ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [808]    Usūyavādikā   2-   bhikkhunī   aṭṭakaraṇapaccayā   tisso
āpattiyo   āpajjati   ekassa  āroceti  āpatti  dukkaṭassa  dutiyassa
āroceti     āpatti     thullaccayassa     aṭṭapariyosāne    āpatti
saṅghādisesassa.
     [809]   Coriṃ   vuṭṭhāpanapaccayā   tisso   āpattiyo  āpajjati
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi  thullaccayā  kammavācāpariyosāne
@Footnote: 1 Ma. okāsaṃ .  2 Ma. Yu. ussaYu....
Āpatti saṅghādisesassa.
     [810]    Ekā   gāmantaraṃ   gamanapaccayā   tisso   āpattiyo
āpajjati    gacchati    āpatti    dukkaṭassa    paṭhamaṃ   pādaṃ   parikkhepaṃ
atikkāmeti    āpatti    thullaccayassa    dutiyaṃ    pādaṃ    atikkāmeti
āpatti saṅghādisesassa.
     [811]   Samaggena   saṅghena   ukkhittaṃ  bhikkhuniṃ  dhammena  vinayena
satthusāsanena    anapaloketvā   kārakasaṅghaṃ   anaññāya   gaṇassa   chandaṃ
osāraṇapaccayā    tisso    āpattiyo    āpajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
saṅghādisesassa.
     [812]   Avassutā   bhikkhunī   avassutassa   purisapuggalassa  hatthato
khādanīyaṃ  vā  bhojanīyaṃ  vā  sahatthā  paṭiggahetvā  bhuñjanapaccayā  tisso
āpattiyo     āpajjati     khādissāmi     bhuñjissāmīti    paṭiggaṇhāti
āpatti   thullaccayassa  ajjhohāre  ajjhohāre  āpatti  saṅghādisesassa
udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa.
     [813]   Kinte   ayye  eso  purisapuggalo  karissati  avassuto
vā    anavassuto   vā   yato   tvaṃ   anavassutā   iṅghayye   yante
eso   purisapuggalo   deti   khādanīyaṃ   vā   bhojanīyaṃ   vā   taṃ  tvaṃ
sahatthā    paṭiggahetvā   khāda   vā   bhuñja   vāti   uyyojanapaccayā
tisso     āpattiyo     āpajjati    tassā    vacanena    khādissāmi
Bhuñjissāmīti     paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre
ajjhohāre     āpatti    thullaccayassa    bhojanapariyosāne    āpatti
saṅghādisesassa.
     [814]      Kupitā      bhikkhunī     yāvatatiyaṃ     samanubhāsanāya
nappaṭinissajjanapaccayā     tisso     āpattiyo    āpajjati    ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [815]   Kismiñcideva   adhikaraṇe  pacchākatā  kupitā  1-  bhikkhunī
yāvatatiyaṃ    samanubhāsanāya    nappaṭinissajjanapaccayā   tisso   āpattiyo
āpajjati     ñattiyā     dukkaṭaṃ    dvīhi    kammavācāhi    thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa.
     [816]      Saṃsaṭṭhā     bhikkhunī     yāvatatiyaṃ     samanubhāsanāya
nappaṭinissajjanapaccayā     tisso     āpattiyo    āpajjati    ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
     [817]   Saṃsaṭṭhā   vayye   tumhe   viharatha  mā  tumhe  nānā
viharitthāti         uyyojentī        yāvatatiyaṃ        samanubhāsanāya
nappaṭinissajjanapaccayā     tisso     āpattiyo    āpajjati    ñattiyā
dukkaṭaṃ     dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne
āpatti saṅghādisesassa.
                  Dasasaṅghādisesā niṭṭhitā.
                         .pe.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [818]    Dadhiṃ   viññāpetvā   bhuñjanapaccayā   kati   āpattiyo
āpajjati   .   dadhiṃ   viññāpetvā   bhuñjanapaccayā   dve   āpattiyo
āpajjati    [1]-    bhuñjissāmīti    paṭiggaṇhāti   āpatti   dukkaṭassa
ajjhohāre      ajjhohāre      āpatti     pāṭidesanīyassa     dadhiṃ
viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati.
                 Katiāpattivāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 216-219. https://84000.org/tipitaka/read/roman_read.php?B=8&A=4406              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=4406              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=808&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=808              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]