ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [819]   Kāyasaṃsaggaṃ   sādiyanapaccayā  āpattiyo  catunnaṃ  vipattīnaṃ
kati   vipattiyo   bhajanti   .   kāyasaṃsaggaṃ   sādiyanapaccayā   āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .pe.   dadhiṃ   viññāpetvā   bhuñjanapaccayā   āpattiyo
catunnaṃ    vipattīnaṃ   kati   vipattiyo   bhajanti   .   dadhiṃ   viññāpetvā
bhuñjanapaccayā    āpattiyo   catunnaṃ   vipattīnaṃ   ekaṃ   vipattiṃ   bhajanti
ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [820]    Kāyasaṃsaggaṃ    sādiyanapaccayā    āpattiyo    sattannaṃ
āpattikkhandhānaṃ    katīhi   āpattikkhandhehi   saṅgahitā   .   kāyasaṃsaggaṃ
sādiyanapaccayā     āpattiyo     sattannaṃ    āpattikkhandhānaṃ    pañcahi
āpattikkhandhehi    saṅgahitā     siyā    pārājikāpattikkhandhena   siyā
saṅghādisesāpattikkhandhena     siyā     thullaccayāpattikkhandhena     siyā
pācittiyāpattikkhandhena    siyā    dukkaṭāpattikkhandhena    .pe.    dadhiṃ
@Footnote: 1 Yu. khādissāmi.
Viññāpetvā    bhuñjanapaccayā    āpattiyo   sattannaṃ   āpattikkhandhānaṃ
katīhi     āpattikkhandhehi     saṅgahitā     .    dadhiṃ    viññāpetvā
bhuñjanapaccayā     āpattiyo     sattannaṃ     āpattikkhandhānaṃ     dvīhi
āpattikkhandhehi    saṅgahitā    siyā   pāṭidesanīyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena.
                  Saṅgahavāraṃ niṭṭhitaṃ catutthaṃ.
     [821]     Kāyasaṃsaggaṃ     sādiyanapaccayā    āpattiyo    channaṃ
āpattisamuṭṭhānānaṃ    katīhi   samuṭṭhānehi   samuṭṭhahanti   .   kāyasaṃsaggaṃ
sādiyanapaccayā     āpattiyo    channaṃ    āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena   samuṭṭhahanti   kāyato   ca   cittato   ca   samuṭṭhahanti  na
vācato   .pe.   dadhiṃ   viññāpetvā   bhuñjanapaccayā  āpattiyo  channaṃ
āpattisamuṭṭhānānaṃ     katīhi    samuṭṭhānehi    samuṭṭhahanti    .    dadhiṃ
viññāpetvā    bhuñjanapaccayā    āpattiyo   channaṃ   āpattisamuṭṭhānānaṃ
catūhi   samuṭṭhānehi   samuṭṭhahanti  siyā  kāyato  samuṭṭhahanti  na  vācato
na   cittato   siyā   kāyato  ca  vācato  ca  samuṭṭhahanti  na  cittato
siyā   kāyato  ca  cittato  ca  samuṭṭhahanti  na  vācato  siyā  kāyato
ca vācato ca cittato ca samuṭṭhahanti.
                 Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
     [822]  Kāyasaṃsaggaṃ  sādiyanapaccayā  āpattiyo  catunnaṃ  adhikaraṇānaṃ
katamaṃ     adhikaraṇaṃ     .    kāyasaṃsaggaṃ    sādiyanapaccayā    āpattiyo
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .pe.    dadhiṃ   viññāpetvā
bhuñjanapaccayā    āpattiyo   catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ  .
Dadhiṃ    viññāpetvā    bhuñjanapaccayā   āpattiyo   catunnaṃ   adhikaraṇānaṃ
āpattādhikaraṇaṃ.
                  Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
     [823]    Kāyasaṃsaggaṃ    sādiyanapaccayā    āpattiyo    sattannaṃ
samathānaṃ    katīhi   samathehi   sammanti   .   kāyasaṃsaggaṃ   sādiyanapaccayā
āpattiyo    sattannaṃ    samathānaṃ    tīhi    samathehi    sammanti   siyā
sammukhāvinayena   ca   paṭiññātakaraṇena   ca   siyā   sammukhāvinayena   ca
tiṇavatthārakena    ca    .pe.    dadhiṃ    viññāpetvā    bhuñjanapaccayā
āpattiyo    sattannaṃ   samathānaṃ   katīhi   samathehi   sammanti   .   dadhiṃ
viññāpetvā    bhuñjanapaccayā    āpattiyo    sattannaṃ   samathānaṃ   tīhi
samathehi    sammanti   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
                  Samathavāraṃ niṭṭhitaṃ sattamaṃ.
     [824]  Kāyasaṃsaggaṃ  sādiyanapaccayā  kati  āpattiyo  āpajjati .
Kāyasaṃsaggaṃ    sādiyanapaccayā   pañca   āpattiyo   āpajjati   avassutā
bhikkhunī    avassutassa    purisapuggalassa   adhakkhakaṃ   ubbhajānumaṇḍalaṃ   gahaṇaṃ
sādiyati    āpatti    pārājikassa    bhikkhu   kāyena   kāyaṃ   āmasati
āpatti    saṅghādisesassa    kāyena   kāyapaṭibaddhaṃ   āmasati   āpatti
Thullaccayassa     kāyapaṭibaddhena     kāyapaṭibaddhaṃ     āmasati    āpatti
dukkaṭassa    aṅgulipatodake    pācittiyaṃ    kāyasaṃsaggaṃ    sādiyanapaccayā
imā pañca āpattiyo āpajjati.
     {824.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ kati vipattiyo bhajanti.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgahitā  .  channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhahanti    .   catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ. Sattannaṃ samathānaṃ katīhi samathehi sammanti.
     {824.2}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve vipattiyo bhajanti
siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ
pañcahi    āpattikkhandhehi    saṅgahitā    siyā   pārājikāpattikkhandhena
siyā   saṅghādisesāpattikkhandhena   siyā   thullaccayāpattikkhandhena   siyā
pācittiyāpattikkhandhena     siyā     dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ    ekena   samuṭṭhānena   samuṭṭhahanti   kāyato   ca
cittato  ca  samuṭṭhahanti  na  vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca .pe.
     [825]    Dadhiṃ   viññāpetvā   bhuñjanapaccayā   kati   āpattiyo
āpajjati   .   dadhiṃ   viññāpetvā   bhuñjanapaccayā   dve   āpattiyo
āpajjati      bhuñjissāmīti      paṭiggaṇhāti     āpatti     dukkaṭassa
Ajjhohāre   ajjhohāre   āpatti   pāṭidesanīyassa  dadhiṃ  viññāpetvā
bhuñjanapaccayā   imā   dve   āpattiyo  āpajjati  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   kati   vipattiyo  bhajanti  .  sattannaṃ  āpattikkhandhānaṃ
katīhi    āpattikkhandhehi    saṅgahitā    .   channaṃ   āpattisamuṭṭhānānaṃ
katīhi     samuṭṭhānehi     samuṭṭhahanti     .     catunnaṃ     adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi  sammanti .
Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ.
     {825.1}    Sattannaṃ   āpattikkhandhānaṃ   dvīhi   āpattikkhandhehi
saṅgahitā  siyā  pāṭidesanīyāpattikkhandhena  siyā  dukkaṭāpattikkhandhena .
Channaṃ   āpattisamuṭṭhānānaṃ  catūhi  samuṭṭhānehi  samuṭṭhahanti  siyā  kāyato
samuṭṭhahanti  na  vācato  na  cittato siyā kāyato ca vācato ca samuṭṭhahanti
na  cittato  siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā kāyato
ca  vācato  ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena cāti.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
                Aṭṭha paccayavārā niṭṭhitā 1-.
           Bhikkhunīvibhaṅge soḷasa mahāvārā 2- niṭṭhitā.
                    --------------
@Footnote: 1 Yu. pāṭhattayamidaṃ natthi .  2 Yu. mahābhedā.



             The Pali Tipitaka in Roman Character Volume 8 page 219-223. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4462              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4462              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=819&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=819              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]