ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [854]  Tattha  katamāni  cha  vivādamūlāni . Idha bhikkhu kodhano hoti
upanāhī  yo  so  bhikkhu  kodhano  hoti  upanāhī  so  sattharipi agāravo
viharati   appaṭisso   dhammepi   agāravo   viharati   appaṭisso  saṅghepi
agāravo  viharati  appaṭisso  sikkhāyapi  na  paripūrikārī  hoti . Yo so
bhikkhu  sattharipi  agāravo  viharati  appaṭisso dhammepi .pe. Saṅghepi .pe.
Sikkhāyapi  na  paripūrikārī  hoti  so  saṅghe  vivādaṃ janeti. Yo so 1-
hoti   vivādo   bahujanāhitāya   bahujanāsukhāya  bahuno  janassa  anatthāya
ahitāya  dukkhāya  devamanussānaṃ  .  evarupañce  tumhe vivādamūlaṃ ajjhattaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Vā   bahiddhā   vā   samanupasseyyātha  tattha  tumhe  tasseva  pāpakassa
vivādamūlassa   pahānāya   vāyameyyātha   evarūpañce   tumhe  vivādamūlaṃ
ajjhattaṃ    vā   bahiddhā   vā   na   samanupasseyyātha   tatra   tumhe
tasseva   pāpakassa  vivādamūlassa  āyatiṃ  anavassavāya  paṭipajjeyyātha .
Evametassa    pāpakassa    vivādamūlassa    pahānaṃ   hoti   evametassa
pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
     {854.1}   Puna  caparaṃ  bhikkhu  makkhī  hoti  palāsī  .pe.  issukī
hoti   maccharī   saṭho   hoti   māyāvī   pāpiccho   hoti   micchādiṭṭhi
sandiṭṭhiparāmāsī    hoti    ādhānaggāhī    duppaṭinissaggī    yo   so
bhikkhu     sandiṭṭhiparāmāsī     hoti     ādhānaggāhī     duppaṭinissaggī
so   sattharipi   agāravo  viharati  appaṭisso  dhammepi  agāravo  viharati
appaṭisso    saṅghepi   agāravo   viharati   appaṭisso   sikkhāyapi   na
paripūrikārī 1- hoti.
     {854.2}  Yo  so  bhikkhu  sattharipi  agāravo  viharati  appaṭisso
dhammepi  .pe.  saṅghepi  .pe.  sikkhāyapi  na paripūrikārī hoti so saṅghe
vivādaṃ  janeti  .  yo  so  hoti  vivādo  bahujanāhitāya  bahujanāsukhāya
bahuno    janassa    anatthāya    ahitāya   dukkhāya   devamanussānaṃ  .
Evarūpañce    tumhe    vivādamūlaṃ    ajjhattaṃ    vā    bahiddhā   vā
samanupasseyyātha    tatra    tumhe    tasseva   pāpakassa   vivādamūkassa
pahānāya    vāyameyyātha    evarūpañce   tumhe   vivādamūlaṃ   ajjhattaṃ
vā  bahiddhā  vā  na  samanupasseyyātha  tatra  tumhe  tasseva  pāpakassa
@Footnote: 1 Po. Ma. paripūrakārī.
Vivādamūlassa    āyatiṃ   anavassavāya   paṭipajjeyyātha   .   evametassa
pāpakassa    vivādamūlassa    pahānaṃ    hoti    evametassa    pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti. Imāni cha vivādamūlāni.
     [855] Tattha katamāni cha anuvādamūlāni.
     {855.1}  Idha  bhikkhu  kodhano  hoti upanāhī yo so bhikkhu kodhano
hoti   upanāhī   so   sattharipi   agāravo  viharati  appaṭisso  dhammepi
agāravo   viharati   appaṭisso   saṅghepi   agāravo  viharati  appaṭisso
sikkhāyapi   na  paripūrikārī  hoti  .  yo  so  bhikkhu  sattharipi  agāravo
viharati   appaṭisso   dhammepi   .pe.   saṅghepi   .pe.  sikkhāyapi  na
paripūrikārī hoti so saṅghe anuvādaṃ janeti.
     {855.2}  Yo  so  hoti  anuvādo  bahujanāhitāya  bahujanāsukhāya
bahuno  janassa  anatthāya  ahitāya  dukkhāya  devamanussānaṃ . Evarūpañce
tumhe   anuvādamūlaṃ   ajjhattaṃ  vā  bahiddhā  vā  samanupasseyyātha  tatra
tumhe    tasseva   pāpakassa   anuvādamūlassa   pahānāya   vāyameyyātha
evarūpañce   tumhe   anuvādamūlaṃ   ajjhattaṃ   vā   bahiddhā   vā   na
samanupasseyyātha    tatra    tumhe   tasseva   pāpakassa   anuvādamūlassa
āyatiṃ    anavassavāya    paṭipajjeyyātha    .   evametassa   pāpakassa
anuvādamūlassa    pahānaṃ   hoti   evametassa   pāpakassa   anuvādamūlassa
āyatiṃ anavassavo hoti.
     {855.3}   Puna  caparaṃ  bhikkhu  makkhī  hoti  palāsī  .pe.  issukī
hoti   maccharī   saṭho   hoti   māyāvī   pāpiccho   hoti   micchādiṭṭhi
Sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī.
     {855.4}   Yo  so  bhikkhu  sandiṭṭhiparāmāsī  hoti  ādhānaggāhī
duppaṭinissaggī   so   sattharipi   agāravo   viharati   appaṭisso  dhammepi
agāravo   viharati   appaṭisso   saṅghepi   agāravo  viharati  appaṭisso
sikkhāyapi   na  paripūrikārī  hoti  .  yo  so  bhikkhu  sattharipi  agāravo
viharati   appaṭisso   dhammepi   .pe.   saṅghepi   .pe.  sikkhāyapi  na
paripūrikārī hoti so saṅghe anuvādaṃ janeti.
     {855.5}  Yo  so  hoti  anuvādo  bahujanāhitāya  bahujanāsukhāya
bahuno  janassa  anatthāya  ahitāya  dukkhāya  devamanussānaṃ . Evarūpañce
tumhe   anuvādamūlaṃ   ajjhattaṃ  vā  bahiddhā  vā  samanupasseyyātha  tatra
tumhe    tasseva   pāpakassa   anuvādalamūssa   pahānāya   vāyameyyātha
evarūpañce   tumhe   anuvādamūlaṃ   ajjhattaṃ   vā   bahiddhā   vā   na
samanupasseyyātha    tatra    tumhe   tasseva   pāpakassa   anuvādamūlassa
āyatiṃ    anavassavāya    paṭipajjeyyātha    .   evametassa   pāpakassa
anuvādamūlassa    pahānaṃ   hoti   evametassa   pāpakassa   anuvādamūlassa
āyatiṃ anavassavo hoti. Imāni cha anuvādamūlāni.
     [856] Tattha katame cha sārāṇīyā dhammā.
     {856.1}   Idha   bhikkhuno   mettaṃ   kāyakammaṃ  paccupaṭṭhitaṃ  hoti
sabrahmacārīsu  āvi  ceva  raho  ca  ayampi  dhammo  sārāṇīyo piyakaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {856.2} Puna caparaṃ bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu
āvi  ceva  raho  ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya
avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {856.3}  Puna  caparaṃ  bhikkhuno  mettaṃ  manokammaṃ  paccupaṭṭhitaṃ hoti
sabrahmacārīsu  āvi  ceva  raho  ca  ayampi  dhammo  sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {856.4} Puna caparaṃ bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso
pattapariyāpannamattampi    tathārūpehi    lābhehi   appaṭivibhattabhogī   hoti
sīlavantehi  sabrahmacārīhi  sādhāraṇabhogī  ayampi dhammo sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {856.5}  Puna  caparaṃ  bhikkhu  yāni tāni sīlāni akhaṇḍāni acchiddāni
asabalāni     akammāsāni    bhujissāni    viññupasatthāni    aparāmaṭṭhāni
samādhisaṃvattanikāni     tathārūpesu     sīlesu    sīlasāmaññagato    viharati
sabrahmacārīhi  āvi  ceva  raho  ca  ayampi  dhammo  sārāṇīyo piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {856.6}  Puna  caparaṃ  bhikkhu  yāyaṃ  diṭṭhi ariyā niyyānikā niyyāti
takkarassa    sammādukkhakkhayāya    tathārūpāya   diṭṭhiyā   diṭṭhisāmaññagato
viharati   sabrahmacārīhi  āvi  ceva  raho  ca  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati. Ime cha sārāṇīyā dhammā.
     [857]   Tattha   katamāni  aṭṭhārasa  bhedakaravatthūni  .  idha  bhikkhu
adhammaṃ   dhammoti   dīpeti   dhammaṃ   adhammoti   dīpeti   avinayaṃ  vinayoti
dīpeti   vinayaṃ   avinayoti   dīpeti   abhāsitaṃ  alapitaṃ  tathāgatena  bhāsitaṃ
lapitaṃ   tathāgatenāti   dīpeti  bhāsitaṃ  lapitaṃ  tathāgatena  abhāsitaṃ  alapitaṃ
tathāgatenāti   dīpeti   anāciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti
dīpeti    āciṇṇaṃ    tathāgatena    anāciṇṇaṃ    tathāgatenāti    dīpeti
appaññattaṃ    tathāgatena    paññattaṃ    tathāgatenāti   dīpeti   paññattaṃ
tathāgatena    appaññattaṃ   tathāgatenāti   dīpeti   āpattiṃ   anāpattīti
dīpeti   anāpattiṃ   āpattīti   dīpeti  lahukaṃ  āpattiṃ  garukā  āpattīti
dīpeti   garukaṃ   āpattiṃ   lahukā   āpattīti  dīpeti  sāvasesaṃ  āpattiṃ
anavasesā   āpattīti   dīpeti  anavasesaṃ  āpattiṃ  sāvasesā  āpattīti
dīpeti   duṭṭhullaṃ   āpattiṃ   aduṭṭhullā   āpattīti   dīpeti   aduṭṭhullaṃ
āpattiṃ duṭṭhullā āpattīti dīpeti. Imāni aṭṭhārasa bhedakaravatthūni.
     [858]   Tattha   katamāni   cattāri  adhikaraṇāni  .  vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ     āpattādhikaraṇaṃ     kiccādhikaraṇaṃ    imāni    cattāri
adhikaraṇāni.
     [859]   Tattha  katame  satta  samathā  .  sammukhāvinayo  sativinayo
amūḷhavinayo     paṭiññātakaraṇaṃ     yebhuyyasikā    tassapāpiyasikā    1-
@Footnote: 1 Sī. Yu. tassapāpiyyasikā.
Tiṇavatthārako. Ime satta samathā.
                              Katipucchāvāraṃ niṭṭhitaṃ.
                                     Tassuddānaṃ
     [860] Āpatti āpattikkhandhā     vinītā sattadhā puna
             vinītāgāravā ceva               gāravā mūlameva ca
             puna vinītā vipatti               samuṭṭhānavivādanā 1-
             anuvādā sārāṇīyaṃ            bhedādhikaraṇena ca.
             Satteva samathā vuttā          padā sattarasā 2- imeti.
                                       ----------
@Footnote: 1 Ma. Yu. samuṭṭhānaṃ vivādanā. 2 Yu. sattarasa.



             The Pali Tipitaka in Roman Character Volume 8 page 234-240. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4770              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4770              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=854&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=854              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]