakena ca adhikaraṇaṃ vūpasammati yattha tiṇavatthārako labbhati tattha sammukhāvinayo labbhati yattha sammukhāvinayo labbhati tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati na tattha sativinayo labbhati na tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati na tattha tassapāpiyasikā labbhati. Samayavāraṃ 1- niṭṭhitaṃ paṇṇarasamaṃ. @Footnote: 1 Ma. samatha ....


             The Pali Tipitaka in Roman Character Volume 8 page 267-273. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5420&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5420&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=894&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=894              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]