ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [894]   Samatho   sammukhāvinayo  sammukhāvinayo  samatho  .  samatho
yebhuyyasikā   yebhuyyasikā   samatho   .   samatho   sativinayo   sativinayo
samatho   .   samatho   amūḷhavinayo   amūḷhavinayo   samatho   .   samatho
paṭiññātakaraṇaṃ    paṭiññātakaraṇaṃ    samatho    .   samatho   tassapāpiyasikā
tassapāpiyasikā    samatho    .    samatho   tiṇavatthārako   tiṇavatthārako
samatho    .    yebhuyyasikā    sativinayo    amūḷhavinayo   paṭiññātakaraṇaṃ
tassapāpiyasikā     tiṇavatthārako     ime     samathā    samathā    no
sammukhāvinayo sammukhāvinayo samatho ceva sammukhāvinayo ca.
     {894.1}   Sativinayo   amūḷhavinayo  paṭiññātakaraṇaṃ  tassapāpiyasikā
tiṇavatthārako   sammukhāvinayo   ime   samathā   samathā  no  yebhuyyasikā
yebhuyyasikā    samatho    ceva    yebhuyyasikā    ca   .   amūḷhavinayo
paṭiññātakaraṇaṃ      tassapāpiyasikā      tiṇavatthārako      sammukhāvinayo
yebhuyyasikā   ime   samathā   samathā   no  sativinayo  sativinayo  samatho
ceva   sativinayo   ca   .   paṭiññātakaraṇaṃ  tassapāpiyasikā  tiṇavatthārako
sammukhāvinayo    yebhuyyasikā   sativinayo   ime   samathā   samathā   no
amūḷhavinayo    amūḷhavinayo    samatho    ceva    amūḷhavinayo   ca  .
Tassapāpiyasikā    tiṇavatthārako   sammukhāvinayo   yebhuyyasikā   sativinayo
amūḷhavinayo     ime     samathā     samathā     no     paṭiññātakaraṇaṃ
Paṭiññātakaraṇaṃ    samatho    ceva    paṭiññātakaraṇañca   .   tiṇavatthārako
sammukhāvinayo    yebhuyyasikā    sativinayo    amūḷhavinayo   paṭiññātakaraṇaṃ
ime     samathā     samathā    no    tassapāpiyasikā    tassapāpiyasikā
samatho    ceva   tassapāpiyasikā   ca   .   sammukhāvinayo   yebhuyyasikā
sativinayo     amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    ime
samathā    samathā    no   tiṇavatthārako   tiṇavatthārako   samatho   ceva
tiṇavatthārako ca. [1]-
     [895]    Vinayo    sammukhāvinayo    sammukhāvinayo   vinayo  .
Vinayo    yebhuyyasikā    yebhuyyasikā   vinayo   .   vinayo   sativinayo
sativinayo   vinayo   .   vinayo   amūḷhavinayo   amūḷhavinayo  vinayo .
Vinayo     paṭiññātakaraṇaṃ     paṭiññātakaraṇaṃ     vinayo     .    vinayo
tassapāpiyasikā    tassapāpiyasikā    vinayo   .   vinayo   tiṇavatthārako
tiṇavatthārako vinayo.
           Samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ 2-.
     [896]   Vinayo   siyā   sammukhāvinayo   siyā  na  sammukhāvinayo
sammukhāvinayo   vinayo   ceva   sammukhāvinayo   ca   .   vinayo   siyā
yebhuyyasikā    siyā    na   yebhuyyasikā   yebhuyyasikā   vinayo   ceva
yebhuyyasikā   ca   .   vinayo   siyā   sativinayo   siyā  na  sativinayo
sativinayo   vinayo   ceva   sativinayo  ca  .  vinayo  siyā  amūḷhavinayo
siyā    na    amūḷhavinayo   amūḷhavinayo   vinayo   ceva   amūḷhavinayo
@Footnote: 1 Ma. Yu. samathasammukhāvinayavāraṃ niṭṭhitaṃ ekādasamaṃ. 2 Ma. Yu.
@ime pāṭhā na dissanti.
Ca    .    vinayo    siyā   paṭiññātakaraṇaṃ   siyā   na   paṭiññātakaraṇaṃ
paṭiññātakaraṇaṃ    vinayo    ceva   paṭiññātakaraṇañca   .   vinayo   siyā
tassapāpiyasikā    siyā    na   tassapāpiyasikā   tassapāpiyasikā   vinayo
ceva   tassapāpiyasikā   ca   .   vinayo  siyā  tiṇavatthārako  siyā  na
tiṇavatthārako tiṇavatthārako vinayo ceva tiṇavatthārako ca.
                 Vinayavāraṃ niṭṭhitaṃ dvādasamaṃ.
     [897]  Sammukhāvinayo  kusalo  akusalo  abyākato . Yebhuyyasikā
kusalā  akusalā  abyākatā  .  sativinayo  kusalo  akusalo  abyākato.
Amūḷhavinayo   kusalo   akusalo   abyākato   .   paṭiññātakaraṇaṃ   kusalaṃ
akusalaṃ   abyākataṃ   .   tassapāpiyasikā  kusalā  akusalā  abyākatā .
Tiṇavatthārako   kusalo   akusalo   abyākato   .   sammukhāvinayo  siyā
kusalo   siyā  abyākato  natthi  sammukhāvinayo  akusalo  .  yebhuyyasikā
siyā   kusalā   siyā   akusalā   siyā  abyākatā  .  sativinayo  siyā
kusalo   siyā  akusalo  siyā  abyākato  .  amūḷhavinayo  siyā  kusalo
siyā   akusalo   siyā   abyākato   .   paṭiññātakaraṇaṃ   siyā   kusalaṃ
siyā   akusalaṃ   siyā   abyākataṃ   .   tassapāpiyasikā   siyā   kusalā
siyā   akusalā   siyā   abyākatā   .   tiṇavatthārako   siyā  kusalo
siyā akusalo siyā abyākato.
     [898]  Vivādādhikaraṇaṃ  kusalaṃ  akusalaṃ  abyākataṃ  .  anuvādādhikaraṇaṃ
kusalaṃ   akusalaṃ  abyākataṃ  .  āpattādhikaraṇaṃ  kusalaṃ  akusalaṃ  abyākataṃ .
Kiccādhikaraṇaṃ    kusalaṃ    akusalaṃ    abyākataṃ   .   vivādādhikaraṇaṃ   siyā
kusalaṃ    siyā   akusalaṃ   siyā   abyākataṃ   .   anuvādādhikaraṇaṃ   siyā
kusalaṃ    siyā   akusalaṃ   siyā   abyākataṃ   .   āpattādhikaraṇaṃ   siyā
akusalaṃ  siyā  abyākataṃ  .  natthi  āpattādhikaraṇaṃ  kusalaṃ  .  kiccādhikaraṇaṃ
siyā kusalaṃ siyā akusalaṃ siyā abyākataṃ.
                  Kusalavāraṃ niṭṭhitaṃ terasamaṃ.
     [899]    Yattha    yebhuyyasikā    labbhati   tattha   sammukhāvinayo
labbhati    yattha    sammukhāvinayo   labbhati   tattha   yebhuyyasikā   labbhati
na   tattha    sativinayo   labbhati   na   tattha   amūḷhavinayo   labbhati  na
tattha    paṭiññātakaraṇaṃ    labbhati    na   tattha   tassapāpiyasikā   labbhati
na   tattha   tiṇavatthārako   labbhati   .   yattha  sativinayo  labbhati  tattha
sammukhāvinayo     labbhati     yattha     sammukhāvinayo    labbhati    tattha
sativinayo    labbhati    na    tattha    amūḷhavinayo   labbhati   na   tattha
paṭiññātakaraṇaṃ    labbhati    na    tattha    tassapāpiyasikā    labbhati   na
tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati.
     {899.1}    Yattha   amūḷhavinayo   labbhati   tattha   sammukhāvinayo
labbhati    yattha    sammukhāvinayo   labbhati   tattha   amūḷhavinayo   labbhati
na   tattha   paṭiññātakaraṇaṃ   labbhati   na   tattha   tassapāpiyasikā  labbhati
na   tattha   tiṇavatthārako   labbhati   na   tattha  yebhuyyasikā  labbhati  na
tattha    sativinayo   labbhati   .   yattha   paṭiññātakaraṇaṃ   labbhati   tattha
Sammukhāvinayo     labbhati     yattha     sammukhāvinayo    labbhati    tattha
paṭiññātakaraṇaṃ    labbhati    na    tattha    tassapāpiyasikā    labbhati   na
tattha    tiṇavatthārako   labbhati   na   tattha   yebhuyyasikā   labbhati   na
tattha   sativinayo   labbhati   na   tattha   amūḷhavinayo   labbhati  .  yattha
tassapāpiyasikā     labbhati     tattha    sammukhāvinayo    labbhati    yattha
sammukhāvinayo    labbhati    tattha    tassapāpiyasikā   labbhati   na   tattha
tiṇavatthārako    labbhati   na   tattha   yebhuyyasikā   labbhati   na   tattha
sativinayo    labbhati    na    tattha    amūḷhavinayo   labbhati   na   tattha
paṭiññātakaraṇaṃ labbhati.
     {899.2}   Yattha   tiṇavatthārako   labbhati   tattha   sammukhāvinayo
labbhati    yattha   sammukhāvinayo   labbhati   tattha   tiṇavatthārako   labbhati
na   tattha   yebhuyyasikā   labbhati  na  tattha  sativinayo  labbhati  na  tattha
amūḷhavinayo    labbhati   na   tattha   paṭiññātakaraṇaṃ   labbhati   na   tattha
tassapāpiyasikā labbhati.
     [900]    Yattha    yebhuyyasikā    tattha    sammukhāvinayo   yattha
sammukhāvinayo   tattha   yebhuyyasikā   na   tattha   sativinayo   na   tattha
amūḷhavinayo    na    tattha   paṭiññātakaraṇaṃ   na   tattha   tassapāpiyasikā
na   tattha   tiṇavatthārako   .   yattha   sativinayo   tattha  sammukhāvinayo
yattha   sammukhāvinayo   tattha   sativinayo   na   tattha   amūḷhavinayo   na
tattha     paṭiññātakaraṇaṃ    na    tattha    tassapāpiyasikā    na    tattha
tiṇavatthārako         na        tattha        yebhuyyasikā       .
(sammukhāvinayaṃ    kātūna    mūlaṃ)   .pe.   yattha   tiṇavatthārako   tattha
sammukhāvinayo     yattha    sammukhāvinayo    tattha    tiṇavatthārako    na
tattha    yebhuyyasikā   na   tattha   sativinayo   na   tattha   amūḷhavinayo
na tattha paṭiññātakaraṇaṃ na tattha tassapāpiyasikā.
            Cakkapeyyālaṃ. Yatthavāraṃ niṭṭhitaṃ cuddasamaṃ.
     [901]   Yasmiṃ   samaye   sammukhāvinayena   ca   yebhuyyasikāya  ca
adhikaraṇaṃ   vūpasammati   yattha   yebhuyyasikā   labbhati   tattha  sammukhāvinayo
labbhati     yattha     sammukhāvinayo     labbhati     tattha    yebhuyyasikā
labbhati    na    tattha    sativinayo    labbhati   na   tattha   amūḷhavinayo
labbhati   na   tattha   paṭiññātakaraṇaṃ   labbhati   na   tattha  tassapāpiyasikā
labbhati na tattha tiṇavatthārako labbhati.
     {901.1}  Yasmiṃ  samaye  sammukhāvinayena  ca  sativinayena ca adhikaraṇaṃ
vūpasammati   yattha   sativinayo   labbhati  tattha  sammukhāvinayo  labbhati  yattha
sammukhāvinayo   labbhati   tattha   sativinayo  labbhati  na  tattha  amūḷhavinayo
labbhati   na   tattha   paṭiññātakaraṇaṃ   labbhati   na   tattha  tassapāpiyasikā
labbhati na tattha tiṇavatthārako labbhati na tattha yebhuyyasikā labbhati.
     {901.2}   Yasmiṃ   samaye   sammukhāvinayena  ca  amūḷhavinayena  ca
adhikaraṇaṃ   vūpasammati   yattha   amūḷhavinayo   labbhati   tattha  sammukhāvinayo
labbhati   yattha   sammukhāvinayo   labbhati   tattha   amūḷhavinayo  labbhati  na
tattha   paṭiññātakaraṇaṃ   labbhati   na   tattha   tassapāpiyasikā   labbhati  na
Tattha    tiṇavatthārako   labbhati   na   tattha   yebhuyyasikā   labbhati   na
tattha sativinayo labbhati.
     {901.3}   Yasmiṃ   samaye   sammukhāvinayena   ca  paṭiññātakaraṇena
ca    adhikaraṇaṃ    vūpasammati    yattha    paṭiññātakaraṇaṃ    labbhati    tattha
sammukhāvinayo     labbhati     yattha     sammukhāvinayo    labbhati    tattha
paṭiññātakaraṇaṃ    labbhati    na    tattha    tassapāpiyasikā    labbhati   na
tattha    tiṇavatthārako   labbhati   na   tattha   yebhuyyasikā   labbhati   na
tattha sativinayo labbhati na tattha amūḷhavinayo labbhati.
     {901.4}   Yasmiṃ   samaye   sammukhāvinayena   ca  tassapāpiyasikāya
ca    adhikaraṇaṃ    vūpasammati    yattha    tassapāpiyasikā    labbhati   tattha
sammukhāvinayo     labbhati     yattha     sammukhāvinayo    labbhati    tattha
tassapāpiyasikā    labbhati    na    tattha    tiṇavatthārako    labbhati   na
tattha    yebhuyyasikā    labbhati    na    tattha   sativinayo   labbhati   na
tattha amūḷhavinayo labbhati na tattha paṭiññātakaraṇaṃ labbhati.
     {901.5}   Yasmiṃ   samaye  sammukhāvinayena  ca  tiṇavatthārakena  ca
adhikaraṇaṃ   vūpasammati   yattha   tiṇavatthārako   labbhati  tattha  sammukhāvinayo
labbhati   yattha   sammukhāvinayo   labbhati   tattha  tiṇavatthārako  labbhati  na
tattha   yebhuyyasikā   labbhati   na   tattha   sativinayo   labbhati  na  tattha
amūḷhavinayo    labbhati   na   tattha   paṭiññātakaraṇaṃ   labbhati   na   tattha
tassapāpiyasikā labbhati.
                Samayavāraṃ 1- niṭṭhitaṃ paṇṇarasamaṃ.
@Footnote: 1 Ma. samatha ....



             The Pali Tipitaka in Roman Character Volume 8 page 267-273. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5420              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5420              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=894&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=894              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]