ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [867]  Paṭhamena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.
Paṭhamena    āpattisamuṭṭhānena    pañca    āpattiyo   āpajjati   bhikkhu
kappiyasaññī   saññācikāya   kuṭiṃ   karoti   adesitavatthukaṃ   pamāṇātikkantaṃ
sārambhaṃ   aparikkamanaṃ   payoge   dukkaṭaṃ   ekapiṇḍe  anāgate  āpatti
thullaccayassa   tasmiṃ   piṇḍe  āgate  āpatti  saṅghādisesassa  .  bhikkhu
kappiyasaññī   vikāle   bhojanaṃ   bhuñjati   āpatti  pācittiyassa  .  bhikkhu
kappiyasaññī    aññātikāya    bhikkhuniyā   antaragharaṃ   paviṭṭhāya   hatthato
khādanīyaṃ   vā   bhojanīyaṃ   vā   sahatthā  paṭiggahetvā  bhuñjati  āpatti
pāṭidesanīyassa   .  paṭhamena  āpattisamuṭṭhānena  imā  pañca  āpattiyo
āpajjati.
     {867.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ kati vipattiyo bhajanti.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgahitā  .  channaṃ
āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi  samuṭṭhahanti  .  catunnaṃ  adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .  sattannaṃ  samathānaṃ  katīhi  samathehi  sammanti  .  tā
āpattiyo  catunnaṃ  vipattīnaṃ  dve  vipattiyo  bhajanti  siyā sīlavipattiṃ siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   pañcahi  āpattikkhandhehi
saṅgahitā   siyā  saṅghādisesāpattikkhandhena  siyā  thullaccayāpattikkhandhena
siyā   pācittiyāpattikkhandhena   siyā   pāṭidesanīyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  kāyato  samuṭṭhahanti  na vācato na cittato. Catunnaṃ adhikaraṇānaṃ
Āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
     [868]  Dutiyena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.
Dutiyena    āpattisamuṭṭhānena   catasso   āpattiyo   āpajjati   bhikkhu
kappiyasaññī   samādisati   1-   kuṭiṃ   me  karothāti  tassa  kuṭiṃ  karonti
adesitavatthukaṃ     pamāṇātikkantaṃ     sārambhaṃ     aparikkamanaṃ    payoge
dukkaṭaṃ     ekapiṇḍe     anāgate    āpatti    thullaccayassa    tasmiṃ
piṇḍe    āgate    āpatti   saṅghādisesassa   .   bhikkhu   kappiyasaññī
anupasampannaṃ    padaso    dhammaṃ    vāceti   āpatti   pācittiyassa  .
Dutiyena   āpattisamuṭṭhānena   imā   catasso  āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati   vipattiyo   bhajanti   .pe.
Sattannaṃ samathānaṃ katīhi samathehi sammanti.
     {868.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve vipattiyo bhajanti
siyā  sīlavipattiṃ  siyā  ācāravipattiṃ  .  sattannaṃ  āpattikkhandhānaṃ  catūhi
āpattikkhandhehi    saṅgahitā    siyā   saṅghādisesāpattikkhandhena   siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  vācato  samuṭṭhahanti  na kāyato na cittato. Catunnaṃ adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
@Footnote: 1 Po. Yu. samādiyati.
Sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
     [869]  Tatiyena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.
Tatiyena    āpattisamuṭṭhānena    pañca    āpattiyo   āpajjati   bhikkhu
kappiyasaññī    saṃvidahitvā   kuṭiṃ   karoti   adesitavatthukaṃ   pamāṇātikkantaṃ
sārambhaṃ   aparikkamanaṃ   payoge   dukkaṭaṃ   ekapiṇḍe  anāgate  āpatti
thullaccayassa    tasmiṃ   piṇḍe   āgate   āpatti   saṅghādisesassa  .
Bhikkhu    kappiyasaññī    paṇītabhojanāni   attano   atthāya   viññāpetvā
bhuñjati    āpatti    pācittiyassa    .   bhikkhu   kappiyasaññī   bhikkhuniyā
vosāsantiyā   na   nivāretvā   bhuñjati   āpatti   pāṭidesanīyassa .
Tatiyena āpattisamuṭṭhānena imā pañca āpattiyo āpajjati.
     {869.1}   Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati  vipattiyo
bhajanti   .pe.   sattannaṃ   samathānaṃ   katīhi   samathehi  sammanti  .  tā
āpattiyo    catunnaṃ    vipattīnaṃ    dve    vipattiyo    bhajanti   siyā
sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ  pañcahi
āpattikkhandhehi      saṅgahitā      siyā     saṅghādisesāpattikkhandhena
siyā    thullaccayāpattikkhandhena    siyā   pācittiyāpattikkhandhena   siyā
pāṭidesanīyāpattikkhandhena    siyā    dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ     ekena    samuṭṭhānena    samuṭṭhahanti    kāyato
ca   vācato   ca   samuṭṭhahanti   na   cittato   .   catunnaṃ  adhikaraṇānaṃ
Āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi  sammanti  siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena ca.
     [870]  Catutthena  āpattisamuṭṭhānena  kati  āpattiyo āpajjati.
Catutthena   āpattisamuṭṭhānena   cha   āpattiyo  āpajjati  bhikkhu  methunaṃ
dhammaṃ    paṭisevati    āpatti    pārājikassa   .   bhikkhu   akappiyasaññī
saññācikāya    kuṭiṃ    karoti   adesitavatthukaṃ   pamāṇātikkantaṃ   sārambhaṃ
aparikkamanaṃ     payoge    dukkaṭaṃ    ekapiṇḍe    anāgate    āpatti
thullaccayassa    tasmiṃ   piṇḍe   āgate   āpatti   saṅghādisesassa  .
Bhikkhu   akappiyasaññī   vikāle   bhojanaṃ  bhuñjati  āpatti  pācittiyassa .
Bhikkhu      akappiyasaññī      aññātikāya      bhikkhuniyā      antaragharaṃ
paviṭṭhāya   hatthato   khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā
bhuñjati    āpatti   pāṭidesanīyassa   .   catutthena   āpattisamuṭṭhānena
imā cha āpattiyo āpajjati.
     {870.1}  Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe.
Sattannaṃ   samathānaṃ   katīhi  samathehi  sammanti  .  tā  āpattiyo  catunnaṃ
vipattīnaṃ  dve  vipattiyo  bhajanti  siyā  sīlavipattiṃ  siyā  ācāravipattiṃ.
Sattannaṃ    āpattikkhandhānaṃ    chahi   āpattikkhandhehi   saṅgahitā   siyā
pārājikāpattikkhandhena     siyā     saṅghādisesāpattikkhandhena     siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
Pāṭidesanīyāpattikkhandhena    siyā    dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhahanti  kāyato  ca cittato
ca   samuṭṭhahanti   na  vācato  .  catunnaṃ  adhikaraṇānaṃ  āpattādhikaraṇaṃ .
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [871]  Pañcamena  āpattisamuṭṭhānena  kati  āpattiyo āpajjati.
Pañcamena   āpattisamuṭṭhānena  cha  āpattiyo  āpajjati  bhikkhu  pāpiccho
icchāpakato    asantaṃ    abhūtaṃ    uttarimanussadhammaṃ    ullapati   āpatti
pārājikassa   .  bhikkhu  akappiyasaññī  samādisati  1-  kuṭiṃ  me  karothāti
tassa   kuṭiṃ   karonti  adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ
payoge   dukkaṭaṃ   ekapiṇḍe   anāgate   āpatti   thullaccayassa  tasmiṃ
piṇḍe    āgate   āpatti   saṅghādisesassa   .   bhikkhu   akappiyasaññī
anupasampannaṃ   padaso   dhammaṃ   vāceti   āpatti   pācittiyassa   .  na
khuṃsetukāmo   na  vambhetukāmo  na  maṅkuṃ  kattukāmo  davakamyatā  hīnena
hīnaṃ   vadeti   āpatti   dubbhāsitassa   .  pañcamena  āpattisamuṭṭhānena
imā cha āpattiyo āpajjati.
     {871.1} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ
samathānaṃ katīhi samathehi sammanti. Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti  siyā  sīlavipattiṃ  siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ chahi
@Footnote: 1 Po. Yu. samādiyati.
Āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena    siyā
saṅghādisesāpattikkhandhena     siyā     thullaccayāpattikkhandhena     siyā
pācittiyāpattikkhandhena       siyā      dukkaṭāpattikkhandhena      siyā
dubbhāsitāpattikkhandhena  .  channaṃ  āpattisamuṭṭhānānaṃ  ekena samuṭṭhānena
samuṭṭhahanti   vācato   ca   cittato   ca   samuṭṭhahanti   na  kāyato .
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
     [872]  Chaṭṭhena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.
Chaṭṭhena   āpattisamuṭṭhānena  cha  āpattiyo  āpajjati  bhikkhu  saṃvidahitvā
bhaṇḍaṃ   avaharati  āpatti  pārājikassa  .  bhikkhu  akappiyasaññī  saṃvidahitvā
kuṭiṃ   karoti  adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ  payoge
dukkaṭaṃ  ekapiṇḍe  anāgate  āpatti  thullaccayassa  tasmiṃ  piṇḍe āgate
āpatti   saṅghādisesassa   .  bhikkhu  akappiyasaññī  paṇītabhojanāni  attano
atthāya    viññāpetvā    bhuñjati   āpatti   pācittiyassa   .   bhikkhu
akappiyasaññī    bhikkhuniyā    vosāsantiyā    na    nivāretvā   bhuñjati
āpatti   pāṭidesanīyassa   .   chaṭṭhena   āpattisamuṭṭhānena   imā  cha
āpattiyo āpajjati.
     {872.1}   Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati  vipattiyo
bhajanti    .    sattannaṃ    āpattikkhandhānaṃ    katīhi    āpattikkhandhehi
Saṅgahitā  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi  samuṭṭhahanti.
Catunnaṃ   adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ  katīhi  samathehi
sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve  vipattiyo  bhajanti
siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ
chahi     āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena
siyā     saṅghādisesāpattikkhandhena     siyā     thullaccayāpattikkhandhena
siyā     pācittiyāpattikkhandhena     siyā     pāṭidesanīyāpattikkhandhena
siyā    dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena
samuṭṭhānena    samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca
samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ  tīhi  samathehi  sammanti  siyā  sammukhāvinayena  ca paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca 1-.
           Chaāpattisamuṭṭhānakatāpattivāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 242-249. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4929              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4929              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=867&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=867              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]