ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [38]   Kosiyamissakaṃ   santhataṃ   kārāpentassa  nissaggiyaṃ  pācittiyaṃ
kattha   paññattanti   .   āḷaviyā   paññattaṃ   .   kaṃ   ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū  kosiyakārake  upasaṅkamitvā  evamāhaṃsu bahū āvuso kosakārake 1-
pacatha      amhākaṃpi     dassatha     mayaṃpi     icchāma     kosiyamissakaṃ
santhataṃ   kārāpetunti   2-   tasmiṃ   vatthusmiṃ   .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [39]  Suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpentassa nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   vesāliyā   paññattaṃ   .   kaṃ
@Footnote: 1 Po. kosiyakārake .   2 Ma. Yu. kātunti.

--------------------------------------------------------------------------------------------- page23.

Ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [40] Anādayitvā 1- tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . Kismiṃ vatthusminti . chabbaggiyā bhikkhū thokaṃyeva odātānaṃ ante ādayitvā 2- tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [41] Anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū anuvassaṃ santhataṃ kārāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [42] Anādayitvā 1- purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahule bhikkhū @Footnote: 1 Ma. Yu. anādiyitvā . 2 Ma. Yu. ādiyitvā.

--------------------------------------------------------------------------------------------- page24.

Ārabbha . kismiṃ vatthusminti . sambahulā bhikkhū santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādayiṃsu 1- tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [43] Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . Kaṃ ārabbhāti . aññataraṃ bhikkhuṃ ārabbha . kismiṃ vatthusminti . Aññataro bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca cittato ca samuṭṭhāti na vācato .pe. [44] Aññātikāya bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sakkesu paññattaṃ . Kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū aññātikāhi bhikkhunīhi eḷakalomāni dhovāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [45] Rūpiyaṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . rājagahe paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ @Footnote: 1 Ma. Yu. samādiyiṃsu.

--------------------------------------------------------------------------------------------- page25.

Upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto rūpiyaṃ paṭiggahesi tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [46] Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiye bhikkhū ārabbha . kismiṃ vatthusminti . Chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. [47] Nānappakārakaṃ kayavikkayaṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha . kismiṃ vatthusminti . āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajji tasmiṃ vatthusmiṃ . ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe. Kosiyavaggo dutiyo. Tassuddānaṃ [48] Missakaṃ suddhakañceva tulañca anuvassakaṃ purāṇasanthatañceva lomāni hāraṇena ca dhovanaṃ rūpiyañceva dve ca nānappakārakanti.


             The Pali Tipitaka in Roman Character Volume 8 page 22-25. https://84000.org/tipitaka/read/roman_read.php?B=8&A=464&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=464&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=38&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=38              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]