ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [38]   Kosiyamissakaṃ   santhataṃ   kārāpentassa  nissaggiyaṃ  pācittiyaṃ
kattha   paññattanti   .   āḷaviyā   paññattaṃ   .   kaṃ   ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .   chabbaggiyā
bhikkhū  kosiyakārake  upasaṅkamitvā  evamāhaṃsu bahū āvuso kosakārake 1-
pacatha      amhākaṃpi     dassatha     mayaṃpi     icchāma     kosiyamissakaṃ
santhataṃ   kārāpetunti   2-   tasmiṃ   vatthusmiṃ   .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [39]  Suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpentassa nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   vesāliyā   paññattaṃ   .   kaṃ
@Footnote: 1 Po. kosiyakārake .   2 Ma. Yu. kātunti.
Ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū   suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ   kārāpesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [40]  Anādayitvā  1-  tulaṃ  odātānaṃ  tulaṃ gocariyānaṃ navaṃ santhataṃ
kārāpentassa   nissaggiyaṃ   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .
Kismiṃ   vatthusminti   .   chabbaggiyā  bhikkhū  thokaṃyeva  odātānaṃ  ante
ādayitvā   2-  tatheva  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [41]   Anuvassaṃ  santhataṃ  kārāpentassa  nissaggiyaṃ  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahule
bhikkhū   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā  bhikkhū  anuvassaṃ
santhataṃ    kārāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    chahi    samuṭṭhānehi
samuṭṭhāti .pe.
     [42]  Anādayitvā  1-  purāṇasanthatassa  sāmantā  sugatavidatthiṃ  navaṃ
nisīdanasanthataṃ   kārāpentassa   nissaggiyaṃ  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā    paññattaṃ    .    kaṃ   ārabbhāti   .   sambahule   bhikkhū
@Footnote: 1 Ma. Yu. anādiyitvā .   2 Ma. Yu. ādiyitvā.
Ārabbha    .    kismiṃ   vatthusminti   .   sambahulā   bhikkhū   santhatāni
ujjhitvā    āraññikaṅgaṃ    piṇḍapātikaṅgaṃ   paṃsukūlikaṅgaṃ   samādayiṃsu   1-
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [43]    Eḷakalomāni   paṭiggahetvā   tiyojanaṃ   atikkāmentassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .   aññataraṃ  bhikkhuṃ  ārabbha  .  kismiṃ  vatthusminti .
Aññataro   bhikkhu   eḷakalomāni   paṭiggahetvā   tiyojanaṃ   atikkāmesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
dvīhi    samuṭṭhānehi    samuṭṭhāti    siyā    kāyato    samuṭṭhāti   na
vācato   na   cittato   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na vācato .pe.
     [44]    Aññātikāya    bhikkhuniyā   eḷakalomāni   dhovāpentassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sakkesu   paññattaṃ  .
Kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū   aññātikāhi   bhikkhunīhi   eḷakalomāni   dhovāpesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [45]    Rūpiyaṃ    paṭiggaṇhantassa    nissaggiyaṃ    pācittiyaṃ   kattha
paññattanti   .   rājagahe   paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
@Footnote: 1 Ma. Yu. samādiyiṃsu.
Upanandaṃ  sakyaputtaṃ  ārabbha  .  kismiṃ  vatthusminti  .  āyasmā upanando
sakyaputto   rūpiyaṃ   paṭiggahesi   tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [46]    Nānappakārakaṃ   rūpiyasaṃvohāraṃ   samāpajjantassa   nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    nānappakārakaṃ   rūpiyasaṃvohāraṃ   samāpajjiṃsu   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi
samuṭṭhānehi samuṭṭhāti .pe.
     [47]    Nānappakārakaṃ    kayavikkayaṃ    samāpajjantassa    nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ   upanandaṃ   sakyaputtaṃ   ārabbha   .  kismiṃ
vatthusminti    .    āyasmā    upanando    sakyaputto   paribbājakena
saddhiṃ   kayavikkayaṃ   samāpajji   tasmiṃ   vatthusmiṃ   .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
                 Kosiyavaggo dutiyo.
                     Tassuddānaṃ
     [48] Missakaṃ suddhakañceva        tulañca anuvassakaṃ
         purāṇasanthatañceva            lomāni hāraṇena ca
         dhovanaṃ rūpiyañceva               dve ca nānappakārakanti.



             The Pali Tipitaka in Roman Character Volume 8 page 22-25. https://84000.org/tipitaka/read/roman_read.php?B=8&A=464              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=464              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=38&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=38              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]